________________
२०७०
समूहिन् त्रि. ( समूहोऽस्त्यस्य इनि सम् + ऊह + णिनि वा) समूहवाणुं, सारा तवानुं. समूह्य पुं. ( सम् + ऊह् + ण्यत्) यज्ञनो अग्नि, यज्ञना अग्निनो भेड भतनो संस्कार. (त्रि. सम्यक् ऊह्यः) સારો તર્ક કરવા યોગ્ય, સારો વિચાર કરવા યોગ્ય. अव्य. सम् + ऊह् + संबन्धार्थे ल्युप्) समूह इरीनेप्रागुदकालवनं देशं समं वा परिसमुह्य गोभिलसूत्रम् । એકઠું કરીને, સારી રીતે તર્ક કરીને. समृद्ध त्रि. ( सम्यक् + ऋद्धः क्त) अत्यन्त संपत्तिवाणुं, अत्यन्त वघेल, समृद्धिमान - संहृष्टमनुजोपेतां समृद्धविपणापणाम्- अत्यन्त वृद्ध, अधि संपत्तिवानुं. समृद्धवेग त्रि. (समृद्धः वेगो यस्य) घणा वेगवानुं, વધેલા વેગવાળું.
शब्दरत्नमहोदधिः ।
समृद्धि स्त्री. ( सम्यक् ऋद्धिः सम् + ऋद्ध + क्तिन् वा ) અત્યન્ત સંપત્તિ, સારી રીતે વૃદ્ધિ, ઘણી જ વૃદ્ધિ. ‘चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन्' -
रघु० ९।१३।
समेत त्रि. ( सम् + आ + इण् + क्त) संगत, समागत, युक्त, - नामसमेतं कृतसंकेतं वादयते मृदु वेणुम् - गीतगो० । साथै, भेडायेस.
[ समूहिन्- सम्पीडन
सम्पन्न त्रि. (सम्+ प् +कर्मणि क्त) संपत्तिवाणुं, संपूर्ण, युक्त 'रूपयौवनसंपन्नाः, विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ' हितोपदेशे । साधित, सिद्ध.
समेधित त्रि. ( सम् + ए + णिच् + क्त) सारी रीते वघेल, વૃદ્ધિ પામેલ.
समोद त्रि. ( मोदेन सहितः सहस्य सः) हर्षवाणु, खानंध्वाणु, खुश.
समोदक न. ( समम् अर्धभागेन तुल्यं उदकं यत्र) ४भा પાણી અડધા ભાગે હોય અને અડધો ભાગ હીં होय छे जेवी छास. (त्रि. मोदकेन सहितः, सहस्य सः / मोदेन सहितः सहस्य सः स्वार्थे कप् वा) लाडु साथै, साडु सहित, हर्षवाणु, आनंदी, खुशी. सम्प, सम्पतत् त्रि. (सम्+ पत् + ड सम् + पत् + वर्तमाने शतृ) नीथे पडतुं, तरतु.
।
सम्पत्ति स्त्री. (सम्+ पद् + भावे क्तिन्) संपत्ति, संपा, अत्यन्त वैभव, योग्य खेवी आत्मसाल, विभूति, समृद्धि -‘यौवनं धनसंपत्तिः प्रभु एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्' - हितोपदेशे । संपत्तौ च विपत्तौ च महतामेकरूपता - सुभा० । सम्पद् स्त्री. सम्पद न. (सम्+पद् + क्विप् / सम्+ प् +क) संपत्, संपत्ति, गुशोत्ल, खेड भतनो हार. सम्पवर पुं. (सम्+ पद् + ष्वरच्)
भ.
Jain Education International
सम्पराय पुं. सम्पराय ( यि) क (सम्+ परा+इण् + आधारे अच् / संपराय + संज्ञायां कन् / न. सम्परायाय आपदे हितम्, ठन् वा ) षाय, युद्ध, बड़ाई, उत्तरावस्था, दुःख, आपत्ति
सम्पर्क पुं. (सम्+ पृच्+घञ्) सम्बन्ध -न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि भर्तृ० २ | १४ | मिश्रा, संभोग, मैथुन, रति, मजवु, भेडावु, स्पर्श. - पादेन नापैक्षत सुन्दरीणां सम्पर्कमाशिञ्जितनूपुरेण - कुमा० ३ । २६ । सम्पर्किन् त्रि. (सम्+पृच् + घिनुण् ) संबन्धवाणुं, रतिवाणुं, मैथुन ४२नार, भेडनार, भजनार. सम्पश्यत् त्रि. (सम्+द्दश् + वर्तमाने शतृ) हेतुं, भेतुं. सम्पा स्त्री. ( सम्यक् अतर्कितं पतति, पत् + ड+टाप्) वी४जी.
सम्पाक पुं. (सम्यक् पाको यस्मात्) गरमानानुं आउ. - (त्रि.) धृष्ट, निर्स, बेशरम, तई डरनार, संघट थोडुं खस्य
सम्पाट पुं. (सम्+ पट् + णिच्+घञ्) त्रिभु४नी वधेसी ભુજા સાથે કોઈ રેખાનું મળવું તે.
सम्पात पुं. (सम्+ पत्+घञ्) पक्षीखोनी खेड भतनी
गति, सारी रीते पडवु, रेजा, सूर्य वगेरेनुं संपतन. सम्पातपाटव न. ( सम्पाते पाटवम्) पाव, अंञावात
डरवो, जूज अयेथी ही पडदु. सम्पाति, सम्पातिक पुं. (सम्+पत् + णिच् +इन् /
सम्पाति + स्वार्थे कन् ) ४टायु गीधनो भोटो लाई, ગરુડનો પુત્ર, એક જાતનું પક્ષી. सम्पादक त्रि. (सम्+पद् + णिच् + ण्वुल् ) संपाहन डरनार, भेजवनार, पामनार (न. सम्+ पद्+ णिच् + ल्युट् ) મેળવવું તે, પામવું, સંપાદન કરવું, પુસ્તકના મેટરને સુધારી યોગ્ય રીતે ગોઠવવું.
सम्पादित त्रि. (सम्+ पद्+ णिच् + क्त) भेजव, हांसी , संपादन रेल, पाभेल.
सम्पिष्ट त्रि. (सम्+ पिष् + क्त) पीसेसुं, हजेसुं. सम्पीडन न., सम्पीडा स्त्री. (सम्+ पीड् + भावे ल्युट् सम्+ पीड् + अच्+टाप्) पीउवुं ते, पीडा, हाजते, योजवं ते, भोडावं ते, मसजवु.
For Private & Personal Use Only
www.jainelibrary.org