________________
श्रित-श्रीपूर्वम्
शब्दरत्नमहोदधिः।
२०११
१८३। -द्विपेन्द्रभावं कलभः श्रयन्निव-रघु० ३।३२।। श्रीज; श्रीतनय, श्रीतनुज, श्रीतनूज, श्रीनन्दन पुं. माश्रय, ४२वी. -यं देशं श्रयते तमेव कुरुते | (श्रिया जायते, जन्+ड/श्रियः तनयः/श्रियः तनुजः। बाहुप्रतापार्जितम्- हितो० १।१७१।
श्रियः तनूजः/श्रियं नन्दयति, नन्द्+अच्) आमहेव. श्रित त्रि. (श्रि+क्त) सेवेस, माश्रय दीर. श्रीताल पुं. (श्रीयुक्तः तालः) ताउन आउ. श्रिय (भ्वा. उभ. स. सेट-श्रेयति-ते) मा . श्रीद पुं. (श्रियं ददाति, दा+क) कु२. (त्रि.) १क्ष्मी श्री (क्रया. उभ. सक. सेट-श्रीणाति-श्रीणीते) गंध, આપનાર, શોભા આપનાર.
श्रीधर पुं. (धरति, धृ+अच, श्रियाः धरः) भूतानी श्री स्त्री. (श्रि+क्विप्-निपा०) समी- साहसे श्रीः ઉત્સર્પિણીમાં થયેલા સાતમા જૈન તીર્થકર, વિષ્ણુ.
प्रतिवसति-मृच्छ० ४। -अनिर्वेदः श्रियो मूलम्-रामा० । (न. श्रियं धरति, धृ+अच्) मनी में मूर्ति.. -आसीदियं दशरथस्य गृहे यथा श्री:- उत्तर० ४।६। 'श्रीधरं देवि विज्ञेयम्' -इत्युक्ते । साविंग शोमा upll. शरयना, विहारउ, | श्रीनाथ, श्रीनिकेतन, श्रीनिवास, श्रीवत्सभृत, धर्म-अर्थ-म, संपत्ति .२, 645२५, २रायरयाएं, श्रीवत्सलाञ्छन, श्रीवत्साङ्क पुं. (श्रियाः नाथः/ सालबाही, प्रतिष्ठा- श्रीलक्षण -कुमा० ७।४६। बुद्धि, श्रियं निकेतयति नितरां वासयति, नि+कित+ विभूति, समृद्धि, मैश्वर्य, माघt२, प्रभ, न्ति(मुख) णिच्+ल्यु/निवसत्यस्मिन्, नि+वस्+घञ्, श्रियः कमलश्रियं दधौ-कुमा० ५।२१। ते४, वृद्धि, सिद्धि, निवासः/श्रीवत्सं बिभर्ति, भृ+क्विप्+तुक च/श्रीवत्सः કમળ, બીલીનું ઝાડ, વૃદ્ધિ નામે ઔષધિ, શણગાર. लाञ्छनं यस्य/श्रीवत्समङ्के यस्य) विष्प, वक्ष्मीन (पुं. श्रि+क्विप् दीर्घश्च) ते ना . राग
નિવાસ સ્થળ. श्रीकण्ठ पुं. (श्रीः शोभा कण्ठेऽस्य) शिव, हस्तिनापुर- श्रीनिकेतन न. (श्रियाः निकेतनम्) १६मानु, ४i. ઉત્તર-પશ્ચિમે આવેલ કુરુજાંગલ દેશ.
श्रीपञ्चमी स्त्री. (श्रियः पूजाङ्गं पञ्चमी) माघ सुह श्रीकण्ठपदलाञ्छन (पुं.) भवभूति. वि. उत्तर० १।। पंयमी. श्रीकण्ठसख पुं. (श्रीकण्ठस्य सखा) दुर. श्रीपति पुं. (श्रियः पतिः) विष्णु, २८%.. श्रीकन्या (स्त्री.) में तनी. 31561..
श्रीपथ पुं. (श्रीयुक्तः पन्थाः अच्) २०४मा०८, सरियाम श्रीकर न. (श्रियं शोभां करोति, कृ+अच्) दास | ___ २स्ता .
भण. (पुं. श्री+कृ+अच्) विष्ण, ते. ना. श्रीपर्ण न. (श्रीयुक्तं पर्णं यस्य) निमथर्नु, उ. Bd.
श्रीपर्णिका स्त्री. (श्रीयुक्तं पर्णमस्याः, संज्ञा, कन्+टाप् श्रीकरण न. (श्रीयुक्तं क्रियतेऽनेन कृ+ ल्युट्) 1, ____इत्वं) अयणर्नु काउ. सभ.
श्रीपर्णी स्री. (श्रीयुक्तानि पर्णानि यस्याः ङीष्) nued. श्रीकान्त पुं. (श्रियाः कान्तः) वि.
શબ્દ જુઓ, ગાંભારી વનસ્પતિ અગ્નિમંથનું ઝાડ, श्रीकारिन् पुं. (श्रियं करोति, कृ+णिनि) में तनो मान जा. भृ (त्रि.) १क्ष्मी.१२४, शोभा5123.
श्रीपिष्ट पुं. (श्रियै शौभायै पिष्यते, पिष्+क्त) श्रीखण्ड न. (श्रियः शोभायाः खण्डम्) यंहन, सुप3. સરલદેવદારનું ઝાડ. श्रीगर्भ पुं. (श्री गर्भेऽस्य) विष्प, तलवार. श्रीपुत्र पुं. (श्रियः पुत्रः) महेव, ईन्द्रनो 6थ्यैश्रवा श्रीग्रह पुं. (श्रियः ग्रह इव यत्र) ५क्षामान. ५ | ____ नमनी घोडी, वक्ष्मीनो हीरो, अपूर, यंद्र. पीवान स्थग, ५२५31...
श्रीपुष्प न. (श्रीयुक्तं पुष्पं शाक.) विंग, ५:08. श्रीघन पुं. (श्रिया बुध्या घनः) ते. नामे में. सुद्ध. | श्रीपूर्वम् अव्य. (श्री इति शब्दः पूर्वं यस्मिन्) 'श्री' (न.) 6.
श६ मा u3n.. -'देवं गुरुं गुरुस्थानं क्षेत्रं श्रीचक्र न. (श्रिया: चक्रम्) तंत्रशास्त्र प्रसिद्ध में क्षेत्राधिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं यंत्र, भूवृत्त, भूमं.
___ समुदीरयेत्' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org