________________
वातामोदा-वादल शब्दरत्नमहोदधिः।
१८५५ वातामोदा स्त्री. (वातेनामोदो यस्याः) उस्तूरी.. वैर्दत्तहस्ता करोति"-वेणीसंहारे । -वात्याभिः परुषीकृता वाताय न. (वात+अय+अच्) ५६.
दशदिशश्चण्डातपो दुस्सहः-भामिनी० १।१३। वातायन न. (वातस्यायनं गतिर्येन) मा२, गोल, वात्सक न. (वात्सानां समूह: वुञ्) 40७२। मानो ____ॐ३Mयु. (पुं. वातस्येव अयनं गतिर्यस्य) घोड.. समूड. वातायु पुं. (वातमयते, अय्+उण्) मृग
वात्सल्य न. (वत्सल्य भावः ष्यञ्) पुत्र ५२ प्रेम वातारि पुं. (वातस्य वातरोगस्य अरिः) मेनु, आ3, - न पुत्रवात्सल्यमपाकरिष्यति-कुमा० ५।१४ । स्नेह, શતમૂલી, શેફાલિકા, અજમોદ, ભારંગ વનસ્પતિ,
સાહિત્ય પ્રસિદ્ધ રસ. 'थोर, भीमak, 323, वावडिंग, सु२९, दान, पुत्रात्री
| वात्सि, वात्सी (स्त्री.) बारा वारा शूद स्त्रीने 6त्पन्न वृक्ष.
येस पुत्री. वाताली स्त्री. (वातस्य आली यत्र) टोलियो वायु..
| वात्सीपुत्र पुं. (वात्स्याः पुत्रः) 3%ाम, af.ह. वाताश्व पुं. (वात इव शीघ्रगो अश्वः) उत्तम. तिनो
वात्स्य पुं. (वत्सस्यापत्यं यञ्) गोत्रप्रवत मुनि.. વેગથી ચાલનારો ઘોડો.
वात्स्यायन पुं. (वत्सस्य गोत्रापत्यं युवा, वत्स+यञ् वाति पुं. (वा+क्तिच्) वायु, सूर्य, यन्द्र
ततो युनि फक्) न्यायसूत्रमाष्य 51२ ५क्षितमुनि. वातिक पुं. (वातादागतः ठक्) वायुथी. थयेसो २२॥
वाद पुं. (वद्+घञ्) वाह- "वादे वादे जायते तत्त्वबोध:(त्रि.) वायडु, वायाण, वायुथी. थयेस.
रम्भाशुकसंवादे । सामवादाः सकोपस्य तस्य प्रत्युत
दीपका:-शिशु० २५५। . अवाच्यवादांश्च बहन वातिग, वातिगम, वातिङ्गण पुं. (वातिं वायुं गच्छति,
वदिष्यन्ति तवाहिताः-भग० २।३६। - शाकुन्तलादीगम्+ड/वातिं वायु गमयति, गमि+अच्/वाति
नितिहासव दान्-मा० ३।३। भाषाए, पात, बोल देहस्थवातं सेवनात् गणयति, गण्+खच्+ मुम्)
તે, ગૌતમે કહેલ વિચારાત્મક વાક્ય તત્ત્વ જાણવાની शान. वेती- वार्ताकु । धातुवाही-मनि.४ ५६ार्थन
६२७थी. ४, सिद्धांत, तत्व- इदानीं परमाणुજ્ઞાન ધરાવનાર.
कारणवादं निराकरोति-शारी० । वातीय न. (वाताय वातनिवृत्तये हितः, छ) si® शल
वादकर त्रि. (वादं करोति, कृ+अच्) 4६ ४२८२. (त्रि. वाताय वातनिवृत्तये हितः छ) वायुना तिर्नु,
वादन न. (वद्+णिच्+कर्मणि ल्युट) ४२305 वत्र વાયુ માટે ફાયદાકારક, વાયુવાળું.
____quMaj. वातुल पु. (वाताना समूहः उलच्, वायुना समुदाय | वादयत् त्रि. (वद्+णिच्+ शतृ) उतुं, तुं.
(त्रि. वात+अस्त्यर्थ उलच्) वायडु, वायुना प्रतिवाणु | वादर न. (वदरायाः कार्पास्या विकारः अण्) सुत। गई.
વસ્ત્ર વગેરે. वातुलि पुं., वातुली स्त्री. (वा+उलि-उली तुट च) | वादरङ्ग पं. (वादरं वदरासंबन्धिपत्रादि सादृश्यं गच्छति __ मे तन ५क्ष, (त्री.) .5 तन पक्षिए. गम्+खच् डिच्च) पीपणान 3. वातूल त्रि. (वात+अस्त्यर्थे उलच् यद्वा वातं न | वादरत त्रि. (वादे विवादे रतः, रम्+क्त) वा ४२वामi
सहते, वात+ऊलच्) वातरागवाणु, उन्मत्त, हुं । मास.ऽत, वाद-विवाद ४२ना२.
वाय3, वायपुं. (पुं. वातानां समूहः, वात+उलच्) | वादरा स्त्री. (वातं वायुं राति ददाति, रा+क पृषो. ___ वायुनी समूड.
तस्य दः) उपासनो छो3. वातृ पुं. (वा+तृच्) वायु, ५वन.
वादरायण, वादरायणि पुं. (वदरीप्रधानं स्थानम्, बादरं वातोन त्रि. (वातेन ऊनः) वायुडीन, वायुरेरित. तदयनं स्थानं यस्य वादरायण एव स्वार्थे अपत्यार्थे वातोना स्त्री. (वातमूनयनि, उन+अण्+टाप्)
वा इञ्) वेहव्यास, शुहेत. જાતનો છોડ, ગોજીભી વનસ્પતિ.
वादरिक त्रि. (वदर+ठक्) पो२ वीना२. वात्या स्त्री. (वातानां समूहः यत्+टाप्) वायुनो समूड, वादल न. (वातं लाति गृह्णाति, ला+क पृषो० तस्य ___पार्नु तीन- “वात्या खेदं कृशाङ्गयाः सुचिरमवय- दः) ४ीमध.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org