________________
२०५४ शब्दरत्नमहोदधिः।
[सपर्-सप्तपर्णी सपर (कण्ड्वा . प. स. सेट-सपर्य्यति) पू. ४२वी, | सप्ततन्तु पुं. (सप्तभिः भूरादिभिः महाव्याहतिभिस्तन्यते સત્કાર કરવો.
___ तन्+ तुन्) यक्ष. - सप्ततन्तुमधिगन्तुमिच्छतः-शिशु० सपर्या स्त्री. (सपर्+यक्+अ+टाप्) ५%, पश्यिया, १४।६।
सार- सोऽहं सपर्याविधिभाजनेन-रघु० ५।२२।- | सप्तत, सप्ततितम त्रि. (सप्तति+डट/सप्ततेः पूरण: सपर्यया साधु स पर्यपूजयत्-शिशु० १।१४।
तमप्) सित्तर . सपाद त्रि. (सह पादेन चतुर्थांशेन वा) ५६ सरित, | सप्तति स्री. (सप्तगुणिता दशतिः नि०) सित्तर. -
પગવાળો, ચતુર્થાંશ સહિત, ચોથા ભાગ સહિત. नवतियों जनानां च सहस्राणां च सप्ततिःसपिण्ड त्रि. (समानः पिण्डः स्वदेहारम्भकांशभेदः श्राद्धे, आदित्यहृदयम् ।
देयपिण्डो वा यस्य समानस्य सः) समान पाउवाणु सप्तदश, सप्तदशम त्रि. (सप्तदशन्+पूरणार्थे डट/
સગું, જ્ઞાતિભાગ ભોક્તા તરીકે એક પીંડવાળું. सप्त दश+पूरमार्थे मट) सत्तर . सपिण्डता स्त्री., सपिण्डत्व न. (सपिण्डस्य भावः सप्तदशन त्रि. ब. व. (सप्ताधिका दश) सत्त२. ___ तल+टाप्-त्व) सप, सस५९t.
सप्तदीधिति पुं. (सप्त दीधितयो यस्य) भनि, यित्रानु सपिण्डीकरण मन. (सपिण्ड+च्चि+कृ+ ल्युट)
3. પ્રતપણાથી મુક્ત કરવા માટે પ્રેતને ઉદ્દેશી કરવાનું सप्तद्वीपा स्त्री. (सप्त द्वीपा यस्याम्) पृथ्वी- यैरियं श्राद्ध
पृथिवी सर्वा सप्तद्वीपा सपत्तना- मार्कण्डेयपु० । सपिण्डीकृत त्रि. (सपिण्ड+च्चि+कृ+क्त) प्रेत५.९॥थी
सप्तधा अव्य. (सप्तन्+प्रकारे धाच्) सात 451३મુક્ત કરવા માટે પ્રેતને ઉદ્દેશી કરવાનું શ્રાદ્ધ કરેલ.
सप्तवारानुपोष्यैव सप्तधा संयतेन्द्रियः- तिथ्या० । सपीतक पुं. (सह समानः पीतकेन सहस्य सः) २००४
સાત રીતે. ઘોષાતકી વૃક્ષ.
सप्तधातु पुं. ब. व. (सप्तगुणिता धातवः) शरीरमा सपीति स्त्री. (पा+क्तिन् पीतिः पानम् सह एकत्र
२३८. सात धातुमो, २स-सीडी-मांस-मेह-1381पीतिः) २५% वन साथे भी४, साथे पावंत.
भ%
80-वीय 4३- रसास्रमांसमेदोऽस्थिमज्जातः सपीतिका स्त्री. (सह पीतेन कप् अत इत्वम+टाप्)
शुक्रसंयुताः । शरीरस्थैर्यदा सम्यग् विज्ञेयाः सप्तહસ્તિ ઘોષાતકી વૃક્ષ.
धातवः-राजनिघण्टः । सप्तक न. (सप्तानामवयवम् कन्) सातनी संज्या,
सप्तन् पुं. त्रि. ब. (सप्+तनिन्) सात, सातनी संध्या. सातन. समूड. (त्रि. सप्तानां पूरणः कन्) सातनी.
सप्तनाडीचक्र न. (सप्तनाडीनां चक्रम्) वृष्टि tual संध्यावाणु, सात . सप्तकी स्त्रो (सप्तभिः स्वरैरिव कायति शब्दायते.
सा मे. 48.- अथातः संप्रवक्ष्यामि यच्चक्र कै+क+ङीप्) भेद २.
सप्तनाडिकम् । येन विज्ञानमात्रेण वृष्टि जानन्ति
साधका:-सप्तनाडीचक्रम । सप्तचत्वारिंश, सप्तचत्वारिंशत्तम त्रि. (सप्ताधिक: ___ चत्वारिंशः/सप्तचत्वारिंशत: पूरणः) सुउतावासमुं.
सप्तनामा स्त्री. (सप्त नामानि यस्याः टाप्) हित्यममता
नोमनी देस. सप्तचत्वारिंशत् स्री. (सप्ताधिका चत्वारिंशत्) સુડતાલીસ
सप्तपत्र, सप्तपर्ण पुं. (सप्त सप्त पत्राणि प्रतिपत्रं सप्तच्छद पुं. (सप्त सप्त छदाः प्रतिपत्रं यस्य वृतौ)
___ यस्य/सप्त सप्त पर्णान्यस्य प्रतिपर्णम्) सातपुर्नु सातपुडानु आ3- सप्तच्छदक्षीरकटु प्रवाहमसह्यमाघ्राय
आउ, मुग२ वक्ष. मदं तदीयम्-रघु० ५।४८।
सप्तपदी स्त्री. (सप्तानां पदानां समाहारः ङीप्) विवाह सप्तजिह्व, सप्तज्वाल पुं. (सप्त जिह्वा इव आस्वाद
સમયે ચોરીમાં જે સાત પગલાં ભરાય છે તે, તે साधनानि अचींषि यस्य/सप्त कालीत्यादयः ज्वाला
પછી વિવાહ સંબંધ અતૂટ બને છે. यस्य) भनि, यित्रानु उ.- सुकृतज्ञतयाऽङ्गना
| सप्तपर्ण न. (सप्त च तानि पर्णानि च) सात iasi. गतासून् अवगृह्य प्रविशन्ति सप्तजिह्वम्-बृहत्सं०
सप्तपर्णी स्त्री. (सप्तपर्ण+स्त्रियां डीप्) रिसामानो ७४।१६।
For Private & Personal Use Only
देखो.
Jain Education International
www.jainelibrary.org