________________
शब्दरत्नमहोदधिः ।
१९६२
शब्दब्रह्मन् न. ( शब्दात्मकं ब्रह्म) वे६३५ शब्दब्रह्म, સ્ફોટરૂપ નિત્ય શબ્દબ્રહ્મ, શબ્દમાં રહેલું અધ્યાત્મज्ञान- "शब्दब्रह्मविदः कवेः परिणतप्रज्ञस्य वाणीमिमाम् - उत्तर० ।
शब्दभेदिन्, शब्दवेधिन् पुं. ( शब्द + भिद् + णिनि / शब्द + विध् + णिनि) शब्हने अनुसारे लक्ष्यने बींधनार जा, अर्जुन. शब्दशक्ति स्त्री. ( शब्दस्य शक्तिः ) शब्होनी अभिघातक्षशा-व्यं४ना ३५ अर्थजोध शक्तिवृत्ति, सामर्थ्य.
[शब्दब्रह्मन्
शान्ति, स्थिरता, रामनो
शमथ पुं. (शम् + अथ) વિચારશીલ મંત્રી.
शमन न. ( शम्+भावे ल्युट् ) शान्ति ४२वी, शान्त थयुं, यज्ञ भाटे पशुवध, याववु, हिंसा. (पुं. शमयति पापिनां कर्म आलोचर्यात कर्त्तरि ल्यु) मृत्युनो हेव यमहेव, खेड भतनो भृग शमनभगिनी, शमनस्वसृ स्त्री. ( शमनस्य भगिनी / शमनस्य स्वसा) यमुना नही.
शमनी स्त्री. ( शमयति नृणां व्यापारात् शम् + ल्यु) रात्रि, उजहर, भूत, प्रेत, पिशाय, राक्षस (स्त्री. शाम्यतेऽनेन, शम् + करणे ल्युट् ) शान्ति ४२नार, इरडोई विद्या" मात्रे आध्यात्मिकी विद्यां शमनी सर्वकर्मणाम्"
शब्दशास्त्र, शब्दानुशासन न. ( शब्दप्रतिपादकं शास्त्रम् / शब्दस्य अनुशासनम्) व्या२शशास्त्र- अनन्तपारं किल शब्दशास्त्रम् - पञ्च० १ । शब्दाधिष्ठान न. ( शब्दस्य अधिष्ठानम्) झान. शब्दश्लेष पुं. (शब्दानां श्लेषः) शब्होनुं भेडाए. शब्दायते (नामधातु आ०) अवा४ रखो, साहस ४२वो ते- शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाःमेघ० ५६। जोसावकुं, पोअर - एते हस्तिनापुरगामिनः ऋषयः शब्दायन्ते - शाकुं० ४। (त्रि शब्द इव आचरति, शब्द + शानच् ) शब्६ - खवा रतु. शब्दालङ्कार पुं. (शब्दमात्रकृतोऽलंकारः) खारशास्त्र પ્રસિદ્ધ અનુપ્રાસાલંકાર, જે પોતાના શબ્દસૌંદર્ય ૫૨ નિર્ભર હોય તેવો અલંકાર.
शब्दित त्रि. ( शब्द + क्त) शब्द खवा रेल, जोसेल, डहेस, जोसावेत.
शम् (चुरा. उभ. स. सेट् शमयति - ते ) यक्षु न्द्रियथी
भेदु भागवु. (दिवा. प. सेट् - शाम्यति) शांत थवुशाम्येत् प्रत्यपकारेण नोपकारेण दुर्जन:- कुमा० २।४०।-न जातु कामः कामानामुपभोगेन शाम्यतिमनु० २।९४ । - शशाम वृष्ट्यापि विना दवाग्निःरघु । शान्त २.
शम् अव्य. ( शम् + क्विप्) खानंह, समृद्धि, इल्यास, खारोग्य, मंगलडामना.
शम पुं. ( शम्यते इति, शम्+घञ्) शान्ति, खाम्यन्तर न्द्रियोनुं हमन- शममुपयातु ममापि चित्तदाहःउत्तर० ३।८ । मोक्ष, हाथ, उपयार. शमक त्रि. ( शामयति, शम् + णिच् + ण्वुल्) शांत थनार, શાંત કરનાર.
Jain Education International
-शम्पाक
पञ्च० ।
शमनीषद् पुं. (शमन्यां सीदन्ति, सद् + अच्) निशायर,
राक्षस..
शमयत् त्रि. ( शम्+ णिच् + शतृ) शांत तु. शमल न. ( शम् + उणा० कलच्) विष्टा, भविनता, पाथ
शमान्तक पुं. ( शमस्य अन्तकः ) मानसिङ शांतिनो નાશ કરનાર કામદેવ.
शमि, शमी स्त्री. (शमि + स्त्रियां वा ङीप् ) जीडीनुं
- अन्तर्गर्भा शमीमिव-शाकुं० ४ । २ । भग वगेरेनी शींग, सोमराल वनस्पति.
शमित त्रि. ( शम + तारका० इतच् ) शांत थयेस. शमिन् त्रि. (शाम्यति, शम् + णिनि) शान्त, शान्तिवा शमिर, शमीर पुं. (अल्पा शमी, अल्पा० रः) नानी ખીજડીનું ઝાડ.
शमिरोह पुं. ( शमिन् + रुह् +क) शिव शमीक पुं. (शम् + बा० ईक) खेड भुनिविशेष. शमीगर्भ पुं. ( शम्याः गर्भः) ब्राह्मण, अग्नि, चित्रानुं
13.
शमीधान्य न. ( शमी यज्ञादिकम्मं तदर्थं धान्यम्) शींग
રૂપે થતું મગ વગેરે ધાન્ય.
शमीपत्री स्त्री. ( शम्या इव पत्रमस्याः ङीप् ) रिसामशीनो
वेलो.
शम्पा स्त्री. (शं पाति, पा+क+टाप्) वी४जी. शम्पाक पुं. (शं शिवं पाके फले वा यस्य) गरभाजी, विपाड़, परिणाम, खणतो.
For Private & Personal Use Only
www.jainelibrary.org