________________
शक्य-शङ्क
शब्दरत्नमहोदधिः।
१९५५
शक्य त्रि. (शक्+यत्) सामथ्यवाणु- शक्यो वारयितुं | शक्रनन्दन त्रि. (शक्रं नन्दयति नन्द्+ल्यु) छन्द्रने
जलेन हुतभुक्-भर्तृ० २।११। एवं-हि प्रणयवती सा | मान६॥२७. शक्यमपेक्षितुं कुपिता-मालवि०३।२२। - विभूतयः । शक्रपर्याय पुं. (शक्रस्य पर्यायो नाम नाम यस्य मध्यम शक्यमवाप्तमूर्जिताः-सुभा० । समर्थन ४२वा योग्य,
पदलोपः) सु28वृक्ष, ईन्द्र शन्नो ५यायश६. साधवाने योग्य, मनी 3 ते (पुं. शक् + यत्)
शक्रपुष्पि, शक्रपुष्पी स्त्री. (शक्रस्येव पुष्पमस्याः ङीप् શબ્દની શક્તિથી જાણવા યોગ્ય અર્થ
हस्वः शकस्येव पुष्पमस्याः ङीप्) भग्निशिपावृक्ष. शक्योऽर्थोऽभिधेया ज्ञेय-सान्द० ६१।
शक्रबीज न. (शक्रस्य कुटजस्य बीजम्) .६२४५. शक्यता स्री., शक्यत्व न. (शक्यस्य भाव, तल+टाप्
शक्रभवन न., शक्रावास पुं. (शक्रस्य भवनम्/शक्रस्य
आवासः) स्व०, वैदुध. त्व) शस्य५.
शक्रभूभवा स्त्री. (शक्ररूपभुवि भवति, भू+अच्+टाप्) शक्यतावच्छेदक पुं. (शक्यतायाः अवच्छेदकः) २७५
६६२५२५८. वनस्पति. पहाथन मसाधा२५॥ धर्म-भ. घटमां घटत्व एवं
शक्रमातृ स्त्री. (शक्रस्य मातेव) इन्द्रनी मत सहित, चं तादृशधर्मस्य शक्यतावच्छेदकत्वं दुर्वारमेव
मा वनस्पति. शक्तिवादः ।
| शक्रमूर्धन् पुं. (शक्रस्येव शिखावान् मूर्द्धा यस्य, शक्रस्य शक्र पुं. (शक्+रक्) छन्द्र- "उद्वेजयति त्रील्लोकानु
मूर्द्धा वा) २६३, ईन्द्रनु भस्त. च्छ्रितान् द्वेष्टि दुर्मतिः । शक्रत्रिदशराजानं
शक्रवल्ली स्त्री. (शक्रप्रिया वल्ली) इन्द्रवा२४८.. प्रधर्षयितुमिच्छति- रामायणचम्पू: ।-एक: कृती शक्रवाहन पुं. (शक्रं वाहयति, वह+णिच्+ल्यु) मेघ. शकुन्तेषु योऽन्यं शक्रान्न याचते -कुवलया० । दु2 | शक्रशाखिन् शक्रपादप पुं. (शक्रनामकः शाखी/शक्रस्य
वृक्ष, सहन, 13, धुवर, येष्ठा नक्षत्र यौह संन्या. | पादपः) दु.४वृक्ष, वि.२. वृक्ष.. शक्रक्रीडाचल पुं. (शक्रस्य क्रीडाचलः) २५वत. | शक्रशिरस शक्रशीर्ष न. (शक्रस्य शिरः, शक्रस्य शक्रगोप पुं. (शक्रं शक्रधनुर्गापति समवर्णत्वात् । शिर इव वा/शक्रस्य शीर्षम्) - मस्त, २।. ___ गुप्+अण्) ईन्द्रगोप-डी...
शक्रसारथि पुं. (शक्रस्य सारथिः) इंद्रनी ॥२थि, मातलि. शक्रचाप, शक्रधनुस्, शक्रशरासन न. (शक्रस्य शक्रसुधा स्त्री. (शक्रस्य सुधेव) स.नी. मा. ___ चापः/शक्रस्य धनुः शक्रस्य शरासनम्) छन्द्रनु धनुष. | शक्रसृष्ट त्रि. (शक्रेण सृष्टः) छन्द्र उत्पन्न ४२८. शक्रज, शक्रजात त्रि. (शक्रात् जायते, जन्+ड/
शक्रसृष्टा स्त्री. (शक्रेण सृष्टा) ४२3. शक्राज्जातः) गो. (त्रि. शक्रात् जातः) छन्द्रथी.
शक्राख्य पुं. (शक्रस्य आख्या यस्य) धुवर. ઉત્પન્ન થનાર.
शक्राणी स्त्री. (शक्रस्य पत्नी, ङीष् + आनङ्) इन्द्रनी शक्रजित्, शक्रभिद् पुं. (शक्रं जितवान् जि+क्विप्
पत्नी. शया- बृहस्पतिरथोवाच शक्राणी भयमोहिताम्
महा० । तुक् च/शक्र भिनत्ति, भिद्+क्विप्) रावपुत्र
शक्रासन न. (शक्रेण अश्यते अश्+ल्युट) Hinइन्द्रत भेघनाह, ईन्द्रने तना२- अपि प्रभुः
शक्रासनं तु तीक्ष्णोष्ण मोहकृत् कुष्ठनाशनम्सानुशयोऽधुना स्यात् । किमुत्सुकः शक्रजितोऽपि
राजवल्लभः । हन्ता-रघु० १४।८३।
शक्रि पुं. (शक्+बाहल्यात् किन्) भेध, ईन्द्रनु, 4.४, शक्रतनय, शक्रतनूज, शक्रनन्दन, शक्रपुत्र, शक्रभू,
थी, ५४८3, ५६. शक्रसुत, शक्रसूनु (शक्रस्य तनयः/शक्रस्य तनूजः। शक्रोत्थान न. (शक्रस्य शक्रध्वजस्य उत्थानम) माहवा शक्रस्य नन्दनः शक्रस्य पुत्रः/शक्रात् भवति, भू+क्विप् |
સુદ બારશે કરવાનું ઇન્દ્રધ્વજનું ઉત્થાન તે નિમિત્તે शक्रस्य सुतः/शक्रस्य सूनुः) अर्जुन, ४यन्त, वादी...
કરવાનો ઉત્સવ. शक्रध्वज पं. (शक्रस्य ध्वजः) माहवा शुधबार | शक्व पं. (शक+वन) हाथी.
५.०४योग्य छन्द्रना. 4%t- ते श्रेष्ठिनः क्व संप्रति | शड़क (भ्वा. आ. स. सेट-शङ्कते) : दावोशक्रध्वज । यैः कृतस्तवोच्छ्रायः-आर्यास० २६९।। नाशङ्कि विवस्वतः-भट्टि० १५।३९। -अशङ्कितेभ्यः For Private & Personal Use Only
www.jainelibrary.org
Jain Education International