________________
१६८० शब्दरत्नमहोदधिः।
[महच्छद-महाकर्मन् महच्छद पं. (महत+छद+अच) मे वनस्पति महर्षिका स्त्री. (महर्महती ऋषिका) घोणी मोरील महत् त्रि. (मह्यते पूज्यतेऽसौ, मह+अति निपा.) भोटु महल्लक, महल्लिक पुं. (महतः स्त्रीरक्षादिरूपान् विपुलान् -'महान् महत्स्वे व करोति विक्रमम् ।' (न.) २००५, भारान् लाति गृह्णाति, ला+क+स्वार्थे क/महान्तं ५२. (पुं. मह्यते पूज्यतेऽसौ, मह+अति) चरित्रगुणं लिखतीव, महत्+लिख्+क पृषो.) वृष સાંખ્યશાસ્ત્ર પ્રસિદ્ધ મહતત્ત્વ, હિરણ્યગર્ભનો લિંગદેહ- અને લિંગ વિનાનો સ્ત્રીના સ્વભાવવાળો મનુષ્ય'बुद्धेरात्मा महान् परः' -श्रुत्याम् । -श्रुतेन श्रोत्रियो मुष्कशून्योऽनुपस्थो यः स्त्रीस्वभावो महल्लिकःभवति तपसा विन्दते महत्-महा० ३।३१२।४४ । शब्दमाला । नानपानानी २६-युडी, ना४२. विशा, वृद्ध.
महस् न. (मह+असुन्) ते४, मामा- कल्याणानां महती स्त्री. (मह+अत्+गौरा. ङीष्) में तनी.
त्वमसि महसां भाजनं विश्वमूर्तेः-मा० १।३। उत्सव, alu, ८२६नी. वीu- स्फुटीभवद्ग्रामविशेषमूर्च्छ
अग्नि . नामवेक्षमाणं महर्ती मुहुर्मुहुः-शिशु० १।१०। पृडती.
महस्वत्, महस्विन् त्रि. (महस्+मतुप्+ मह+विनि) वनस्पति, सई तsan, भोट स्त्री.
68°34६, भव्य, सामामय. महत्तत्व न. (महच्च तत् तत्त्वं च) सध्यमतर्नु योवीस.
महस न. (मह्यते पूज्यतेऽनेन, मह+असच्) शान, तत्वोमान मे. तत्त्व- एका मूर्तिस्रयो भागा
!! 5२%त, सम४. ब्रह्मविष्णुमहेश्वराः । सविकारात् प्रधानात् महत्तत्त्वं
महा स्री. (मह्यते पूज्यते मह+घ+स्त्रियां टाप्) मे प्रजायते-मात्स्ये २. अ० ।
જાતનો વેલો, ગાય. (કર્મધારય સમાસ અને બહુવીહિ महत्तम, महत्तर त्रि. (अतिशयेन महान् तमप्/महत्+
સમાસમાં પ્રથમ પદરૂપે તેમજ અનિયમિત શબ્દોની तरप्) अत्यन्त. माटुं-मान- ददर्श भृशदुर्दर्श सर्वदेवैरभिष्टुतम् । अणीयांसमणुभ्यश्च कर्तारं तिलकस्य
१३तमi. १५२॥ये... महत् शन, स्थानापन ३५
महा ।) माम्-कथासरित्सागरे ५।३४।।
महाकच्छ पुं. (महाकच्छ, जै. प्रा.) नीसवंत पतनी महत्तर पुं. (महत्+तरप्) मनो भुमी, समास६. महत्तरागार पुं. (महत्तरागार, जै. प्रा.) मोटामोना
દક્ષિણે સીતા મહા નદીની ઉત્તરે બ્રહ્મકૂટ પર્વતની કહેવાથી કરવું પડે તેવાં પચ્ચખાણમાં રાખેલ આગાર.
પશ્ચિમે અને ગ્રાહવતી નદીની પૂર્વે મહાવિદેહાન્તર્ગત महत्तरिका स्री. (महत्तरिया जै. प्रा.) भुज्य-4.5.
___ौ. वि४य, विविशेष. (पुं. महान् विपुल: कच्छो - સ્ત્રી, મોટી દેવી, આઠ દિશાકુમારીઓમાંની એક.
जलप्रायदेशोऽस्य) समुद्र, १२९८, ५वत. महत्ता स्त्री., महत्त्व न. (महत्तो भावः तल्+टाप्-त्व)
महाकण्टकिनी स्त्री. (महत् कण्टकमस्त्यस्य भूम्ना. भो215, श्रेष्ठता.
___ इनि+डीप्) ते. नमर्नु में. 3. महदाश्रय पुं. (महतः आश्रयः) भोटानी माश्रय.
महाकन्द पुं. (महांश्चासौ कन्दश्च) स!, भो.2ी कुंजी, महद्दिल न. (महच्च तत् बिलं च) आर. महनीय त्रि. (मह् + कर्मणि अनीयर) पूज्य, भा६२९य, महाकपित्थ पु. (महा
| महाकपित्थ पुं. (महांश्चासौ कपित्थश्च) जापान जा, · श्रेष्ठ- महनीयशासनः-रघु० ३।६९।
રાતું લસણ, મોટો મૂળો. महर् अव्य. (मह+अरु) 6५२नो योथो दो (स्वर् | महाकर पुं. (महांश्चासौ करश्च) मोटो li, भोट मा.
અને નનમ્ વચ્ચેનો લોક) એક વ્યાહૃતિવિશેષ. (त्रि. महान् करो यस्य) भी थवाl, मोटी महलोक पुं. (महरिति लोकः) 6५२नो योथो हो - पवाj. ___ चतुर्थे तु महर्लोके तिष्ठन्ते कल्पवासिनः-देवीपु० । महाकरञ्ज पुं. (महांश्चासौ करजश्च) isयान, 3. महर्षभी स्त्री. (महती चासौ ऋषभी च) वय वनस्पति.. महाकर्णिकार पुं. (महांश्चासौ कर्णिकारश्च) ॥२॥.. महर्षि पुं. (महांश्चासौ ऋषिश्च) भोटो. ऋषि- ऋषि- महाकर्मन् पुं. (महत् कर्म यस्य) वि. (त्रि.) भोट हिंसा-गतौ धातुर्विद्यासत्यतपः श्रुतैः । एष सन्निचयो | मवाj, * घui 5 लोय. . (न. महच्च तत् यस्माद् ब्राह्मणश्च ततस्त्वृषिः-मात्स्ये १२० अ० । कर्म च) भौटुं सम. For Private & Personal Use Only
www.jainelibrary.org
Jain Education International