________________
१६७२
शब्दरत्नमहोदधिः ।
[मरणज-मरुत्प्रिया
दतिरिच्यते - भग० २।३४ । - अपानः कर्षति प्राणं | मरीचिका स्त्री. ( मरीचौ सूर्यकिरणे कमिव यत्र टाप् ) प्राणोऽपानं तु कर्षति । शङ्खिनी तु यदा भिन्ना तदैव मरणं ध्रुवम् - वैद्यके ।
मरणज त्रि. (मरणाज्जायते जन्+ड) भराथी उत्पन्न
आंञवानुं भ, भृगभग- मध्याह्नाकर्मरीचिकास्विव पयः पूरो यदज्ञानतः - प्रबोधचन्द्रोदये १ ।१ । मरीचिन्, मरीचमालिन् (पुं.) (मरीचि + इनि सूर्य, (त्रि.) डरावा, तेभेभय.
थनार.
मरन्द, मरन्दक पुं. ( मरं मरणं द्यति भ्रमराणां जीवनहेतुत्वात्, दो+क पृषो. मुम् / मरन्द + स्वार्थे क) पुष्यनो रस, ईसनो रस- माकन्दमुकुलस्यन्दि मन्दस्यन्दिमन्दिरे । केलितल्पे मुकुन्देन कुन्दवृन्देन मण्डिता - स्तवावली । भोगरो. मरन्दोकस न. ( मरन्दस्य ओकस् ) डूस. मराकाली स्त्री. ( मरो मरणकालिकं दुःखमिवाकति यात्यनेन मराको वृश्चिकः स इवालति पर्याप्नोति दुःखदानाय, अल्+अच् + गौरा. ङीष्) वृश्चिद्धालु वनस्पति.
मरार पुं. ( मरं मरणमलति निवारयति, अल्+अण् लस्य रत्वम्) जनानो डोहार.
मराल पुं. (मृ+आलच्) २४उंस - मरालकुलनायक ! कथय रे कथं वर्तताम् - भामि० १।३। - विधेहि मरालविकारम्-गीत० ११ । - कृतप्रियादूत्यमहोपकारमरालमोहद्रढिमानमूहे-नैषधे ६।७२। अभ्स, ज पक्षी, हंस, घोडी, भेघ, छाउभनुं वन (त्रि.) यीशु. अहमाश, ग.
मरालक पुं. (मराल इव प्रतिकृतिः, मराल + कन्) (स.. मरालिका (स्त्री.) वनस्पति शिअअर्थ. मराली स्त्री. (मराल + स्त्रियां ङीष्) हंसली. मरिच न., मरीच पुं. ( म्रियन्ते नश्यन्ति श्लेष्मादिकमनेन, मृ+बाहु. इच/पुं मृ+इच मृ+इच पृषो वा दीर्घः ) भरी, भरयुं, डझेल, भरियां आउ मरिचपत्रक पुं. (मरिचस्येव पत्रमस्य कप्) देवहारनुं
13.
मरिचसदृश (न.) इंडोस.
मरीचि पुं. (प्रियन्ते पापराशिर्यस्मिन् मृ + ईचि) सप्तर्षि पैडी खेड ऋषि (पुं. स्त्री. म्रियन्ते नश्यन्ति क्षुद्रजन्तवस्तमांसि वानेन, अनया वा मृ + ईचि) (२न चन्द्रमरीचय:- विक्रम० ३।१०। - गर्भ दधत्यर्कमरीचयोऽस्माद् विवृद्धिमत्राश्नुवते वसूनि - रघौ० १३ । - 'हुताग्निकल्पैः सवितुमरीचिभि:' -ऋतुसंहारे १३१६ । (त्रि.) हृपा, सोली, प्रभयति.
Jain Education International
मरीमृज (त्रि. ) वारंवार स्वच्छ ४२नार.
मरु पुं. ( म्रियतेऽस्मिन् मृ+उ) पर्वत, निर्भमहेश, भारवाड, खेड भतनुं आउ.
मरुक पुं. ( मरु + कः ) भोर.
मरुज पुं. ( मरुदेशे जायते जन्+ड) नजसो नाभे सुगंधी द्रव्य (त्रि.) मारवाडमां थनार, निर्भण देशभां रहेनार.
मरुजा स्त्री. ( मरुज + स्त्रियां टाप्) मृगकर्कोटी वनस्पति. मरुटा, मरुण्डा स्त्री. (मृ+उटच् + स्त्रियां टाप्) या કપાળવાળી સ્ત્રી.
मरुत् पुं. (मृ+उति) वायु- दिशः प्रसेदुर्मरुतो ववुः सुखाः- रघु० ३।१४ । भरवो, हेव वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान्- रघु० ६।१। (न. मृ + उति) खेड वनस्पति (स्त्री.) पृष्ठકપુરીમધુરી વનસ્પતિ. मरुत्कर पुं. ( मरुतमपानवायुं करोति, कृ + अच्) जे.ड
જાતના અડદ.
मरुत्क्रिया स्त्री. ( मरुतः क्रिया) पाहवं ते, अपानवायु छोउवो ते.
मरुत्त (पुं.) ते नाभे सूर्यवंशी खेड राभ. उडेवाय छे કે, તેણે એક યજ્ઞ કર્યો જેમાં દેવતાઓએ પ્રતીક્ષક हेवोनुं अभ अर्थु - (तुलना) तदप्येष श्लोकोऽभिगीतो मरुतः प्रविष्टारो मरुत्तस्यावसन् गृहे, आविक्षितस्य कामपि विश्वदेवा सभासदः ।
मरुत्तक पुं. ( मरुदिव तकति, तक्- हासे + अच्) भरवो. मरुत्पथ पुं, मरुद्वर्त्मन् न. ( मरुतः पन्थाः समा. टच् / मरुतां देवानां वर्त्म) खाश
मरुत्पाल पुं. ( मरुतो देवान् पालयति, पालि+अच्)
इन्द्र
मरुत्पुत्र पुं. (मरुतः वायोः पुत्र इव) भीमसेन, हनुमान. मरुत्पुत्री स्त्री. ( मरुतः पुत्री) भंगली नगोउ. मरुत्प्रिय पुं. ( मरुत् प्रियो यस्य) 2.
मरुत्प्रिया स्त्री. ( मरुत्प्रिय+ स्त्रियां जाति टापू) 2.डी.
www.jainelibrary.org
For Private & Personal Use Only