________________
शब्दरत्नमहोदधिः ।
विजन - विजिगीषन् ]
विजन त्रि. (विगतो जनो यस्मात्) निर्भन, खेडान्त. विजनन न. (वि + जन् + ल्युट् ) उत्पत्ति, प्रसव, उत्पन्न ते.
विजनित त्रि. (वि + जन् + क्त) भरोद्धुं उत्पन्न थयेसुं. विजन्मन् त्रि. ( विरुद्धं जन्म यस्य) व्यभियारथी उत्पन्न थयेल.
विजपिल न. ( विज्+क, पिल्+क कर्म ०) ६व, डांप.. विजय पुं. (वि+जि+कर्तरि + अच्) अर्जुन- अभिप्रयामि
संग्रामे यदहं युद्धदुर्मदान् । नाजित्वा विनिवर्तामि तेन मां विजयं विदुः । विमान, यम, विष्णुनो खेड અનુચર, તે નામે એક રાજા, કલ્કિનો એક પુત્ર,
४य, त.
विजयकुञ्जर पुं. (विजयाय यः कुञ्जरः) विभ्यने માટે લડાઈનો હાથી, રાજાનું વાહન હાથી. विजयछन्द पुं. (विजयस्य छन्दो यस्मात् ) पांयसो सेरनो हार- सूरभूषणं लतानां सहस्रमष्टोत्तरं चतुर्हस्तम् । इन्द्रच्छन्दो नाम्ना विजयच्छदस्तदर्धेनबृहत्सं० १।३१ ।
विजयन्त पुं. (वि+जी+झच्) न्द्र. विजयन्ती (स्त्री.) वनस्पति ब्राह्मी. विजयध्वज पुं. (विजयाय ध्यजः) विभ्यनो वावी. विजयमर्द्दल पुं. (विजयाय मर्दलः) विभ्यनुं नगरं. विजया (स्त्री.) पार्वतीनी खेड सजी, खासी सुध हराम,
हुगहिवी - विजित्य पद्मनामानं दैत्यराजं महाबलम् । विजया तेन सा देवी लोके चैवापराजिता देवीपु० ४५ अ० । लांग, भछठ, सेझासिला वनस्पति, जीवजीनु ઝાડ, અગ્નિમન્થ વૃક્ષ, હરકોઈ મહિનાના રવિવારયુક્ત શુક્લ સાતમ, યમની પત્ની, હરડે, વજ, એક જાતની अस्त्रविद्या- विद्यामथैनं विजयां जयां च रक्षोगणं क्षिप्नुमविक्षतात्मा । अध्यापिपत् गाधिसुतो यथावन्निघातयिष्यन् युधि यातुधानान् भट्टि० २।२१ । તે નામે એક માતૃકા, विजयादशमी स्त्री. (विजयाप्रीत्यर्थं दशमी) हुगहिवीना સન્માન માટે વિજ્યોત્સવદિન આસો સુદ દશમ. विजयाभिनन्दन पुं. (विजयाख्योऽभिनन्दनः) एलियुगनो શક પ્રવર્તક એક રાજા.
विजयिन् त्रि. ( विजय + अस्त्यर्थे णिनि) विभ्यवाणुं, वि४य ४२नार- स चिरायुः सुखी पुत्री विनयी विजयी भवेत् - तन्त्रसारः । उद्यतेष्वपि शस्त्रेषु हन्ता तस्य न विद्यते - सुभा० ।
Jain Education International
१८७५
विजर (न.) इस वगेरेनुं हीटियुं. (त्रि विगता जरा यस्य) वृद्धावस्थां वगरनुं, ४२- यः सर्वौषधियुक्तिज्ञश्चके सिद्धरसायनः । आत्मानं तं च राजानं विजरं चिरजीवितम् - कथास० ४१।११ । विजल त्रि. (विगतं जलं यस्मात् ) पाशी वगरनुं. - " तोयाशया विजला सरितोऽपि तन्व्यः " -बृ हत्सं० १९।२० ।
विजल्प पुं. (विशेषेण जल्पनं, वि + जल्प्+घञ्)
भतनुं वाड्य व्यक्तयाऽसूयया गूढमानमुद्रान्तरालयाउज्ज्वलनीलमणिः । जोस, भाषण, जड़वु. विजल्पित त्रि. (वि + जल्प् + क्त) सवारो, जड़वाह
“परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ' - शाकुं० । ( न वि + जल्प + कर्मणि क्त) जोस, हे ते, जोस ते.
विजात त्रि. (विरुद्धं जातः) व्यत्भियारथी उत्पन्न थयेलो, उन्मेष उत्पन्न थयेस.
विजाता स्त्री. (विशेषेण जातः पुत्रो यस्याः) ने
हमए छोरो थयो होय तेवी स्त्री- विजाता च प्रजाता च जातापत्या प्रसूतिका - हेमचन्द्रः । विजाति स्त्री. ( विरुद्धा जातिः) विरुद्ध भत, दुही.
जी भत
विजातीय द्वि (विभिन्नां जातिमर्हति, विजाति + छ )
अन्य धर्भावसंजी, दुही भतनुं, विरुद्ध भतिनुं- एवं पददोषसजातीया वाक्ये दोषा उक्ताः संप्रति तद्विजातीया उच्यन्ते सा० द० ७ परि० । विजानत्, विजानान त्रि. (वि + ज्ञा+शतृ/वि+ज्ञा + कर्मणि शानच् ) विशेष भागतुं. विजिगीषत् त्रि. (विजेतुमिच्छति, वि+जि+सन्+शतृ) विजिगीषा स्त्री. (विजेतुमिच्छा, वि+जि+सन्+भावे वि४य-इत्तेह २छतुं. अ+टाप्) विभयनी ६२छ।- द्वारे विधिमिवान्यं तत्तद्रक्षा विजिगीषया - कथास० ३६ । ७१ । ४२४२वानी ईच्छा, પેટ ભરવા માટે નિદ્યકર્મ વગેરેમાં પ્રવૃત્તિ, નિન્વકર્મની નિંદા નહિ ગણવી તે. विजिगीषाविविजित त्रि. (विजिगीषया विवर्जितः ) पेटल.
विजिगीषन्, विजिगीषु त्रि. (विजिगीषा + अस्त्यर्थे इति / विजेतुमिच्छुः वि+जि+सन्+उ) विभ्यनी छावा इत्तेहनी (मेह राजनार- रोचते सर्वभूतेभ्यः
For Private & Personal Use Only
www.jainelibrary.org