________________
१९३२
वेधिन् त्रि. (विध् + णिनि) वींधनार. वेधिनी स्त्री. (विध् + णिनि + ङीप् ) भेजो, मेथी. वेध्य त्रि. (विध् + ण्यत्) वींधवा वाय. वेन् (भ्वा. प. स. सेट-वेनति - ते ) ४. वेन पुं. (अजति, अज्- गतौ + उणा० न अजतेर्वीभावः) वेण शब्द पुं. दुखो, ब्रह्मा
वेन्ना स्त्री. (वेन्+न+टाप्) ते नाभे खेड नही. वेप् (भ्वा. आ. अ. सेट-वेपते) प, धूवुं कृताञ्जलिर्वेपमानः किरीटी - भग० ११।३५ । वेपथु पुं., वेपन, वेपस् न. ( वेप् + अथुच् / वेप्+भावे ल्युट् / द/वेप् + उणा० असुन्) भ्प, ध्रुभरी- 'वेपथुश्च शरीरे भे रोमहर्षश्च जायते' - श्रीमभगः । - अद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः- शाकुं०
शब्दरत्नमहोदधिः ।
१।३० ।
वेपमान त्रि. (वेप् + शानच् ) तुं, घू४तुं. वेपस त्रि. (वेप् + संज्ञायां असुन्) योऽधुं निर्दोष. वेम, वेमन् पुं. (वे+मन् न आत्वम् / वे+मनिन्) વણકરોની સાળ.
वेर न. ( अज् + रन् - वीभावः) शरीर, हेड, रींगशी, सर. वेरक पुं. (वेर + संज्ञा० कन्) यूरो वनस्पति. वेरट (पुं.) खेड प्रहारनी नीथ भतिनो पुरुष. वेल् (भ्वा. प. स. सेट्-वेलति) पवु, यासवु. (चुरा. उभ. स. सेट-वेलयति - ते ) समयनो उपदेश ४२वो, વખત જણાવવો.
वेल न. (मवेल+अच्) उपवन, जगीयो. वेला स्त्री. (वेल्यतेऽनया, वेल्+अच्+टाप्) डास'ग्रहणसमयवेला वर्तते शीतरश्मे' शृङ्गारतिलके । वजत, मर्यादा, समुद्रनो डिनारो, होराइची अण, समुद्रना भजनो विहार, खविष्ट, भरा, रोग, ईश्वरमन, बुधनी पत्नी.
वेलाकूल (न.) ते नामनी खेड देश-ताम्रलिप्ती हेश. वेलामूल न. ( वेलायाः मूलम् ) हरियानो डिनारो. वेल्लू (भ्वा. पर. सक. सेट् ऋरित्-वेल्लति) यावदु, हालवु
वेल्ल न. (वेल्ल्+अच्) वावडींग. (पुं.) भधुं ते. वेल्लज पुं. (वेल्ल+अच् तथाभूतः सन् जायते, जन्+ड) भरी, तीजां.
[वेधिन्-वेश्मन्
वेल्लना स्त्री. (वेल्लन + स्त्रियां टाप्) भाषाद्दूर्वा वनस्पति. वेल्लन्तर पुं. (वेल्लं तरति तृ+अच्) खेड वृक्षवीरेतरु ।
वेल्लन न. (वेल्ल्+भावे ल्युट् ) धोडा वगेरेनुं भीन उपर आनोटवु, डाढावु, यासवु, बाउडानी खेड पहार्थ.
Jain Education International
वेल्लहल पुं. (वेल्लं ह्वलयति, हल् + अच्-पृषो०) छाटो, सोइर, छीनाणवी.
वेल्लि, वेल्ली स्त्री. (वेल्ल्+इन् / वेल्ल्+इन् वा ङीप् )
सता, वेल.
वेल्लिका स्त्री. ( वेल्लि + संज्ञायां कन्+टाप्) खेड आउ वेलो.
वेल्लित न. ( वेल्ल्+भावे क्त) गमन, गति, हालवु
(त्रि. वेल्ल्+कर्त्तरि क्त) गयेस, हासेस, ईमेल, वांडु. वेवी (अदा. आ सेट्-वेवीते) ४वु, जावु, व्यापक,
झेंडु, २छ्वु, भोडस, तिरस्ार- सक० । गर्भ धारण वो अक० ।
वेश, वेष पुं. (विशन्ति नयनमनांस्यत्र, घञ् / वेष् + अच्, घञ्वा) वेश, जसंअर वगेरेथी रेसुं ३पान्तर, वेश्यानुं ६२ - तरुणजनसहायश्चिन्त्यतां वेशवार :- मृच्छ० १ । ३१ । २२. (पुं. विश् + भावे घञ्) प्रवेश- 'गतवति कृतवेशे केशवे कुशय्याम्" - गीतगो० । पेसवुं. वेशक, वेशकृत् त्रि. (विश् + कर्त्रर्थे ण्वुल् / / वेशं करोति, कृ + क्विप् तुक् च ) प्रवेश अनार (न. वेश+ संज्ञां कन् ) वेश २नार. घर, भडान वेशधारिणी स्त्री. (वेशं धारयति, धृ + णिनि + ङीप् ) વેશધારણ કરનારી સ્ત્રી. वेशधारिन्, वेशभृत् पुं. (वेशं धारयति, धृ + णिनि / वेशं बिभर्ति भृ+मि तुक् च ) 542 वेश धारए डरनार, नट, वेश धारा ४२नार
वेशन न. ( विश्यतेऽत्र, विश् + अधिकरणे भावे च ल्युट् ) घर, प्रवेश, पेसवु.
वेशन्त पुं. (विश् + झच्) नानुं सरोवर, तणाव, जानोथियुं, अग्नि, चित्रानुं झाड.
वेशभूषा स्त्री. ( वेशस्य भूषा) वेशनी शशणार. वेशर, वेसर पुं. (वेशं राति, रा+क/वेस + अरन्) ખચ્ચર ઘોડો.
वेशरी, वेसरी स्त्री. (वेश - वेसर + स्त्रियां जाति ङीष् ) ખચ્ચર ઘોડી.
वेशवार पुं. (वेशं वारयति) ४रियाशुं वसायुं. वेशिन् त्रि. (वेश + इनि) वेशवार्जु.
वेश्मन् न. ( विशन्त्यत्र विश् + मनिन् ) घर, निवासस्थण.
www.jainelibrary.org
For Private & Personal Use Only