________________
भ..
विमस्तकित-विम्बजा] शब्दरत्नमहोदधिः।
१८९५ विमस्तकित त्रि. (विमस्तक+तारका इतच्) मस्त । मेघ० १७। -रघूणां मनः परस्त्रीविमुखप्रवृत्ति०રહિત, કપાયેલા મસ્તકવાળું.
रघु० १६।८। शून्य, रहित- करुणामुखेन मृत्युना विमांस पुं. न. (विरुद्धं च तत् मांसं च) दूत२॥ हरता त्वां वद किं न मे हृतम्-रघु० ८।६७। વગેરેનું નિષિદ્ધ માંસ.
બહિર્મુખ, પાછું ફરેલ. विमातृ स्त्री. (विरुद्धा माता) सावी. माता, भीरभान / विमुखता स्त्री., विमुखत्व न. (विमुखस्य भावः तल्+टाप्
त्व) सवा, विरोध. विमातृज पुं. (विमातुर्जायते, जन्+ड) Alteus, | विमुग्ध त्रि. (वि+मुह+क्त) व्यास, मूंजाये हो, ઓરમાન ભાઈ.
गभरायेत. विमातृजा स्त्री. (विमातुर्जायते जन्+ड+टाप्) .52 | विमुद्र त्रि. (विगता मुद्रा मुकुलीभावो यस्य) वि. सेवा, मन, मीरमान पन..
___जीद, मुद्राररित. विमान पुं. न. (वि+मन्+घञ्, वि+मा+ल्युट वा) विमूढ त्रि. (वि+मुह्+क्त) मोड पाभेद, मूंझायेद,
हवानु, वाइन, विताई २थ- पदं विमानेन विगाह्यमानः- अत्यन्त, भूट, सोमायेस, शेसतावेल. रघु० १३।१ । यवतानमे २नु घर-समागृड.
| विमूढता स्त्री., विमूढत्व (विमूढस्य भावः तल्+टाप्-"नेत्रा नीताः सततगतिना यद्विमानाग्रभूमिः" - ___ त्व) yaast, भूपj. मेघदूते । (त्रि. विगतः मानो यस्य) भान, २डित,
| विमूढसंज्ञ, विमूढात्मन् त्रि. (विमूढा संज्ञा यस्य/ भानप्रष्ट. (न.वि+मा+ल्युट) भाप, परिभा.
विमूढः आत्मा यस्य) भान वगरनु, बेमान, बेशुद्ध. (पुं. वि+मन्+घञ्) घोडो..
विमृदित त्रि. (वि+मृद्+क्त) महन. ४३८, मसाजेस.. विमानन न., विमानना स्त्री. (वि+मान् + ल्युट्/
विमृश्यकारिन् त्रि. (विमृश्य करोति, कृ+णिनि) विमान+स्त्रियां टाप्) अपमान- अभवन्नास्य विमानना
वियाशन २२. क्वचि रघु० ८।८। अपमान २j.
विमृश्यकारिता स्त्री., विमृश्यकारित्व (विमृश्यकारिणः विमानित त्रि. (विमान+तारका. इतच्) अपमान ४३८८,
भावः तल्+टाप्-त्व) वियारीने. ४२५j. -"वृणुते તિરસ્કારેલ.
हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः-किरा० । विमार्ग पं. (विरुद्धः मार्गः) अवमा भाग विभाग | विमृष्ट त्रि. (वि+मृज्+क्त) सूछी नाणे, वियार भा, राज भास, निहित आया२- विमार्गगायाश्च ।
रेख, निशाना साव.स. रुचिः स्वकान्ते-भामि० १।१२५ । (पुं. वि+मृज्+घञ्)
विमोक्ष पुं., विमोक्षण, विमोचन न. (वि+मोक्ष+घञ् साव२९.
वि+मोक्ष+युच्+टाप्/वि+मुच्+भावे ल्युट) छोउ, विमार्गण न. (वि+मृज्+ ल्युट) शोध, तपस, ध, |
2. २, भुस्ति, मोक्ष, 28td...
विमोक्षणा स्त्री. (वि+मोक्ष+युच्+टाप्) छोउ, छूट! तपास, मोगg. विमिश्रित त्रि. (वि+मिश्र+अच्, क्त वा) संपत, |
____थ, भुति, भोक्ष, धु21... भणे होये, मेणसे थयो- पुंभिर्विमिश्रा नार्यश्च
विमोचित त्रि. (वि+मुच्+क्त) भू.८, छोउ. -महा० । -दम्पत्योरिह को न तमसि व्रीडा विमिश्रो
विमोहन त्रि. (वि+मुह+णिच्+ल्युट) (२ाव,
લલચાવવું, આકૃષ્ટ કરવું. रसः-गीत० ५।
विम्ब, विम्बक पुं., न. (वि+वन्+मुम् हुस्वः/विम्ब+ वेमुक्त त्रि. (वि+मृच्+क्त) छो३८, ८ ४२८., स्वतंत्र,
स्वार्थे कन्) प्रतिलिम, प्रतिछाया, सूर्यभ31, माऊ६.
यन्द्र उप, मूर्ति, प्रतिमा, उभंसा. (पुं.) आय.. वेमुक्ति स्त्री. (वि+मृच्+क्तिन्) 281२, छूटा थj.
(न. विम्बायाः फलम्, अण् तस्य लुप्)
लिनु मोक्ष.
३५-धीवो. वेमुख त्रि. (विरुद्ध प्रतिकूलं मुखं यस्य) सवणु, विम्बजा, विम्बिका स्त्री. (विम्बं फलं जायते यस्याः, विरुद्ध- न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय ।।
जन्+ड+टाप्/विम्बा+स्वार्थे क हूस्वः कापि अत प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः- | इत्वम्) घालो.न. वेद.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org