________________
विप्रतिषेध - विप्लव ]
विप्रतिषेध पुं. (वि + प्रति + सिध्+घञ्) वशमां राजकुं, सरजा हितोनो संघर्ष - हरिविप्रतिषेधं तमाचचक्षे विचक्षणः- शिशु० २।६। समान ३ये जे महत्त्वपूए नियमोनी स्पर्धा - विप्रतिषेधे परं कार्यम् पाणि० ११४/२/ विप्रतिसार, विप्रतीसार पुं. (वि + प्रति + सृ+घञ् / वि + प्रति+सृ+घञ् दीर्घः) अनुताप, पश्चात्ताप, रोध, शेष, अनिष्ट.
शब्दरत्नमहोदधिः ।
विप्रदह पुं. (विशेषेण प्रकृष्टं च दह्यते, दह्+घ) સુકાયેલ ફળ-મૂળ વગેરે.
विप्रदुष्ट त्रि. (वि + प्र + दुष्+क्त) जगद्धुं जराज थयेसुं. विप्रनष्ट त्रि. (वि+प्र+नश्+क्त) जोयेसुं, नाश पामेसुं निरर्थ5, व्यर्थ.
विप्रप्रिय पुं. (विप्राणां प्रियः, यज्ञीयद्रुमत्वात्)
रानुं
आउ, साडु. विप्रमुक्त त्रि. (वि + प्र + मुच् + क्त) बंधनमांथी छोडेस स्वतंत्र, गोणीखोनुं निशाने तावामां आवेल, छूटडारी पाभेल.
विप्रमोच्य त्रि. (वि + प्र + मुच् + यत्) छूटुं ४२वा योग्य, છોડવા યોગ્ય.
विप्रयाण न. ( विशेषेण प्रयाणम्) प्रयाश ५२, नासवु. विप्रयुक्त त्रि. (वि + प्र + युज् + क्त) हुंडरेल, वियोगी,
छूटुं थयेल, विरही, छोडी छीछेद.. विप्रयोग पुं. (वि + प्र + युज्+घञ्) वियोग मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः - मेघ० ११५ । विरोध विप्रसंल.
विप्रलब्ध त्रि. (वि + प्र+लभ् + क्त) छतरायेस, उगायेस, निराश उरेस, धारायेस.
विप्रलब्धा स्त्री. (विप्रलुब्ध + टाप्) साहित्य प्रसिद्ध नायिका,
प्रियतमे नही दुरेसा स्थान पर नहोता, निराश थयेसी प्रेमिडा, तेनी परिभाषा खा प्रहारे छे. -प्रियः कृत्वापि सङ्केतं यस्याः नायाति संनिधिम् । विप्रलब्धेति सा ज्ञेया नितान्तमवमानिता-सा० द० ११८ । विप्रलम्भ पुं. (वि + प्र+लभ्+घञ् मुम् च) विसंवाह, उगवु, छेतर, विरह, वियोग- शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः-रघु० १९ १८ । - यूनोरयुक्तयोर्भावो युक्तयोर्वाऽथवा मिथः । अभीष्टालिङ्गनादीनामनवाप्तौ प्रहृष्यते । विप्रलम्भः स विज्ञेय:उज्ज्वलनीलमणिः । साहित्य प्रसिद्ध खेड शृंगाराવસ્થા, જેમાં નાયક-નાયિકાનો વિરહજન્ય સંતાપ अनुभववो.
Jain Education International
१८९१
विप्रलय पुं. (विशेषेण प्रलयः प्रा० स० ) पूर्ण नाश, सर्वनाश-विद्याकल्पेन मरुता मेघानां भूयसामपि । ब्रह्मणी विवर्तानां क्वापि विप्रलयः कृतः उत्तर० ६ | ६ | विप्रलाप पुं. (वि + प्र+लप्+घञ्) अनर्थ जोस ते, विरोधोडित, परस्पर विरुद्ध अहेवु, जउजडाट, अभियो પોતાની પ્રતિજ્ઞા ન પાળવી.
विप्रलापिन् त्रि. (विप्रलाप + अस्त्यर्थे इनि) परस्पर
વિરુદ્ધ અર્થવાળું બોલવું તે, અનર્થક બોલનાર. विप्रलोभिन् पुं. (विप्रलोभयति वि + प्र+लुभ्+
णिच्+ णिनि) खासोपासवनुं आउ. विप्रवासे पुं. (वि + प्र+वस्+घञ्) परद्वेशभां वसवुं ते, મુસાફરી ક૨વી.
विप्रवासिन् त्रि. (विप्रवास + अस्त्यर्थे इनि) भुसाइरी डरनार, परदेश वसनार.
विप्रश्निक पुं. (विशेषेण प्रश्नो यस्य) हैवज्ञ, भ्योतिषी. विप्रनिका स्त्री. (विशेषेण प्रश्नो यस्याः कप्+टाप् अत
इत्वम्) हैवज्ञ स्त्री भ्योतिष भानारी स्त्री. विप्रसमागम पुं. (विप्राणां समागमः ) ब्राह्मणोनो
समागम.
विप्रसात् अव्य. (विप्रस्याधीनं करोति, विप्र + साति)
બ્રાહ્મણને સ્વાધીન, બ્રાહ્મણને અર્પણ. विप्रस्व न. ( विप्रस्य स्वम्) ब्राह्मशनी भालिडीनुं धन. विप्रहीण त्रि. (वि + प्र+हा+क्त) छीनवी बीधेनुं, रहित. विप्रिय न. ( विरुद्धं प्रियम्) अप्रिय मनसाऽपि न विप्रियं
या कृतपूर्वं तव किं जहासि माम् - रघु० ८ । ५२ । अपराध. (त्रि.विगतं प्रियं यस्य, वि + प्रि+क वा) भेनुं પ્રિય ગયું હોય-નાશ પામ્યું હોય. विप्रुष्, विप्लुष स्त्री. ब. (वि + प्रुष- क्विप्/वि+प्लुष्+ क्विप्) जिन्दु, टीयुं, शास्त्रपाठ वजते भुजमांथी નીકળેલ જળબિન્દુ.
विप्रोषित त्रि. (वि + प्र+वस् + क्त) प्रवासे गयेस, भुसाइ२, देश निडास उरायेलो, निर्वासित. विप्रोषितभर्तृका स्त्री. (विप्रोषितो भर्ता यस्याः कप्+टाप्)
જેનો પતિ પ્રવાસે ગયો હોય તેવી સ્ત્રી. विप्लव पुं. (वि + प् + अप्) जणवो, तोझन, अथसपाथल, तरही, खाईत, घातडीपशु, पाप, देशमां उपद्रवउत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः - हितो० / रता.
www.jainelibrary.org
For Private & Personal Use Only