________________
२०३० शब्दरत्नमहोदधिः।
[संवृत्ति-संश्लिष्ट संवृत्ति स्री. (सम्+वृत्+क्तिन्) छार्नु, राम त, संता ! संशयान त्रि. (सम्+शी+शानच्) संशय ४२, il
ते, छार्नु, १२९६, मा२७६न, साई वतन. -हसता ___ तुं, वी . हदि भीमभूभुजा कृतसंवृत्युपचारसक्रियः- संशयालु त्रि. (संशय+अस्त्यर्थे आलुच्) संशयवाणु, कथासरित्० ५६।४१४।
stuj, व.भी. संवेग पुं. (सम्+विज्+घञ्) स॥२. ३२, (मय बो३था. संशयितृ त्रि. (सम्+शी+तृच्) संशय ४२८२, it
थयेही ताण, अत्यन्त व.२५, वैशय. . २॥२, 4.भी... ऊचुरुद्विग्नमनसः सवेगात् सर्व एव हि-महा०
संशरण न. (संशीर्य्यतेऽनेन, सम्+शृ+करणे ल्युट). २०७२।१४।
२नो भाम, युद्धनी २३मात, संरक्ष९।- राज्ञः संवेगिन् त्रि. (संवेग+अस्त्यर्थे इन्) anuj.. Guaj,
संशरणं धाम शरीरं धर्मसाधनम-कामन्दकीये ६।४। वैशा.
संशित त्रि. (सम्+शी+क्त) व्रत संबन्धी यत्न ४२२, संवेद पुं. संवेदना स्त्री. (सम्+विद्+घञ्/सम्+विद्+
प्रतम प्रयलवा. (पुं. सम्+शी+क्त) संपाइन. णिच्+ल्युट+टाप्/सम्+विद्+ल्युट) uन, अनुभव
કરેલા વ્રત સંબન્ધી પ્રયત્ન, સ્વીકારેલા વ્રતમાં કાળજી. , दुःखसंवेदनायैव राम चैतन्यमर्पितम्-उत्तर० १।४७।
संशितव्रत त्रि. (संशितं सम्यक् सम्पादितं व्रतमनेन) संवेदन न. ॐध, निद्रा, स्वप्न, मासन, पी8, 406,
સારી રીતે સંપાદન કરેલ વ્રતવાળું.
संशुद्ध त्रि. (सम्+शुध्+क्त) स्वच्छ, निभ, साई, ५izal, मे तनो प्रतिमध. संवेशन न. (सम्+विश्+णिच्+ल्युट) २Bया, मैथुन.
शुद्ध
संशुद्धि स्त्री. (सम्+शुध्+क्तन्) सारी रात शोधन, संव्यान न. (संवीयते, सम्+व्येञ्-कर्मणि ल्युट्) उत्तरीय.
પવિત્ર કરવું, સફાઈ કરવી, નિમળતા, શરીર વગેરે वस्त्र- विपाण्डु संव्यानमिवानिलोद्धतम्-किरा० ४।२८।
साई २. - संमार्जनं च संशुद्धिः संशोधनविशोधने४२६ वस्त्र.
रत्नमाला । संव्यूढ त्रि. (सम्+वि+व+क्त) भेगवे, मिश्र ४३८,
संशुष्क त्रि. (सम्+शुष्+क) सा. शत. सुसयेर, એકઠું કરેલ. संव्यूह पुं. (सम्+वि+ऊ+घञ्) भेग, मिश्र९.
संशोधन न. (सम्+शुध+ ल्युट्) शोध त, साई २, २. २.
પવિત્ર કરવું. संसप्तक पुं. (सम्यक् सप्तमङ्गीकारो यस्य कप्) प्रतिशत
संश्चित् न. (सम्+श्चु+डति) , 342, 6j, छत२j. કરી યુદ્ધમાંથી પાછું ન હઠનારું સૈન્ય.
संश्यान त्रि. (सम्+श्यै+क्त न सम्प्र.) संडीयायेद, संशय पुं. (सम्+शी+अच्) संदेड, शं/- मनस्तु मे
સંકોચ પામેલ. संशयमेव गाहते-कुमा० ५।४६। - त्वदन्यः संश्रय पुं. (सम्+श्रि+भावे अच्) भाश्रय. - परस्परविरोसंशयस्यास्य छेत्ता न हि उपपद्यते-भग० ६।३९। धिन्योरेकसंश्रयदुर्लभम्-विक्रम० ५।२४। निवासस्थान-एकर्मिकविरुद्धभावाभावप्रकारकं ज्ञानं संशयः- नौसं श्रयः-रघु० १६१५७। - ज्ञातिकुलैकसंश्रयाम्न्यायदर्शने । वरम- अमु श स वगेरे, शकुं० ५।१७। -द्विसंश्रयां प्रीतिमवाप लक्ष्मीः -कुमा०
जम- न संशयमनारुह्य नरो भद्राणि पश्यति । १।४३। -मनोरथोऽस्याः शशिमौलिसंश्रयः-कुमा० -हितो० १७। -याता पुनः संशयमन्यथैव- मा० ५।६०। -एकार्थसंश्रयमुभयोः प्रयोगम्-मालवि० १। १०।१३।
संश्रव, संश्राव पुं. (सम्+श्रु+अच्/सम्+श्रु+घञ्) संशयसम (पुं.) प्रत्युत्तर मेह.
અંગીકાર, કબૂલ કરવું તે પ્રતિજ્ઞા, કરાર. संशयस्थ त्रि. (संशये तिष्ठति स्था+क) संडवाणु, . संश्रुत त्रि. (सम्+श्रु+क्त) inst२ ४२८, स्वी३८, शंसवाणु, वडेमी.
સારી રીતે સાંભળેલ. संशयात्मन् त्रि. (संशयः आत्मनि यस्य) संयुक्त. संश्लिष्ट त्रि. (सम्+श्लिष्+क्त) मणेय, डायद, मंत:४२५वाणु, वडेभी.
संबन्ध पामेस, मेहेस, वणगेल. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org