________________
१६६२
मधुरोदक पुं. (मधुराणि उदकानि यस्य) भीठा पाशीनो समुद्र.
मधुल न. ( मधु पुष्परसादिकं लाति गृह्णाति, ला+क) દ્રાક્ષનો રસ.
मधुलग्न, मधुशृङ्गक पुं. ( मधुमधुररसो लग्नो यत्र) રાતા સરગવાનું ઝાડ, રાતો સરગવો. मधुलिका स्त्री. (मधु माधुर्यं लाति, ला+क + संज्ञायां कन् अत इत्वम्) रा.
मधुवन न. ( मधुदैत्याधिष्ठितं वनम् ) मथुरा पासेनुं खेड वन, डिष्ठिन्धा पासेनुं खेड भंगल (पुं. मधौ वनति शब्दायते, वन्+अच्) यस. मधुवर्ग पुं. ( मधूनां वर्ग:) बुधा कुछ भीठा पछार्थोनी समूह.
मधुवल्लिका, मधुवल्ली स्त्री. ( मधुप्रधाना वल्लिका/ मधुप्रधाना वल्ली) भीठा जीभेरानुं आउ, भेठीमधु, કાળી દ્રાક્ષ.
शब्द नमहोदधिः ।
मधुवार पुं. (मधुनो मद्यस्य वारः समयः पर्यायो वा ) वारंवार हा ३ पीवानो हम जज्ञिरे बहुमताः प्रमदानामोष्ठयावकनदो बहुवारा:- किरा० ९।५९। - क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारै:शिशु० १० | १४ | (लेड स्थने आ शब्द जडुवयनमां પણ વપરાય છે.) મધ પીવાનો વખત. मधुबीज पुं. (मधु मधुरं बीजं यस्य) छाउभनुं झाड. मधुबीजपूर पुं. ( मधूनां मधुपूर्णानां बीजानां पूरः समूहो
यत्र) भीहा जीभेरानुं आउ.
[ मधुरोदक-मधूली
मधुश्वासा स्त्री. (मधुन इव श्वसित्यस्मात् अस् + अपादाने घञ् + टाप्) भवन्ती-मीठी जरजोडी वनस्पति. मधुसंभवा स्त्री. ( मधौ संभवति, भू+अच्+टाप्) डाजी
द्राक्ष.
मधुसख, मधुसहाय, मधुसारथि, मधुसुहृद् पुं. (मध॒र्वसन्तस्य सखा सहचरः टच् समा./ मधुर्वसन्तः सहायोऽस्य / मधुर्वसन्तः सारथिर्यस्य / मधोर्वसन्तस्य सुहृद्) अमदेव. मधुसिक्थक पुं. (सिञ्चतीति सिच् + स्थक् स्वार्थे कन् मधु मधुमयं सिक्थकं यस्य) भेड भतनुं ओर. मधुसूदन पुं. (मधु पुष्परसं सूदयति-भक्षयति, सूद् +
णिच्+ल्यु) ते नामनो खेड पंडित. मधुसूदनी स्त्री. (मधु इव सूद्यते भक्ष्यते ल्युट् ङीप् )
पासडनी लाल (मधुसूदन + स्त्रियां ङीष्) (लभरी. मधुस्रवा स्त्री. (मधुनः स्रवो यस्याः ) भोरटा बता
मधुवृक्ष, मधुशाख, मधुष्ठील, मधुस्रव, मधुस्रवस् पुं. (मधुयुक्तो वृक्षः / मधुर्मधुरा शाखा यस्य / मधु अष्ठीले गर्भे यस्य / मधु स्रवति, सु+अप्/ मधु स्रवति, स्रु+असुन्) भडुडानुं झाड.
मधुव्रती स्त्री. ( मधुव्रत + स्त्रियां ङीष्) लभरी. मधुशर्करा स्त्री. (मधुजाता शर्करा ) मधनी सार मधुशिग्रु पुं. (मधुर्मधुराः शिग्रुः) रातो सरगवो. मधुशिला स्त्री. (मधुः शिला) सुवएर्शभाक्षी धातु. मधुशीर्षक न. ( मधुः शीर्षे यस्य कप्) खेड भतनुं
पडवान
मधुश्रेणी स्त्री. ( मधुनः श्रेणीव) मोरवेस वनस्पति. मधुश्वास त्रि. (मधुमधुरः श्वासो यस्य) मीठा श्वासवानुं.
Jain Education International
भेठीमध, भोरवेस, भवन्ती वनस्पति-मीठी जरजोडी. मधुस्वर पुं. ( मधुः मनोहरः स्वरो ध्वनिर्यस्य मधुः स्वरो वा) डोयल पक्षी, भीही अवा४. (त्रि. मधुर्मनोहरो स्वरो यस्य) भीठा शब्दवाणुं, भीहा सवाभवामुं. मधुस्वरी, मधून्मदा स्त्री. (मधुस्वर+स्त्रियां ङीष्/मधो
उन्मदो यस्याः ) झेयस-माहा.
मधुहन् पुं. (मधुं तन्नामानमसुरं हन्ति, हन्+क्विप्) विष्णु.
मधूक न. ( मह् + ऊक हस्य धः) ठेठीमध. (पुं. मह्यते मन्यते वा, मह् मन् वाऊक नि.) भडुडानुं आउ दूर्वावता पाण्डुमधूकदाम्ना कुमा० ७।१४ । - स्निग्धो मधूकच्छविर्गण्ड:- गीत० १० । मधून्मद पुं. ( मधौ उन्मदो यस्य) पुरुष होयस. मधूपध्न पुं. (मधुदैत्यस्योपध्नः आश्रयः) मथुरा नगर. मधूल पुं. (मधु लाति, ला+क पृषो.) पाएशीयां } પર્વતમાં થનારું મહુડાનું ઝાડ.
मधूलक पुं. ( मधूल-स्वार्थे क) भीहु, मधुर, (पुं.) भीहास, भीठो रस.
मधूलिका स्त्री. ( मधूल + स्वार्थे क+टाप् अत इत्वम्) भोरवेल वनस्पति, रा.
मधुली स्त्री. ( मधूल + स्त्रियां ङीष्) मधुकुटी वनस्पति, खांजी, भेठीमध, मोरवेल.
For Private & Personal Use Only
-
www.jainelibrary.org