________________
विभाण्डक-विभ्रत्]
शब्दरत्नमहोदधिः।
१८९३
विभाण्डक (पु.) यश नमन। बिना पिता | विभिन्नता स्री., विभिनत्व न. (विभिन्नस्य भावः विभाण्डी स्त्री. (विभाण्ड+गौरा. ङीष्) : ada. __तल्+टाप्-त्व) Tens, मरा५j, मेह. de
विभीत त्रि. (वि+भी+क्त) मय पामेल, जी. विभात् त्रि. (वि+भा+शतृ) शोभ, Hशतुं, ही५तुं. विभीत, विभीतक पुं., विभीता, विभीतकी स्त्री., विभात, विभातक न. (वि+भा+क्त/विभात+स्वार्थे विभीत, विभीनक न. (विशेषेण भीत इव इवार्थे क) प्रमात, परोढ.
कन्/वि+भीक्त/विभीत+टाप्) पार्नु उ. विभाव पुं. (वि+भू+घञ्) पश्यिय, ८.२२मा विभीषक पुं. (विशेषेण भीषयते, वि+भी+णिच्+ण्वुल्) ४८. २सोही मान-"रत्याधुबोधके लोके
उसक, त्रास. आपना२. विभावाः काव्यनाट्ययोः । आलम्बनोद्दीपनाख्यौ तस्य विभीषण पुं. (विशेषेण भीषयते शत्रून्, वि+भी+ भेदाविमौ स्मृतौ" -सा० द० ६५।
णिच्+ सुक् च ल्यु) सानो ते. नमानी. HS, 13 विभावन न. (विभावयति कारणं विना कार्योत्पत्ति
घास. (त्रि. वि+भी+णिच्+सुक् च ल्यु) विशेष चिन्तयति, वि+भावि+ल्यु) 15२२२, %8वी, भाना,
मय(२४-मयं४२. , वियार, सत्यता तसवी.
विभीषिका स्त्री. (वि+भी+णिच्+सुक् च ण्वुल्+टाप्) विभावना (स्त्री.) तनामना. म. म.i.२, म
भय हेusal, उरामी- यदि ते सन्ति सन्त्वेव १२५. विनi योन, पान. डीय- क्रियायाः
केयमन्या विभीषिका-उत्तर० ४।२९। प्रतिषेधेऽपि फलव्यक्तिर्विभावना- काव्य० १०।।
विभु पुं. (वि+भू+डु) ५२मात्मा, भाव, Ru, विष्णु विभावरी स्री. (वि+भा+क्वनिप् ङीप् वनो र च)
“विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि रात्रि, ४५६२, बुट्टी. स्त्री, 4 स्त्री, वायाण स्त्री,
सः" -शिशु० १। घरी, सेव, य॥२, धार, विवाह, वस्त्र, भेही वनस्पति.
मात्मसंयमी, हिन्द्रिय- कमपरमवशं न विप्रकुर्युर्विविभावसु . (विभा प्रभा एव वसुः समृद्धिर्यस्य) सूर्य, 240530d 03- अग्नि रचयिष्यामि तनुं विभावसौ.
भुमपि तं यदमी स्पृशन्ति भावाः-कुमा० ६।९५ । कुमा० ४।३४ । भनि यित्रानु, आ3, यन्द्र, पूर,
(त्रि. वि+भू+डु) व्य५४, नृत्य, समय- पूरयितुं
भवन्ति विभवः शिखरमणिरुचः-किरा० ५।९५। ६८, એક પ્રકારનો હાર. विभावस् पुं. (वि+भा+क्वसु) सूर्य, 4050र्नु काउ.
પરમ મહત્ત્વવાળું. विभाव्य त्रि. (वि+भू+ण्यत्) मानव eums, सेवा
विभुता ली., विभुत्व न. (विभोर्भावः तल्+टाप्-त्व) યોગ્ય, જાણવા યોગ્ય, તપાસવા લાયક.
સામર્થ્ય, શક્તિ, વ્યાપકપણું, નિત્યપણું, દઢપણું, પરમ विभाषा स्त्री., विभाषित न. (वि+भाष्+अ+टाप्/
भडतो. वि+भाष्+क्त) वि.८५, व्या७२५प्रसिद्ध वि.४९५
विभूति स्री. (वि+भू+क्तिन्) भस्म, भैश्वर्य, समृद्धि विधान, छित. वस्तु. (त्रि. वि+भाष्+क्त) वि.se.
___अहो ! राजाधिराजमन्त्रिणो विभूतिः-मुद्रा० ३। अरे..
| विभूतिमत् त्रि. (विभूति+अस्त्यर्थे मतुप्) मे.वयuj, विभासन न. (वि+भास्+ल्युट्) प्रश, दीप. समृद्धिवान. विभासा स्री. (वि+भासअङटाप) डायट | विभूषण न., विभूषा स्त्री. (विशेषेण भूषयत्यनेन, हीuj, siति, भाभा.
वि+भूष्+णिच्+ल्युट्/वि+भूष्+अ+टाप्) भाषाविभासित त्रि. (वि+भास्+क्त) शेर, २८, विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्हीस.
भर्तृ० २७। मां.२, हानीनो, शोभा- स पेदे विभिन्न त्रि. (वि+भिद्+क्त) बुद्ध १३०, शित, | श्रमसलिलोद्गमो विभूषा-किरा० ७१५ ।
विकसित, विमस्त, ४२यात, २५- - | विभूषित त्रि. (वि+भूष्+क्त) २९॥३९, सुशोभित विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ३८. -शिशु० ४।१४।
| विभ्रत् त्रि. (वि+भृ+शतृ) पा२९॥ ४२तुं, पो५५. ४२तुं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org