________________
२०८४
सल्लकी स्त्री. (शल्+ वुन् लुक्च पृषो० शस्य सः गौरा. ङोष) खेड वनस्पति भेने हाथी जाय छे ते. सव पुं. (सू+अच्) यज्ञ सूर्य, खडडानुं आउ, संतान. (न.) पाशी, ४५.
सवन न. (सू-सु वा + ल्युट् ) सोमरसनुं पान अ ते, सोमवल्लीनो रस डाढवो ते. अथ तं सवनाय दीक्षितः -रघु० ८।७५ मा यदुं ते, यज्ञमां रोड भतनुं स्नान - प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः - किरा० १२।१० । यज्ञ, प्रसव
सवयस् त्रि. ( समानं वयो यस्य) समान वयवाणी, सोजती, भित्र. - सूतात्मजाः सवयसः प्रथितप्रबोधम्रघु० ५।६५ ।
सवर्ण पुं. (समानो वर्णो यस्य, वर्णेन सह वर्तमानो वा) तुझ्य३५, - तुल्यास्यप्रयत्नं सवर्णम् - पा० १।१।९ । भेड भतनुं, समान रंगनुं, वर्ण सहित, सभतीय, समान दुर्वर्णभित्तिरिह सान्द्रसधासवर्णा शिशु० ४ । २८ । सवर्णन न. ( सवर्ण + णिच् + ल्युट्) तुल्य३५, सवर्ण खु
शब्दरत्नमहोदधिः ।
ते, समान डर, सभतीय उखु, तुल्य३पता रवी. सवर्णसंज्ञक त्रि., सवर्णसंज्ञा स्त्री. (सवर्ण: संज्ञा यस्य कप्/सवर्णा चासौ संज्ञा च) संस्कृत व्याकरण प्रसिद्ध અક્ષરોની સજાતીય સંજ્ઞા
सवर्णा स्त्री. (समानो वर्णः यस्याः) सूर्यनी पत्नी, સમાન વર્ણની સ્ત્રી.
सवलि (पुं.) सायं.
सवहा स्त्री. (सह वहेन, टाप्) नसोतर.
सवास त्रि. (वासेन सह वर्तमानः सहस्य सः) वासवाणुं, सहवासवाणुं, गन्धवानुं.
सवासस् त्रि. ( वाससा सह वर्तमानः, सहस्य सः) वेगवाणु, वस्त्रवाणु, वस्त्रसहित.
सविकल्पक न. (सह विकल्पेन कप ) वेहान्त प्रसिद्ध એક સમધિ, ન્યાયમાં કહેલ એક જ્ઞાન. सविकाश त्रि. ( सह विकाशेन सहस्य सः) प्रङ्गुख, વિકાસ પામેલું, સંકોચ વિનાનું. सविचारा, सवितर्की स्त्री, सवीज पुं पातं स યોગશાસ્ત્ર’ પ્રસિદ્ધ એક સમાધિ.
सवितर्क त्रि. (वितर्केन सहितः, सहस्य सः) तईवाणु, तर्डसहित
सवितृ, सवितृदेवत पुं. (सू+तृच्) ४गत्सृष्टा परमेश्वर, सूर्य, खाऊडानुं आउ, हस्तनक्षत्र (पुं. सविता देवता यस्य) हस्तनक्षत्र.
Jain Education International
[ सल्लकी-सव्यपेक्ष
सवित्र न. ( सूयतेऽनेन, सू+इत्र) उत्पत्तिनुं अर જન્મનું કારણ.
सवित्रिय त्रि. (सवितुरयमिति, सवितृ + घ) परमेश्वरसंबंधी, परमेश्वरनुं, सूर्यनुं, सूर्य संबंधी. सवित्री स्त्री. (सू+तृच् + ङीप्) भाता, भा. तया दुहित्रा
सुतरां सवित्री - कुमा० १।२४। - सवित्री कामानां यदि जगति जागर्ति भवती - गङ्गा० २३. । सविद्य त्रि. (विद्यया सहितः, सहस्य सः) विद्यावाणुं, विद्वान, भगेल. को विदेशः सविद्यानां किं दूरं व्यवसायिनाम्' - पञ्चतन्त्रे ।
सविध त्रि. ( सह विध्यति, विध् +क, सहस्य सः ) सभीपनु, पासेनुं, पासे, नहीऽनुं भूयो भूयः सविधनगरीरथ्यया पर्यटन्तम् मा० १।१५ । - यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य-काव्य० ९ । - किमासेव्यं पुंसा सविधमनवद्यं घुसरितः - काव्य० १० । प्रारवाणु, विधानवाणुं. सविनय त्रि. (विनयेन सहितः, सहस्य सः) विनयवाणुं, विनयी.
सविशेष त्रि. (सह विशेषेण ब. सं.) विशिष्ट गुशोवानुं, असाधारण, खास इरीने विशिष्ट. -अनेन धर्मः सविशेषमद्य मे त्रिवर्गसार: प्रतिभाति भामिनिकुमा० ५।३८ ।
सविस्मय त्रि. (विस्मयेन सहितः, सहस्य स) विस्मयवाणुं, વિસ્મય પામેલ, આશ્ચર્ય પામેલ.
सवीज त्रि. (वीजेन सहितः, सहस्य सः) जीवाणु,
મૂળ કારણવાળું.
सवीजयोग पुं. (वीजयोगेन सहितः, सहस्य सः) सजीठ समाधियोग..
सवृद्धिक त्रि. (सह वृद्धया, कन्) वृद्धिवाणुं, व्याभवामुं.
व्यासहित.
सवेश त्रि. (विशत्यत्र, वेशादेशः सह वेशेन ) सभीपनुं, पासेनुं, न ही उनु.
सव्य त्रि. (सू प्रेरणे-यस्) अणुं, भानुं, प्रतिडूस, विरुद्ध. (पुं. सू+ यत्) विष्णु.
सव्यथ त्रि. ( सह व्यथया सहस्य सः) व्यथावाणुं, पीडावाजु, हु:जी.
सव्यपेक्ष त्रि. (व्यपेक्षया सह ब० स० ) संयुक्त, निर्भर -स्नेहश्च निमित्तव्यपेक्षश्चेति विप्रतिषिद्धमेतत्-मा० १ ।
For Private & Personal Use Only
www.jainelibrary.org