________________
श्रौषट्-श्लेष्मज] शब्दरत्नमहोदधिः।
२०१५ श्रौषट् अव्य. (श्रु+डौषटि) यशना अग्निम विहान | शिलक्यु पुं. (श्लिष्-आलिङ्गने+उष्णा.० क्यु) ना.४२, કરતી વખતે બોલાતો એક શબ્દ.
___ टपुरुष, सं५2. श्लक्ष्ण त्रि. (श्लष्+कस्न) थोडं, यी, मृदु, जोमस, श्लिष् (भ्वा. प. स. सेट-श्लेषति) (दिवा. प. स. सल्य- ‘श्लक्ष्णं वचनमब्रवीत्' -रामायणे ।
सेट- श्लिष्यति/चु. उभ स. सेट्-श्लेषयति-ते) ng, श्लक्ष्णक पं. (श्लक्ष्ण+संज्ञायां कन) सोपारीन आउ. 2. मादिंगन. २. -श्लिष्यति चुम्बति त्रि. श्लक्ष्ण+स्वार्थे कन्) मनो७२, सुं६२.
जलधरकल्पं हरिरूपगत इति तिमिरमनल्पम्-गीत० श्लक्ष्णत्वच पुं. (श्लक्ष्णा मनोहरा त्वक् यस्य) मे ६। वा, संस० ४२वी. आ+श्लिष्-आश्लिष्यति तनुं 3-मश्भन्त वृक्ष.
मेह. वि+श्लिष् -विश्लिष्यति छूट: ५७j, szj. श्ल क (भ्वा. आ. स. सेट्-श्लङ्कते) स२७j, पसj, ४.
__सं+श्लिष्- संश्लिष्यति वmig, aus.. श्ल ग (भ्वा. प. स. सेट-श्लङ्गति) ४.
श्लिष्ट त्रि. (श्लिष्+क्त) मालिंगन ४२८, मेटेस, श्लथ् (चु. उभ. सेट-श्लथयति-ते) शिथिर थj -
वोल, २५३५ शEList२वाणु -अत्र विषमादयः श्लयितुं क्षणमक्षमताङ्गना न सहसा सहसाकृतवेपथुः
शब्दाः श्लिष्टाः-काव्य०.१०। शिशु० ६५७। -परित्राणस्नेहः श्लथयितुमशक्यः
श्लिष्यत् त्रि. (श्लिष्+शतृ) भेटतु, भागिन ४२तुं. खलु यथा-गङ्गा० ३७। हु थ, घा वागवा.
श्लीपद न. (श्रीयुक्तं वृद्धिमत् पदमत्र पृषो. साधुः) श्लथ त्रि. (श्लथयति, श्लथ्+अच्) शिथिल, हुण,
से तनो ५म थतो. रोग. -"पुराणोदकभूयिष्ठाः
सर्वर्तष च शीतलाः । ये देशास्तेष जायन्ते श्लीपदानि ढीहुँ, -वृन्ताच्छ्लथं हरति पुष्पमनोकहानाम्-रघु० ।
विशेषतः" - भावप्रकाशे । (त्रि.) २८५४ रोगाणु. ५।३०।। श्लाख (भ्वा. प. सक. सेट-श्लाखति) व्याप, प्रवेश
श्लिपदप्रभव पुं. (श्लीपदवत् प्रभवति, प्र+भू+अच्) थवा.
આંબાનું ઝાડ. श्लाघ् (भ्वा. आ. सक.-श्लाघते) quej -शिरसा
श्लिपदापह पुं. (श्लिपदं अपहन्तीति, हन्+ड) पुत्रं. श्लाघते (श्लाघते) पूर्वं (गुणं) परं (दोषं) कण्ठे
श्लिल त्रि. (श्रीविद्यतेऽस्यति, श्री+लच् रस्य लः) नियच्छति-सुभा० । -यथैव श्लाघ्यते गङ्गा पादेन
शोभावाणु, सुंदर. परमेष्ठिनः-कुमा० ६७० । पोताना गुए 13२ ४२, शी भा२वी. -श्लाघिष्ये केन को बन्धूनेष्यत्युन्नतिमुन्नतः
श्लेष पुं. (श्लिष्+घञ्) संस[ -निरन्तरश्लेषधना -
का० । -आश्लेषेऽपि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः -भट्टि० १६।४। -गोपी कृष्णाय श्लाघते-सिद्धा ० ।
सुविधा मया किम् नै० ३।६९ । मालिंगन, मेzj, श्लाघनीय, श्लाध्य त्रि. (श्लाघ्+कर्मणि अनीयर्/
हाह, बात. श्लाघ्+ण्यत्) 44वा दाय..
श्लेषालंकार पुं. (श्लेषश्चासौ अलंकारश्च) ते. नामे . श्लाघा स्त्री. (श्लाघ-कत्थने+अ+टाप्) quul, ताई.
शEt२. -"विद्वांसो वसुघातले परवचः श्लाघासु वाचंयमाः"
श्लष्मक पुं. (श्लेष्मा एव कन्) ४६, सणेम. उद्भटे । -कर्णजयद्रथयोर्वाकाऽत्र श्लाघा-वेणी० २।
श्लेष्मघ्न त्रि. (श्लेष्माणं हन्ति, हन्+टक्) नो शेज घावी. -हते जरति गाङ्गेये पुरस्कृत्य
सणेजमन नाश ७२२. शिखण्डिनम्, या श्लाघा पाण्डुपुत्राणां सैवास्माकं
श्लेष्मना (श्लेष्माणं हन्ति+टाप) 343), मल्लिका भविष्यति-वेणी० २।४ । २।७२, सेवा, मामिलामा,
। भो. પોતાના ગુણ ખુલ્લા કરવા તે, ઈચ્છા.
श्लेष्मघ्नी स्त्री. (श्लेष्माणं हन्ति, हन्+टक् + ङीष्) श्लाघिस त्रि. (श्लाघ्+क्त) quunj, तारी: ३.. मल्लिका भूमो, भासsisel. शिलकु न. (श्लिष्यति ग्रहादीन्, श्लिष्+उणा कु०)
श्लेष्मज त्रि. (श्लेष्मणो जायते, जन्+ड) 3था पहा જ્યોતિષશાસ્ત્ર.
__ थनार, सलेममयी थन।२, त्रिकटु १०६ हु..
वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org