________________
१९१०
शब्दरत्नमहोदधिः ।
[विषनाशिनी - विषयाज्ञान
विषनाशिनी स्त्री. (विषनाशिन् + स्त्रियां ङीप् ) से भतनो | विषमायुध, विषमास्त्र, विषमेषु पुं. (विषमानि आयुधानि वेलो..
यस्य / विषमानि अस्त्राणि यस्य / विषमा इषवः यस्य) પાંચ બાણવાળો કામદેવ.
विषद् पुं. (विषं नुदति, नुद् + क्विप्) श्योना-खरसो
विषमिति त्रि. (विषम + इतच् ) डुटिस-उजाड रेल
सांडडु जनावे, उठिन-दुर्गम जनावेस.
विषमीय त्रि. (विषम + छ) विषमथी थयेसुं, विषमथ પ્રાપ્ત થયેલું.
विषमुष्टि पुं. (विषं मुष्णाति, मुष् + क्तिन्) खेड भतनी
छोड.
वृक्ष.
विषपुष्प न. ( विषमिव नीलं पुष्पं यस्य) अणुं उमज. विषपुष्पक न. (विषमिव नीलं पुष्पं यस्य कप्) ६६. वृक्ष, भींढजनुं आउ. विषप्रयोग पुं. (विषस्य प्रयोगः )
२ लगाउवु ते,
२ जाते.
ઝેરનો ઉપયોગ કરવો તે. विषभक्षण न. ( विषस्य भक्षणम्) विषभुजङ्ग, विषभृत् पुं. (विषवान् भुजङ्गः / विषं बिभर्ति भृ+क्विप् तुक् चे) जेरी साथ. (त्रि. विषं बिभर्ति, भृ+क्विप् तुक् च ) र धारा डरनार. विषम त्रि. (विगतः विरुद्धो वा समः) असम अयुग्मखेडी, अंधुंनीयुं- रेवां द्रक्षस्युपलविषमे विन्ध्यपादे विशीर्णाम्" - मेघदूते । खेड सरजुं नहि ते, भेडु, वणुं, हार, २- पथिषु विषमेष्वप्यचलता- मुद्रा० રૂ।રૂ। જેના ચાર ચરણ ભિન્ન હોય તેવું એક પદ્ય,
2, हुः सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति । उपद्रव (पुं. विगतः विरुद्धो वा समः) भेष- मिथुनવગેરે એકી સંખ્યાવાળી રાશિ, એક જાતનો તાલ. विषमच्छद पुं. (विषमा अयुग्मा सप्तच्छदाः यस्य ) સાતપુડાનું ઝાડ.
विषमज्वर पुं. (विषमश्चासौ ज्वरश्च ) 13-अतर तावએકાંતરિયો તાવ, આંતરે આવતો તાવ. विषमनयन, विषमनेत्र पुं. (विषमाणि अयुग्मानि त्रीणि नयनानि यस्य / विषमाणि नेत्राणि यस्य) शिव. विषमन्त्र (पुं.) साथ पडनार-गारुडी विषममय, विषमरूप्य त्रि. (विषमादागतः मयट् / विषमादागतं रूप्य) विषमयी प्राप्त थयेयुं. विषमर्दनिका, विषमर्दनी स्त्री. (विषं मृदतेऽनया, मृद्+ल्युट्+ङीप्+टाप् ह्रस्वः / मृद् + ल्युट् + ङीप् ) રાસ્ના વનસ્પતિ.
विषमस्थ, विषमस्थित त्रि. (विषमे उन्नतावनते सङ्कटे वा तिष्ठति, स्था+क / विषमे स्थितः) या नीयामां रहेस, उपद्रवने पाभेल, संरमां रहेस. विषमशर पुं. (विषमाः शराः यस्य) महेव... विषमशिष्ट न. ( विषमं शिष्टम् शासनम्) अयोग्य
शासन.
Jain Education International
पक्षी..
विषमृत्यु पुं. (विषात् विषदर्शनात् मृत्युरस्य) थोर विषमेक्षण पुं. (विषमानि ईक्षणानि यस्य) शिव, महादेव. विषमोन्नत न. ( विषमं च तत् उन्नतं च ) अंधुंनीयुं. विषय पुं. (विषिण्वन्ति स्वात्मकतया विषयिणं निरूपयन्ति संबध्नाति वा, वि+ष+अच्) शब्६-स्पर्श- ३५-२सગન્ધ-એ ઇન્દ્રિયોના વિષયો श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् - शाकुं० १|१| देश, भोगसाधन -यौवने विषयैषिणाम् - रघु० ११८ । - निविष्टविषयस्नेहःरघु० १२ ।१ । वीर्य, पारो, पति, नित्यसेवित, अव्यक्त, उपलोग ४२वा योग्य अर्ध वस्तु- नार्यो न जग्मुर्विषयान्तराणि - रघु० ७/१२ । उद्दिष्ट पदार्थ, यिह्न, निशान - भूयिष्ठमन्यविषया न तु द्दष्टिरस्याशाकुं० १।३१ । अर्थक्षेत्र, विस्तार सौमित्रेरपि पत्रिणामविषये तत्र प्रिये क्वासि भोः । उत्तर० ३ । ४५ । -सकलवचनानामविषयः - मा० १|३०| भूमि, क्षेत्र, प्रांत, तत्त्व सर्वत्रौदरिकस्याभ्यवहार्यमेव विषय:विक्रम० ३। स्थान, भग्य - परिसरविषयेषु लीढमुक्ताकिरा० ५। ३५ । अमु विषयमा सोधे जाजत - या तत्रास्ते युवतिविषये सृष्टिराद्येव धातुः मेघ० ८२ । नियामऊ, आरोपाश्रय. विषयकर्मन् न. ( विषयस्य कर्म) विषयनुं अभ. विषयकाम त्रि. ( विषयं कामयते, कम्+ णिच्+अच्) विषयनी छावाणुं. (पुं. विषयस्य कामः) विषयनी ४२छा.
विषयग्राम पुं. ( विषयस्य ग्रामः ) विषयोनो समूह, દેશોનો સમૂહ.
विषयज्ञान न. ( विषयानां ज्ञानम्) विषयोनुं ज्ञान. विषयाज्ञान न ( विषयानां न ज्ञानं यत्र) तन्द्रा
For Private & Personal Use Only
-
www.jainelibrary.org