________________
१९०६
शब्दरत्नमहोदधिः।
[विशेषक-विश्रय
विशेषात् -कुमा० ११२५ । इष्ट- अनुभावविशेषात् । विशेष्य त्रि. (विशिष्यते गुणादिभिः, वि+शिष्+ण्यत्) तु-रघु० १।३७ । प्र.२, व्यक्ति, स्पष्टी४२५, तावत, ગુણ વગેરેથી ભેદ્યપદાર્થ, ધર્મી, જેને વિશેષણ લાગ્યું ખાસ, તિલક, ન્યાય પ્રસિદ્ધ પદાર્થ, વ્યાપ્ય ધર્મ, તે डोय. ते, संश६- विशेष्यं नाभिधा गच्छेत् क्षीणशक्ति नामे में मथासं२- विना प्रसिद्धमाधारमाधेयस्य | विशेषणे-काव्य० २। व्यवस्थितिः । एकात्मा युगपद्वत्तिरेकस्यानेकगोचरा ।। विशेष्यासिद्ध (पुं.) २०३५सिद्ध नामनी में उत्पामास.. अन्यत् प्रकुर्वतः कार्यमशक्यान्यस्य वस्तुनः । तथैव विशोक पुं. (विगतः शोकः यस्मात् यस्य वा) मासो
कारणं चेति विशेषत्रिविधः स्मृतः-काव्य० १०।। ___सवन उ. (त्रि.) . विनानुं शोऽ२डित. विशेषक पुं. न. (विशेषयति, वि+शिष्+णिच्+ण्वुल्)
विशोका स्त्री. (विशोक+स्त्रियां टाप्) योगशास्त्रोत. स.साटम (२८. तिब, यासो- स्वेदोद्गमः
____ मे चित्तवृत्ति. किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु-कुमा० ३।३३। | विशोधन न.. विशोधिन त्रि. (विशध+ भावे ल्यट) (न. वि+शिष्+णिच्+ण्वुल) वाध्यताने पास,
शुद्ध २j, पवित्र ७२, स्व२७ ७२j, शोधj. २९ समूह- द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः
| (त्रि. वि+ शुच्+ल्यु/वि+शुध+णिच्+णिनि) शुद्ध श्लोकैविशेषकम् । कलापकं चतुभिः स्यात् तदूर्ध्वं
२नार, पवित्र ४२नार, स्व२७ ४२ना२, शाधना२. कुलकं स्मृतम् । (त्रि. वि+शिष्+णिच्+ण्वुल्) | विशोधनी स्त्री. (विशुध्यतेऽनया, शुध+ल्यूट+डीप) विशेष ७२ना२. (.) तसर्नु, उ.
नेपाणी. विशेषगुण पुं. (विशेषश्चासौ गुणश्च) न्यायप्रसिद्ध विशेष
विशोधित त्रि. (वि+शुध्+कर्मणि क्त) शुद्ध ४३८, પદાર્થના ગુણ.
शोधेस, पवित्र २८, स्व.२७ २८... विशेषज्ञ, विशेषवित् त्रि. (विशेषं जानाति, ज्ञा+क
विशोधिनी स्त्री. (विशोधिन्+स्त्रियां ङीप्) नागदन्ती विशेषं वेत्ति वा) विशेष-प्रारीने. 19-२, गुटोपना विवेय.४, ५२, विद्वान.
विशोध्य त्रि. (वि+शुध्+ ण्यत्) पवित्र-निमग-शुद्ध ४२६॥ विशेषण न. (विशिष्यतेऽनेन, वि+शिष्+ल्युट) गुस
योग्य. ક્રિયા વગેરે ભેદક ધર્મ, ગુણવાચક શબ્દ, ગુણ
विश्न पुं. (विश्-दीप्तो+भावे नङ्) दीप्ति, 4.51२, Act, વિશેષતા.
न्ति. विशेषणासिद्ध पुं. (विशेषणेनासिद्धः) त नामे में
विश्रणन, विश्राणन न. (वि+श्रण+णिच्+ ल्युट न उत्पामास..
दीर्घः/ल्युट वा वृद्धिः) हान- विश्राणनाच्चान्यपविशेषतस् अव्य. (विशेष+पञ्चम्यर्थे तसिल्) घj सन, मास. हरीन, विशेषे. अशन, विशेषथी.
यस्विनीनाम्-रघु० २५४। हे, साप. विशेषता स्त्री., विशेषत्व न. (विशेषस्य भावः, तल्+
विश्रब्ध त्रि. (वि+श्रम्भ+ क्त) विश्वास, विश्वास पामेल,
शान्त, द्धत. नहित, uढ, निय. शत- विश्रब्धं टाप-त्व) विशेष५. विशेषधर्म पुं. (विशेषश्चासौ धर्मश्च) विशेषयम-पास
क्रियतां वराहततिभिः मुस्ताक्षतिः पल्वले -शाकुं० १।६। धर्म.
विश्रम, विश्राम पुं., विश्रान्ति स्त्री. (वि+श्रम्+घञ्, विशेषलक्षण न. (विशेषं च तत् लक्षणं च) विशेष
न वृद्धिः/वि+श्रम्+क्तिन्) विराम, विसामो देवी, લક્ષણ-ખાસધર્મ-વિશેષ લક્ષણદર્શી ચિલ.
આરામ. विशेषविधि पुं. (विशेषे विधिः) विशेषविधान-मास.
विश्रमित त्रि. (वि+श्रम्+क्त) अत्यन्त था3८, वि.मो. विधि.
લીધેલ. विशेषित त्रि. (वि+शिष्+णिच्+क्त) विशेष ४३८,
विश्रम्भ पुं. (वि+श्रम्भ+ अच्) विश्वास.- "विश्रम्भादुरसि ભેદ પાડેલ, વિશેષણયુક્ત કરેલ.
निपत्य लब्धनिद्राम्" -उत्तर० १४९। गुप्त वात, विशेषोक्ति स्त्री. (विशेषेण उक्ति) त. नामनी में २७स्य- विश्रम्भेष्वभ्यन्तरीकरणीया-का० ३। प्रेम,
मथासं.२- विशेषोक्तिरखण्डेषु कारणेषु फलावचः- स्नेह, 8031, 3ड, वध, भारी न . काव्य० १०।
विश्रय पुं. (वि+श्रि+अच्) माश्रय स्थान, १२९.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org