________________
शब्दरत्नमहोदधिः ।
१९५८
शठता स्त्री. शठत्व न. ( शटस्य भावः, तल्+टाप्त्वता ) धुतारायां, गार्ड, सुय्या- अथ शाठ्यं च शठता कुसृनिर्निकृतिश्च सा शब्दावली । शठाम्बा स्त्री. ( शठाम्ब + स्त्रियां टाप्) अंजष्ठा वनस्पति.. शण (भ्वा. प. स. सेट् शणति) हेवु, खाप. शण पुं. (शण+पचा० अच्) शा. (न.) शाखा, पटसन. शणघण्टिका स्त्री. (शणः घण्टेव तत्तुल्यरवफलकत्वात्
इवार्थे कन्+टाप्, इवार्थे कन्+टाप्) शशपुष्पी વનસ્પતિ-જેનાં ફળનો શબ્દ ઘંટ જેવો થાય છે. शणतन्तु पुं., शणसूत्र न. ( शणतन्तु + अण्) शराना દોરાનું બનાવેલું, શણના દોરાનું.
शणपर्णी स्त्री. (शणस्येव पर्णान्यस्याः ङीपू) असनप वनस्पति.
शणपुष्पिका, शणपुष्पी स्त्री. ( शणपुष्पी + स्वार्थे कन् ह्रस्वः टाप्/शणस्येव पुष्पमस्याः ङीप् ते नाभे खेड वनस्पति.
शणवस्त्र न. ( शणस्य वस्त्रम्) शानुं लूगडु. शणालुक पुं. (शण इव आलुकः) खेड भतनुं झाड. शणिका स्त्री. (शण+ठञ् +टाप्) शाशपुष्पी वृक्ष. शण्ड् (भ्वा. प. अ. सेट् शण्डति) रोगी थ, खेडठा थधुं (न. शडि+अच्) उमण वगेरेनो समूह (पुं.) जगह, नपुंस5.
शण्डता स्त्री, शण्डत्व न. ( शण्डस्य भावः तल्+टाप्त्व) नपुंसय, नामरछाई.
शाण्डिल पुं. ( शडि + इलच्) शांडिल्यनो पिता खेड
भुनि.
शण्ढ न. ( शण् +ढ तस्य नेत्वम् ) ४ नानजानानो खेड
रक्ष नार, नपुंस- ये त्वल्पसत्त्वाः प्रथमा: क्लीबाश्च स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवरा स्मृताः ।। aडियो पुरुष, गांडी भास,
जजह
शत, शतक न., शतिन् (शो + इतच् / शत + स्वार्थे क/ त्रि. शत + इनि) सोनी संख्या- निःस्वो वष्टि शतं शती दशदशतम् - शान्ति० २।६। - शतमेकोऽपि संधत्ते प्रकारस्थो धनुर्धरः पञ्च ० १ । २२९ । सेंडोनी संख्या, ઘણી સંખ્યા, સોની કે ઘણી સંખ્યાવાળું. शतक त्रि. ( शतं परिमाणमस्य शत + कन्) सोनी संख्यावाणुं- सन्ध्या सन्ध्यांशकश्चैव शतकौ समुदाहृतौमार्कण्डेये ४६ । ३० ।
Jain Education International
[शठता-श
- शतपत्र
शतकीर्ति (पुं.) भावी हशमां छैन तीर्थपुर
शतकुम्भ पुं. ( शतं कुम्भा यत्र ) सोनानी जाएशवाजी पर्वत- सुगन्धां शतकुम्भां च पञ्चपक्षांच भारत ! अभिगम्य नरश्रेष्ठः स्वर्गलोके महीयते
महा० ३ १८४ । १० । शतकृत्वस् अव्य. (शत + कृत्वस् ) सोवार. शतकोटि पुं. ( शतं कोटयोऽग्राणि यस्य) न्द्रनुं व४. ( स्त्री. शता कोटि :) सोथी गुरोली झरोउनी संख्या. (એક અરબ અગર સો કરોડની સંખ્યા.) शतखण्ड, शतभ (न.) सोनुं- सौमेरुकं महाधातुः शतखण्डं मृदुल्लकम् - शब्दचन्द्रिका । शतगुण, शतगुणित त्रि. ( शतेन गुणनमस्य / शतेन गुणितम् ) सोग.
शतग्रन्थि स्त्री. ( शतं ग्रन्थयो यस्याः) प्रोजउ-हुर्वा. शतघ्नी स्त्री. ( शतं हन्ति, हन्+टक् + ङीप् ) खेड भतनुं अस्त्र- शतघ्नी च चतुस्ताला लोहकण्टकसंचिता । अगर- या अयः कण्टकसंच्छन्ना शतघ्नी महती शिला - रघु० १२।९५ । तोय, वृश्चिद्धासी वनस्पति, २४वृक्ष.
शततम त्रि. ( शतस्य पूरणः तमय्) सोनी संख्या पूर्ण डरनार-सोभुं.
शततारा स्त्री. ( शतगुणिता ताराः शाक.) सो तारासोनो समूह, शतभिषा नक्षत्र.
शतद्रु ( शतधा द्रवति, द्रु+कु निपा० ) ते नामे खेड नही सतस४- शतधा विद्रुता यस्माच्छतगुरिति विश्रुता ।
शतद्वार त्रि. ( शतं द्वाराणि यस्य) सो. द्वारवाणुं. शतधा स्त्री. ( शतं ग्रन्थीन् धत्ते, धा+क+टाप्) हूर्वाधोज .
(अव्य. शत+प्रकारे धाच्) सो प्रहारे, सेंडी रीतेआस्तीकवचनं श्रुत्वा यः सर्पो न निवर्तते । शतधा भिद्यते मूर्ध्नि शिरीषस्य फलं यथा-महाभारते । शतधामन् शतमूर्ति पुं. ( शतं धामानि यस्य / शतमूर्तयो
For Private & Personal Use Only
यस्य) विष्णु.
शतधार पुं. ( शतं धारा अग्राणि यस्य) १४, सी.
धारवाणुं- “वसोः पवित्रमसि शतधारम्" - यजुर्वेदे । शतधृति पुं. ( शतं धृतयोऽस्य) न्द्र, ब्रह्मा स्वर्ग. शतपत्र न. ( शतं बहूनि पत्राणि मध्यदलानि यस्य )
ऽभण- आवृत्तवृन्तशतपत्रनिभं ( आननं ) वहन्त्यामा० १।२९। (पुं. शतं पत्राणि यस्य) भयू२- मयूरैः
www.jainelibrary.org