________________
विधिज्ञ-विधेयाविमर्श] शब्दरत्नमहोदधिः।
१८८५ विधिज्ञ त्रि. (विधि क्रमं जानाति, ज्ञा+क) विपन विधूतविलिङ्गः -भाग० ९।११।२५। -पादन्यासैर्भुजविજાણનાર.
__धुतिभिः सस्मितैर्भूविलासैः-भाग० १०।३३।८ । विधितस् अव्य. (विधि+पञ्चम्यर्थे तसिल्) विपिथी, | विधुनन, विधूनन न. (वि+धु+णिच्+नुक् च/वि+धू+ વિધિ પ્રમાણે.
णिच्+नुक् च) Blaj, यावj, salag. विधित्सत त्रि. (विधातुमिच्छति,. वि+धा+सन्+शत) विधुन्तुद पुं. (विधुं तुदति, तुद्+खश् मुम् च) राहु२वा ६७, जनाववा यातुं.
विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः-शिशु० २।६१ । विधित्सा स्त्री. (विधातुमिच्छा, वि+धा+सन्+भावे
___-विधुरपि विधियोगाद् ग्रस्यते राहुणाऽसौ-हितो० । ___ अ+टाप्) १२वानी 21, बनाववानी diwn.
विधुपिञ्जर पुं. (विधोः पिञ्जर इव) त२२. विधित्सित त्रि. (वि+धा+सन्+क्त) ४२al uटे छित,
विधुप्रिय पुं. (विधुः प्रियो यस्य) मे तनुं धान्य. ઇરાદો, અભિપ્રાય, આયોજન.
विधुप्रिया स्त्री. (विधोः प्रिया) यंदनी स्त्री-ता२८. विधित्सु त्रि. (विधातुमिच्छुः, वि+वा+सन्+उ) ४२वाने
विधुर त्रि. (विगता धूर्यस्य अच् समा.) छूटु, ससा, કે બનાવવાને ઇચ્છનાર.
विस, विश्व- मयि च विधुरे भावः कान्ता विधिदर्शन पुं. (विधि+दृश्+ण्वुल) यशम सभा
प्रवृत्तिपराङ्मुखः-विक्रम० ४।२०। -विधुरा થયું છે કે નહિ તે સંભાળી સંપૂર્ણ કરાવનાર બ્રાહ્મણ.
ज्वलनातिसर्जनाननु मां प्रापय पत्युरन्तिकम्(त्रि.) विषमतावाना२.
कुमा० ४।३२ । हुजी- विधुरं किमतः परं परैरवगीतां विधिदर्शिन, विधिदेशक पुं. (विधिं पश्यति, विधि+
गमिते दशामिमाम्- किराते २७ । २रित. (न. विगता द्दश्+णिनि/विधिं विधानं दिशति, दिश्+ण्वुल) alu
धूर्भारो यस्मात्. समासे अ) वि.स५, सरप, ना२-तपासन२, यज्ञीय में काम.. (त्रि. विधि
24j, Psतप, वियो।
विधुरता स्त्री., विधुरत्व न. (विधुरस्य भावः तल्+टाप्+द्दश्+णिनि) विवि होना२. सहस्य-समासह, गुर.
त्व) Casesj, असा , छु21५५j, हितपशु, विधिप्रयोग पुं. (विधेः प्रयोगः) यथात विनो
वियोग, विड्स५. પ્રયોગ..
विधुरा स्त्री. (बिधुर+स्त्रियां टाप) गये सरी, 20v3. विधिप्रसंग पुं. (विधेः प्रसंगः) शास्त्रीय विपिनो प्रसंग,
विधूयमान त्रि. (वि+धू+यक् शानच्) 62वतुं, त्यातुं, વિધિપ્રાપ્તિ, વિધિનો પ્રસંગ.
छोउतुं, ति२२१२. विधिवत् अव्य. (विधिमर्हति, विधि+वत्) विपि प्रमा.
विधृत न. (वि+धृ+क्त) धा२४॥ ४३, घरे, मसंतुष्ट. विधिविहीन, विधिहीन त्रि. (विधिना विहीनः/विधिना
विधेय त्रि. (विधातुं शक्यः, वि+धा+यक् आत ईत्) हीनः) alp वरनु, विपि. २हित.
४२वा योग्य- अथ विधिविधेयः परिचयः-मा० २।१३ । विधीयमान त्रि. (वि+धा+यक्+शानच्) विपि प्रमा,
पश, वयनमा २९८, आधीन, स्वाधीन- अविधेयेन्द्रियः કરવા લાયક, કરવા યોગ્ય.
पुंसां गौरिवैति विधीयताम्-किरा० ११।३३। मन विधु पुं. (व्यध+कु) यन्द्र- सविता विधवति विधरपि
२-निद्राविधेयं नरदेवसैन्यम्-रघु० ७।६२। . सवितरि दिनन्ति यामिन्य:- काव्य० १०। -"विधुरपि संभाव्यमानस्नेहरसेनाभिसंधिना विधेयीकृतोऽपिविधियोगाद् ग्रस्यते राहुणाऽसौ । लिखितमपि ललाटे H૦ શા વિધિવડે બોધ કરવા યોગ્ય, ઉદ્દેશ્ય પ્રકારતાર્થે प्रोज्झितुं कः समर्थः" -हितोपदेशे । उपूर, विष्ण, 8u- मिथ्यामहिमत्वं नानुवाद्यमपि तु विधेयम्&l, .४२, वायु, राक्षस, युद्ध.
काव्य० ७ विधुत, विधूत त्रि. वि+धु (धू)+क्त) धूलि, स, | विधेयता स्त्री., विधेयत्व न. (विधेयस्य भावः तल्+टापत्य , डा.ल, यावे.
त्व) ४२वा योग्य. विधुति, विधूति स्त्री., विधुवन न. (वि+धु(धू)+क्तिन्/ विधेयाविमर्श पुं. (विधेयस्याविमर्शो यत्र) व्यन वि+धु+ल्युट्) ५g, syj, dj, त्याl, suag, मे ५.२नो ष- अविमृष्टः प्राधान्येनानिर्दिष्टो या- स तत्र निर्मुक्तसमस्तसङ्ग आत्मानुभूत्या | विधेयांशो यत्र-काव्य० ७।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only