________________
२०२८
संयोगविरुद्ध न. ( संयोगेन विरुद्धम् ) जीभ द्रव्यना સંયોગથી વિરુદ્ધગુણના આશ્રયવાળું કોઈ દ્રવ્યविरुद्धाहारजान् रोगान् विनिहन्ति विरेचनम् । वमनं शमनं वापि पूर्व वा हितसेवनम् - राजवल्लभः । संयोगित, संयोगिन् त्रि. (संयोग + संजातार्थे इतच् /
शब्दरत्नमहोदधिः ।
संयोग + इनि) संयोग पामेस, भेडायेस. संयोजन न. ( सम् +युज् + णिच् + भावे ल्युट्) मैथुन, જોડી દેવું તે, સારી રીતે યોજવું તે.
संयोजित त्रि. (सम्+ युज् + णिच् + क्त) भेसुं, योभेसुं,
भेजवेसुं.
संरक्षण न. ( सम् + रक्ष् + भावे ल्युट् ) २क्षा, जयाव सारी रीते रक्षा राजवं ते. संरक्षित त्रि. (समS+रक्ष् + क्त) रक्षए। रेसुं जयावेसुं, राजेसुं.
संरब्ध त्रि. (सम्+रभ् + क्त) डीपेखु, डोप पामेसु. संरम्भ पुं. (सम्+रभ्+घञ् मुम्) प, डोधप्रणिपातप्रतीकारः संरम्भो हि महात्मनाम्-रघु० ४ । ६४ । वेग, खाउंजर - अवृष्टि संरम्भमिवाम्बुवाहम्'- कुमारे । उत्साह, उत्ठा - रघु० १२ ।९६ । संरम्भिन् त्रि. (संरम्भ + इनि) अधवाणु, खर्डारी, खाउंजरवाणुं, उत्साहवाणुं, आवेशवाणुं. संराग पुं. ( सम् + र +घञ्) रोध, प्रीति. संराधन न. ( सम् + राध् + ल्युट् ) सारी रीते सेवयुं, प्रसन्न खु, खाराधना रवी ते, चिंतववु. संराव पुं. ( सम्रु+घञ्) जवान, शब्द- ततस्तस्य सरित्पाते मुक्तसंरावमग्रतः - राजतः । साहस संराविन् त्रि. ( सम् + रु+धिनुण् ) जवानवा, शब्दवाणुं, जूभवाजु.
संरूढ त्रि. सम्+रुह् + क्त) प्रौढ, गेल, अंडूर इंटेल. संरुद्ध त्रि. ( सम् + रुद्ध् + क्त) शेडेलुं, रुंधे. संरोध पुं. ( सम् + रुध्+घञ्) शेडवु, धेरवु, रंधवुक्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिता भाग०
१०।७३।२।
संलग्न त्रि. (सम्+लग्+क्त) भेउसु खेडछु रेसुं, वणगेस, भजेस, योटेल.
संलज्जमान त्रि. ( सम् + लज्ज् + शानच् ) सातुं शरभातुं. संलय पुं. (सम्+ली+अच्) निद्रा, प्रसय, धोवा भवु. संलाप पुं. (सम्+लप्+घञ्) खेान्तमां जोस ते, પરસ્પર કહેવું, વાતચીત કરવી, પ્રીતિથી પરસ્પર उहेवु.
Jain Education International
[ संयोगविरुद्ध-संवर्द्धक
संलापित त्रि. ( सम् + लप् + णिच् + क्त) प्रीतिथी परस्पर બોલેલ, એકાન્તમાં કહેલ, પરસ્પર કહેલ, વાતચીત रेल- 'संलापितानां मधुरैर्वचोभिः मिथ्योपचारैश्च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति' - हितोपदेशे ।
संलापिन् त्रि. (सम्+ प् + णिनि) वात ४२नार, जोसनार, પરસ્પર કહેનાર, એકાન્તમાં કહેનાર.
संवत् अव्य., संवत्सर पुं. (सम्+वय् + क्विप् तुक् च / संवसन्ति ऋतवोऽत्र, सम् + वस्- उणा. सरन्) साल, वर्ष, वरस. - शकाब्दात् पञ्चभिः शेषात् समाद्यादिषु वत्सराः । संपरीदानुपूर्वाश्च तथोदापूर्वका मताःविष्णुधर्मो० ।
संवदन, संवनन न (सम्+वद् + ल्युट् / सम्+वन् + ल्युट्)
अहेवु-जोस ते खातोयन, भेवं ते, वशी२ए.एतज्जानाम्यहं कर्तुं भर्तुः संवदनं महत्-महा० ३।२३२।५७। वियावुं, वश 5. -हृदयानुप्रवेशो हि प्रभोः संवननं महत्- कथासरित्० ३४ । १६९ । 'नहीद्दशं संवननं त्रिषु लोकेषु विद्यते । दया मैत्री च भूतेषु दानं च मधुरा च वाक् ।' संवर पुं. (सम्+वृ+अप्) आश्रवनो रोध, ४५, पाए. (सम्+ वृ + करणे अच्) ते नामनो रोड हैत्य, खेड જાતનો મૃગ, એક જાતનું માછલું.
संवरी स्त्री. ( संवर + स्त्रियां जाति ङीष्) खेड भतनी माछसी, खेड भतनी मृगली.
संवर्त्त पुं. ( सम्यक् वर्त्यते परावर्त्यतेऽत्र, सम् + वृत्णिच् + आधारे अच्) भेध, प्रलयाण- दहन्निव दिशो दिग्भिः संवर्ताग्निरिवोत्थितः भाग० ८ | १५ | २६ । ते નામે સ્મૃતિકાર એક પંડિત, કર્ષફળ એક વૃક્ષ, મેઘનો
नाय5.
संवर्त्तक पुं. (संवर्त्तयतीति, सम् + वृत् + णिच + ण्वुल् ) वडवानल- इतोऽपि वडवानलः सहः समस्तसंवर्तकैःभर्तृ० २।७६। - ततः संवर्तको वह्नि संकर्षणमुखोत्थितःभाग० १२ ।४ । ९ । जनदेव.
संवर्त्तकिन् पुं. (संवर्त्तकोऽस्यास्ति, इन्) जजहेद. संवर्तिका स्त्री. (सम्यक् वर्त्तिका सम् + वृत् + ण्वुल्+टाप् अत इत्वम्) नवुं पांडु, हीवा वगेरेनी शिक्षा, કમળ વગેરેના કેસરાંની પાસેનું પાંદડું, કૂંપળ. संवर्द्धक त्रि. (संवर्द्धयति, सम् + वृध् + णिच् + ण्वुल् ) सन्मान हु२नार, वधारनार, वृद्धि डरनार.
For Private & Personal Use Only
www.jainelibrary.org