________________
शोषसम्भव - श्रमणोपासक ]
शब्दरत्नमहोदधिः ।
२००९
शोषसम्भव न. ( सम्भवत्यस्मात्, सम् + भू+अच्, शोषस्य | शौण्डिकी, शौण्डिनी स्त्री. ( शौण्डिक + स्त्रियां जाति० सम्भवम्) पीपरी भूज. शोषहा, शोषापहा स्त्री. ( शोषं हन्ति, हन्+ड+टाप्/ शोषं अपहन्ति, अप् + न् +ड+टाप्) खेड वनस्पति. शोषापह त्रि. ( शोषं अपहन्ति, अप्+हन् +ड) शोष
ङीष् / शौण्डिन् + स्त्रियां ङीप् ) ६३ वेयनारी - सासरा - पयोऽपि शौण्डिकीहस्ते वारूणीत्यभिधीयते हितो० ३ । ११ ।
शौण्डी स्त्री. ( शुण्डा करिकरस्तदाकारः अस्त्यस्याः अण् गौरा. ङीष्) aas वनस्पति, गभ्यीयर, डूडी. श्रन्थ (भ्वा. आ. सेट् श्रन्थति) शिथिल थवुं अक., शिथिल २ सक. । ढीसुं वुं विश्राम रखो. (क्रया. प. स. सेट् श्रध्नाति) भूडुवु, छोड, स्वतंत्र वु, खुश रखु.
श्रन्थ पुं. ( श्रध्नाति मोचयति भक्तान् संसारात्,
श्रन्थ्+अच्) जांधवु, गूंथवु, भूडवु, छोडवु, विष्णु. श्रन्थन न., श्रन्धना स्त्री. ( श्रन्थ + भावे ल्युट् / श्रन्थ् + भावे ल्युट्+टाप्) गूंथवु.
पण न. ( श्री + णिच् + पुक् + ल्युट् ) घी, दूध वगेरे वासशमां उडाण, गरम हवु, रांध. श्रपित त्रि. ( श्रप् + क्त) धी वगेरे सिवायनो कोई मांस વગેરે રાંધેલો પદાર્થ.
નાશ કરનાર.
शोषित त्रि. ( शोष + इतच् ) सुअयेल, शोषायेस, शोष पडेल, रमायेल, थाडेल. शोषिन् त्रि. (शुष्+ णिनि ) सुनार, शोष पाउनार સૂકવનાર, કરમાતું હોય તેવું. शौक न. ( शुकानां समूहः अञ्) पोपट पक्षीखोनो समूह, पोपटनी बाज.
शौकर त्रि. (शुकरस्येदं, अण्) लूंडनु, लूंड संबन्धी. शौकरव (न.) ते नामनुं खेड तीर्थ. शौक्तिकेय, शौक्तेय न. ( शुक्तिकायां भवतीति, शुक्तिका + ढक् / शुक्तो भवं, शुक्ति + ढक् ) भोती, એક પ્રકારનું વિષ. शौक्लिकेय (पुं.) सोमल. शौक्ल्य न. ( शुक्लस्व भावः, शुक्ल + ष्यञ्) धोणाश सह, धोजो रंग.
शौच न. ( शुचेर्भावः शुचि + अण्) शुद्धि, पवित्रता, सूतउनुं निवारा, अयि - वायि - मानसिङ - पवित्रता, મળનો ત્યાગ કરવો, પ્રામાણિકપણું. शौचेप्सु त्रि. (शौचाय इप्सुः) शुद्धि पवित्रता ४२छनार शौचेय पुं. (शौचेन वस्त्रादिशुचित्वेन व्यवहरति शौच +ढक्) घोजी.
शौचेया स्त्री. ( शौचेय + स्त्रियां टाप्) घोजए. शौट् (भ्वा. प. अ. सेट-शौटति) गर्व ४२वो.. शौटीर पुं. (शौट् + ईरन्) त्यागी, वीर, शूरवीर. शौटीर्य्य न. ( शौटीरस्य वीरस्य भावः ष्यञ्) गर्व, वीरता, शौर्य.
शौड़ (भ्वा. प. अ. सेट - शौडति) गर्व ४२वी. शौण्ड त्रि. ( शुण्डायां सुरायामभिरतः अण् ) महोन्मत,
- अनिकृतनिपुणं ते चेष्टितं मानशौण्डः वेगी० ५। २१ । गर्विष्ट, छडेसुं, वृक्ष, यतुर, होशियार, दुशण, घाउडियु. (पुं.) डूईड.
शौण्डिक, शौण्डिन् पुं. ( शुण्डा सुरा पण्यमस्य ठक् / शुण्डा सुरैव, अण् शौण्डं तत्पण्यमस्त्यस्य इनि) हा वेयनार, सास.
Jain Education International
-
श्रम् (दिवा. प. अ. सेट् - श्राम्यति ) थाडी धुं, परिश्रम sal - कियच्चिरं श्राम्यसि गौरि ! कुमा० ५/५०/ - रतिश्रान्ता शेते रजनीरमणी गाढमुरसि काव्य० १० । महेनत अरवी, दुःखी थधुं -यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानाम् - मेघ० ९९ । तय वु, वि+ श्रम् = विश्राम्यति = विसामो लेवो. श्रम पुं. ( श्रम् + भावे घञ्) यत्न- अलं महीपाल ! तव श्रमेण रघु० २।३४। जानाति हि पुनः सम्यक् कविरेव कविश्रमम्-सभा० । था- विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् रघु० ४।६५ । शास्त्रन अभ्यास, सश्रीतासिम, तय, परिश्रम, महेनत, परसेवो.
श्रमजल न. ( श्रमेण जनितं जलम् ) महेनतनो परसेवो. श्रमण, श्रमणक पुं. ( श्राम्यति तपस्यति श्रम् +युच् /
श्रमण + कन्) न-जौद्ध साधु (त्रि श्रम् +युच्) भिक्षा ઉપ૨ જીવન ચલાવનાર.
श्रमणा स्त्री. ( श्रमण +टाप्) ४टामांसी वनस्पति, मुंडेरी वनस्पति, खेड भतनी लीसडी, सुंदर हेजावनी स्त्री, 406.
श्रमणी स्त्री. ( श्रमण + स्त्रियां ङीष्) नैन-जौद्ध साध्वी. श्रमणोपासक पुं. ( श्रमणस्य उपासकः ) छैन श्राव
www.jainelibrary.org
For Private & Personal Use Only