________________
सरसम्प्रत- सरोज]
लीनं. (न. रसेन जलेन सह वर्त्तमानम् ) सरोवर, तणाव- सरसामस्मि सागरः - भग० १।२० | सरसम्प्रत न. ( सरमिव निर्यासं सम्प्रतनोति, सम् + प्र+तन्+ड) खेड भतनुं त्रिकण्टक वृक्ष. सरसा स्त्री. (रसेन सह वर्तमाना टाप्) धोजुं नसोतर. सरसिज न. सरसीरुह, सरोज, सरज, सरोजन्मन् पुं. ( सरसि जायते, जन्+ड अलुक् समा. / सरस्यां सरोवरे रोहति, रुह्+क/सरस जले जायते, जन्+ड/ सरसि जायते / सरसि जले जन्म यस्य) मण 'सरसिजमनुविद्धं शैवलेनाऽपि रम्यम् । मलिनमपि हिमांशोर्लक्ष्मलक्ष्मी तनोति' - शाकुन्तले । सरसिज, सरसीक, सरज, सरोजन्मन्, सरोत्सव, सरोरुह, सरोरुह पुं. ( सरसि जायते, जन्+ड अलुक् समाः./सरस्यां कायति, कै+क/सरसि जायते/ सरसि जन्म यस्य / सरस्यां जले उत्सवो यस्य / सरस्यां सरोवरे रोहति रुह् +क) सारस पक्षी. सरसिजी, सरसीकी, सरसीरुही, सरोजिनी सरोजी, सरोत्सवी, सरोरुही स्त्री. ( सरसिज स्त्रियां जाति. ङीष्/सरसीक+स्त्रियां जाति० ङीष्/ सरसीरुह् + स्त्रियां जाति ङीष् / सरोज + स्त्रियां जाति० ङीष् / सरोत्सव+स्त्रियां जाति. ङीष्/सरोरुह + स्त्रियां जाति ङीष) सारस पंजिशी. सरसिजासन, सरोजासन, सरोजिन्, सरोरुहासन पुं. (सरसिजमासनं यस्य/सरोजमासनं यस्य / सरोजं विष्णुनाभिपद्ममुत्पत्तिस्थानत्वेनास्त्यस्य इनि/ सरोरुहासनमस्य) मां मण अगतां होय तेवी वाव, यार भुजवाजा ब्रह्मा
शब्दरत्नमहोदधिः ।
सरस्तट, सरस्तीर पुं. ( सरसः तटः / सरसः तीर : ) સરોવરનો કાંઠો, તળાવનો કિનારો.
Jain Education International
२०७७
सराव पुं. (सरं जलमवति, अव + अण्) भाटीनुं डोरियुं. रामपातर, शडी. (त्रि. रावेण सह वर्तमानः, सहस्य सः) शब्धवाणु, शब्द रतुं जूभ पाउलु. सरि पुं. सरी स्त्री. (सृ+इन् / सृ + इञ् + ङीप् ) पाएशीनुं
ऋशु.
सरिका स्त्री. ( सरोऽस्त्यस्याः ठन्, सृ+वुन् वा टाप्) હિંગુપત્રી વનસ્પતિ.
सरित् स्त्री. (सृ+इति) नही -अन्या सरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम्-मालवि० ५ । १९ । सूत्र, सूतर, हुगहिवी.
सरितांनाथ, सरितांपति, सरित्वत्, सरित्पति, सरिनाथ पुं. (सरिताम् नाथः अलुक् समा० / सरिताम् पतिः, अलुक् समा० / सरित् स्वामित्वेनास्त्यस्य मतुप् मस्य वः तान्तत्वेन पदत्वाभावात् न तस्य द: / सरितः पतिः / सरितः नाथः) समुद्र. सरित्तनय, सरित्तनुज, सरित्सुत, सरिदात्मज पुं. (सरितः तनयः / सरितः तनुजः / सरितः सुतः / सरितः आत्मजः) गंगापुत्र लक्ष्म सरिद्वरा स्त्री. (सरित्सु वरा श्रेष्ठा) गंगा नही. सरिन्मुख न. ( सरितः मुखम् ) नहीनुं भुज, भ्यांथी નદી નીકળતી હોય તે સ્થળ
सरिमन् पुं. (सृ + इमनिच्) वायु, गति, गमन, भ्धुं ते. सरिल न. ( सृ+इलच्) पा सरिषप पुं. ( सर्षप + पृषो०) सरसव. सरीसृप पुं. (वक्रं सर्पति, सृप् +यङो लुक् अच्) सर्पવીંછી વગેરે, જ્યોતિષમાં કહેલ મીન-વૃશ્ચિક અને કર્ક રાશિ.
सरीसृपी स्त्री. ( सरीसृप + स्त्रियां जाति० ङीष् ) सायला. सरु पुं. (सृ+उन्) तरवार वगेरेनी मूठ. सरूप त्रि. ( समानं रूपमस्य समानस्य सः ) समान, समान उपवाणु, सरणुं, समान, तुझ्य सरूपता स्त्री, सरूपत्व न. ( सरूपस्य भावः तल्+टाप्त्व) समान ३पवाणाप, सरणामशी, तुल्यता, समानता.
सरोग त्रि. (रोगेण सह वर्तमानः, सहस्य सः) रोगवाणुं, रोगी.
सरस्वत् पुं. ( सरांसि जलानि सन्त्यस्य मतुप् मस्य वः) सरोवर, तणाव, समुद्र, न६ - ( त्रिसरस् + अस्त्यर्थे मतुप् मस्य वः) रसिड, दलित, भनेहार. सरस्वती स्त्री. (सरो नीरं तद्वत् रसो वाऽस्त्यस्य इति मतुप् मस्य वः ङीप्) नहीं, वाशी, गाय, उत्तम स्त्री, मासांडशी, ब्राह्मी वनस्पति, सरस्वती देवी, सोमलता, बुद्धनी खेड शक्ति, हुगहिवी, वासीनी અધિષ્ઠાયક દેવી, સરસ્વતી નદી.
सरा स्त्री. (सृ+अच्+टाप्) प्रसारशीनो वेसो, पाशीनं सरोज त्रि. ( सरसि जायते, जन्+ड) सरोवर-तणाव વગેરેમાં ઉત્પન્ન થયેલ, પાણીમાં ઉત્પન્ન થનાર.
ञ.
For Private & Personal Use Only
www.jainelibrary.org