________________
१६७०
शब्दरत्नमहोदधिः।
[मन्दायुस्-मयष्ट
आभ..
मन्दायुस् त्रि. (मन्दमल्पमायुर्यस्य) थो. सायुषवाj... मन्द्र पुं. (मन्द्यते बुध्यतेऽनेन, मदि+रक्) icl२ सा४ मन्दार पं. (मन्द्यते स्तयते प्रशस्यते वा मदि+आरन) । . 'मन्द्रस्निग्धैध्वनिभिरबलावेणिमोक्षोत्सुकानि' -
स्पवृक्ष, ४७वो. द.32, नहनवन स्थित पाय वृक्षो मेघदूते १०। (त्रि. मन्द्र+अस्त्यर्थे अर्शाद्यच) मे पै.४ी. मे. वृक्ष- हस्तप्राप्यस्तबकनमितो बालमन्दार- वाहन भी२ २०४वाणु- पयोदमन्द्रध्वनिना धरित्रीवृक्षः-मेघ० ७५। -मन्दारमाला हरिणा पिनद्धा- किरा० १६३। शाकुं० ७. अङ्के । थ, धुतारी, में तीथ, मन्मथ पुं. (मननं मत्, मन्+क्विप् मथति अच् मन्मथः) मार्नु उ
महेव- 'न मन्मथस्त्वं स हि नास्ति मूर्ति' . मन्दास्य न. (मन्दं आस्यं यस्मात्) ६u४, ०२म. नैषधचरिते । न उ, रामयिंता- प्रबोध्यते मन्दिरकुकुर (पुं.) मे. तनु भाछj.
सुप्त इवाद्य मन्मथः -ऋतु० १८। -मन्मथो मां मन्दिर न. (मन्द्यते सुप्यतेऽत्र मन्द्यते स्तूयते इति वा मन्थन् निज नाम सान्वयं करोति -दश० २१।
मदि+किरच्) घ२- क्षीराब्धिमन्दिरः । हेवमहि२. | मन्मथानन्द पुं. (मन्मथं आनन्दयति आ+नन्द्+ (पुं. न. मन्दन्ते मोदन्ते लोका यत्र, मदि+किरच्) णिच्+अच्) बार्नु .
न॥२, २२. (पुं.) समुद्र, ढीयानो पान. मा. मन्मथालय पुं. (मन्मथस्य आलय इव) स्त्रीमानी मन्दीभवन न. (मन्द+च्चि+भू+ल्युट) मंह थj, ४3 योनि, मला. थ.
मन्मथिन् त्रि. (मन्मथ+अस्त्यर्थे णिनि) समर्थितवाणो, मन्दीभाव पुं. (मन्द+च्चि+भू+घञ्) भूqugj, ४५, મંદપણું.
मन्मन (पुं.) (दम्पत्योर्जल्पितं मन्दम्) 91-0 आनाशी मन्दुरा स्त्री. (मन्दन्ते स्वपन्ति जनाः यद्वा मोदन्ते अश्वा ___ करोति सहकारस्य कलिकोत्कलिकोत्तरं मन्मनो
यत्र, मन्द्+उरच्+टाप्) धोनी तटो- प्रभ्रष्टोऽयं मन्मनोऽत्येष मत्तकोकिलनिस्वनः-काव्या० ३।११। प्लवगः प्रविशति नृपतेमन्दिरं मन्दुरायाः-रत्न० २।२। કામદેવ. - उपाहरन्नाश्वमजसाचञ्चलै :, क्षुराञ्चलैः मन्मय त्रि. (मम+प्रचुरार्थे मयट) भाई ३५, भा२।४j..
क्षोभितमन्दुरोदरम् -नैषध० १।५७ । सूवानी साही. मन्यमान, मन्वान त्रि. (मन्+यक्+शानच्/मनु अवमन्दोच्च न. (मन्दश्च उच्चश्च) अडनीय 3 नीय बोधने+शानच्) भानतुं, वियातुं. गति.
मन्या, मन्याका स्त्री. (मन्यते ज्ञायते स्तम्भदुःखादिमन्दोत्साह पुं. (मन्द उत्साहो यस्य) ताश, उत्साहीन.. कमनया, मन्+करणे क्यप्+टाप्/मन्यैव, मन्या+स्वार्थ
-मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन- कन्+टाप्) उनी ५७. मावेली नस. शकुं० २।
मन्यु पुं. (मन्यते ज्ञायतेऽसौ. मन्+युच् न अनादेशः) मन्दोदरी स्त्री. (मन्दं उदरं यस्याः स्त्रियां ङीष्) मय. शो -मन्युर्मन्ये ममास्तम्भीद् विषादोऽस्तभदुद्यतिम्
નામના દાનવની પુત્રી, રાવણની પટરાણી, પાંચ સતી भट्टि० ६।३०। हीनता, ओध, यश, म २, रुद्र. स्त्रीमो पै.डी. - भार्या मे भव सुश्रोणि ! यथा मन्युमत् त्रि. (मन्युरस्त्यस्य मतुप्) धवाहीनताanj, मन्दोदरी तथा-महा० ३।२८०।१६।
અહંકારી. मन्दोदरीश पुं. (मन्दोदाः ईशः) २०५९.
मन्वन्तर न. (मनूनामन्तरमवकाशस्तदुपलक्षितकालो वा) मन्दोष्ण न. (मन्दं अल्पं च तदुष्णं च) ॥२२म. સ્વયંભૂ વગેરે મનુનો અધિકાર, તે છે મનુનો
(त्रि. ईषदुष्णं मन्दोष्णं तदस्त्यस्य अच्) २ ૩૧૧૪૪૪૮૦૦ વર્ષનો સ્થિતિકાળ. ગરમ હરકોઈ વસ્તુ.
मयष्ट, मयुष्टक, मयष्टक, मयुष्टक पुं. (मयुन् मन्दौत्सुक्य त्रि. (मन्दमौत्सुक्यं यस्य) धीमी. मृगान् स्तकति प्रीणयति, स्तक्+अच् षत्वम्/मयुष्टक 6suall, २विलित- मन्दौत्सुक्योऽस्मि नगरगमनं पृषो./मिग अच् मयं प्रक्षेपं स्तकते प्रतिबघ्नाति प्रति-शकुं० १।
स्तक्+अच् पृषो. षत्वम्) ncी भL.
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only