________________
विद्याधरी-विद्वत्कल्प शब्दरत्नमहोदधिः।
१८८३ विद्याधरी स्त्री. (विद्याधर+स्त्रियां ङीप्) विधा५२-0.! विद्युन्मत् त्रि. (विद्युत्+अस्त्यर्थे मतुप् मस्य वः) स्त्री.
वी४जीवाणु. विद्यानुपालन न. (विद्यायाः अनुपालनम्) प्राप्त विद्यान विद्युन्माला (स्त्री.) 16 सन २२५ो में સંરક્ષણ.
७६ -मो मो गो गो विद्युन्माला- वासो वल्ली विद्यानुसेवन न. (विद्यायाः अनुसेवनम्) विधान सेवन- विद्युन्माला बहश्रेणी शाक्रश्रापः । यस्मिन्नास्तां વિદ્યાભ્યાસ.
तापोच्छित्यै गोमध्यस्थः कृष्णाम्भोद:- छन्दोमञ्जर्याम् । विद्याप्रवादन (न.) हैनशन. प्रसिद्ध यौह पूर्व पै.ही | विद्युन्मालिन् (पुं.) ते ना रामाय९प्रसिद्ध मे. राक्षस.. १०मुंपूर्व
विद्योतन न. (वि+द्युत्+भावे ल्युट) Atug, 25. विद्याप्राप्ति स्त्री., विद्योपार्जन, विद्यार्जन न. (विद्यायाः (त्रि. वि+धुत्+ल्यु) प्राशनार, २५८२. प्राप्तिः/विद्यायाः उपार्जनम्/विद्याया अर्जनम्) विधान
विद्र न. (व्यध+रक् दान्तादेशः) छिद्र. લાભ, વિદ્યા મેળવવી તે.
विद्रधि (पुं.) .5 तनो रोग- कृष्णस्फोटावृतः विद्यारम्भ पुं. (विद्यायाः आरम्भः) विधान भारंभ. |
श्यावस्तीव्रदाहरुजाज्वरः । पित्तविद्रधिलिङ्गस्तु रक्तविद्यार्जित, विद्योपार्जित त्रि. (विद्यया अर्जितः/विद्यया
विद्रधिरुच्यतेभावप्र० । उपार्जितः) विद्याथी भेगवेल..
विद्रधिघ्न, विद्रधिनाशन पुं. (विद्रधिं हन्ति, हल्+टक्/ विद्यार्थ पुं. (विद्यायाः अर्थ) विधान प्रयो४न.
__विद्रधिं नाशयति, नाश+ल्युट) सरगवान काउ. विद्यार्थिन् त्रि. (विद्यायाः अर्थी) विघा जवानी लेनी
विद्रव, विद्राव पुं. (विद्रवणम्, वि+द्रु+अप्/वि+ ઇચ્છા છે કે, વિદ્યાના પ્રયોજનવાળું.
द्रु+घञ्) नासी. ४, २j, पागng, M२j, जी. विद्यालब्ध त्रि. (विद्यया लब्धः) विद्याथी भेगवे.स..
विद्रावक त्रि. (वि+द्रु+कर्बर्थे ण्वुल) न.२.४७-८२, विद्यालय पुं. (विद्यायाः आलयः) 46.
___ णना२, पीगना२, भा२न८२. विद्यालाभ पुं. (विद्याया लाभः) विद्यानी साम..
विद्रावित त्रि. (वि+द्रु+णिच्+क्त) नसाउद, भ3विद्यालोभ पुं. (विद्यायाः लोभः) विधान सोम.
। विद्राविते भूतगणे ज्वरस्तु त्रिशिराभ्यधात्-भाग० । विद्यावत् त्रि. (विद्यार्थे+अस्त्यस्य मतुप् मस्य वः)
___ बाणयुद्धम् । विद्यावाण- विद्यावन्त्यपि कीतिमन्त्ाप सदाचारा- विटत त्रि. (वि+द्र+कर्मणि. क्त) नासा गयलबदातान्यपिप्रबोधच० २।३१।
विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजत वृषभध्वजःविद्याविहीन, विद्याहीन त्रि. (विद्यया विहीनः/विद्यया ।
रघु० ११।४४ । पीगणेस, अ२१, ५२८, गणे, २४. हीन:) विद्यारहित.
थयेला विद्यावतस्नातक, विद्यास्नातक पुं. (विद्याव्रतेन विद्रुम, विद्रुममणि पुं. (विशिष्टो द्रुमः) ५२वाणुस्नातकः/विद्यया स्नातकः) २ वर्षमा विद्या
तवाधरस्पर्धिषु विद्रुमेषु-रघु० १३।१३। ५२वान તથા બ્રહ્મચર્યવ્રત પૂર્ણ કરેલ હોય તે.
13 -आमूलतो विद्रुमरागताम्राः सपल्लवं पुष्पचयं विद्युत् स्त्री. (विद्योतते, वि+द्युत्+क्विप्) वी४. .
दधाना ऋतुसं० ६।१७।। वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षाय | विद्वमफला (सी.) मे तनी वनस्पति. विज्ञेया दुर्भिक्षायासिता भवेत्-ज्योतिःशास्त्रे प्रसिद्धा । विद्रुमलता, विद्रुमलतिका स्त्री. (विद्रुमस्य लता/ संध्या. (त्रि. विगता द्युत् कान्तिर्यस्य) निस्ते४, विद्रुमलता+स्वार्थे क+टाप् अत इत्वम्) मे. तनु કાન્તિ વગરનું.
सुगंधी द्रव्य. विद्युज्जिह्व पुं. (विद्युदिव चञ्चला जिह्वा यस्य) विद्वत्कल्प, विद्वद्देशीय, विद्वद्देश्य त्रि. (ईषदसमाप्तो
राक्षसविशेष- विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च विद्वान्, विद्वस्+कल्प/ईषदूनो विद्वान्, विद्वस्+ राक्षसः रामा० ९० सर्गे ।
देशीयर्/ईषदूनो विद्वान्, विद्वस्+देश्यः) थी.. माछी विद्युत्प्रिय न. (विद्युतः प्रियम्) सु-धातु. विद्वान, विद्वान वो.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org