________________
१८२०
शब्दरत्नमहोदधिः।
[वक्त्रभेदिन्-वक्रोष्ठि वक्त्रभेदिन् पुं. त्रि. (वक्त्रं भिनत्ति, भिद्+णिनि) ७४वो । वक्रपुच्छी, वक्रलाङ्गुली स्त्री. (वक्रपुच्छ+स्त्रियां जाति
રસ અથવા તીખો રસ, મુખ ભાંગી નાખનાર, | (ङीष्/वक्रं च तल्लाङ्कलनं च) दूत. वक्त्रवास पुं. (वक्त्रं वासयति सुरभीकरोति, वासि+अण् । वक्रपुष्प पुं. (वक्राणि पुष्पाणि यस्य) मार्नु, साउ.
वक्त्रस्य वासः) ना।२वेस, पानसोपारी, संत-२० | मे तनु काउ. મુખની વાસ.
वक्रभणित त्रि. (वक्रं भणितं येन) i डेस.. वक्त्रशोधिन् पुं. (वक्त्रं शोधयति, शुध+णिच्+णिनि)
(न. वक्रं च तत् भणितं च) iदु मोaj, 403त.. ___जी., ij. (त्रि.) पान-सोपा 47३.
वक्रभाव पुं. (वक्रस्य भावः) distri, 04. वक्त्रासव पुं. (वक्त्रस्य आसव इव) अवरोष्ठ २४.,
वक्रवका पुं. (वक्रं वक्त्रं यस्य) मूंड, सुव२. सा.
वक्रशल्या स्त्री. (वक्रं शल्यमिव पत्रादि यस्याः) मे वक्र न. वकि+रन् पृषो. नलोपः) नहीन dists, ॐ२
तर्नु उ. ५३. वist. २स्तो (पुं.) शनैश्च२ अड, मंगण ,
वक्रा स्त्री. (वक्र+स्त्रियां टाप) aisn. ति. द्रव, त्रिपुरासव, पातपा५.. (त्रि. वकि+रन् पृषो. नलोपः) is, टेदु -वक्रः पन्था यदपि भवतः
वक्राङ्गः पुं. (वक्राणि अङ्गानि यस्य) स, यात, प्रस्थितस्योत्तराशाम-मेघ० २७. ।- वक्रवाक्यरचना
सा५. (न. वक्त्रं च तत् अङ्गं च) व शरी२ रमणीयः सुभ्रुवां प्रववृते परिहासः-शिशु १०।१२। -
(त्रि. वक्र अङ्गं यस्य) dist AN२वाणु. स वै तथा वक्र एवाभ्यजायदष्टावक्र: प्रथितो वै
| वक्राङ्गी स्त्री. (वक्राङ्ग+स्त्रियां जाति. ङीष) स.टी. महर्षिः -महा० ३।१३२।१२।
वक्रिन् त्रि. (वक्र+अस्त्यर्थे इनि) लालटुं, विपरीत, वक्रकण्ट, वक्रकण्टक पुं. (वक्रः कण्टः कण्टको
हैन, बौद्ध यस्य/ वक्रकण्ट+संज्ञायां कन्) पोरीनु , मेरनु | वक्रिम, वक्रिमन् पुं. (वक्रस्य भावः इमनिच् पृषो 53.
अदन्तः/वक्रस्य भावः इमनिच्) 4sal, dists, वक्रखड्ग . (वक्रश्चासौ खड्गश्च) isn. तसवार, 521२. संहित, ३७८, पानी परोक्षता - तद्वक्रावक्रगामिन् त्रि. (वक्र सन् गच्छति गम्+णिनि) dig ___म्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा-गीत ४.८२, सुभा[[-102L मा नारी.
३. । धूर्तता, याusी. वक्रग्रीव पुं. (वक्रा ग्रीवा यस्य) 62, dist suj.. वक्रीकरण न. (वक्र+च्चि+कृ+ल्युट) iदु ४२j. वक्रग्रीवी स्त्री. (वक्रग्रीव+स्त्रियां जाति. ङीष) Bizst..
वक्रीकृत त्रि. (वक्र+च्चि+कृ+क्त) diई ४२८. वक्रचञ्चु पुं. (वक्रा चञ्चुर्यस्य) पो५2 ५६..
वक्रीभवन न., वक्रीभाव पुं. (वक्र+च्चि+भू+ल्युट/ वक्रता स्त्री., वक्रत्व न. (वक्रस्य भावः तल्+टाप्- | . वक्र+च्चि+भू+णि+अच्) dist य. त्व) dists, 44.
वक्रीभूत त्रि. (वक्र+च्चि+भू+क्त) iदु थये. वक्रतुण्ड पुं. (वक्रं तुण्डं यस्य) पति -वक्रतुण्डानू
वक्रोक्ति स्त्री. (वक्रा चासौ उक्तिश्च) dig भोस, ते, र्वरोम्ण आत्मानं नेतुमागसन्-भाग० ६।१।१८ । ५५८.
વાકછલ, કટાક્ષ, શ્લેષપૂર્ણ રીતિથી કહેવાતી વાત - वक्रदंष्ट पं. (वक्रा दंष्टा यस्य) ४२, मं.
सुबन्धु-बाणभट्टश्च कविराज इति त्रयः । वक्रदृष्टि त्रि. (वक्रा दृष्टिर्यस्य) रामष्टिवाणु. वक्रनक्र . (वक्र: नक्रः इव हिंस्रः) पोपट, नीय
वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा ।। ते नमानी
मे मसिंर -“अन्यस्यान्यार्थकं वाक्यमन्यथा भासस. वक्रनासिक पुं. (वक्रा नासिका यस्य) धुवर ५६८..
योजयेद् यदि । अन्यश्लेषेण काक्वा वा सा वक्रो (त्रि.) kist ausauj.
क्तिस्ततो द्विधा साद० । -वादी व्याकरणं विनैव वक्रपुच्छ, वक्रबालधि, वक्रलाङ्कलन, वक्रलाङ्कली
विदुषां धुष्टः प्रविष्टः सभाम्, जल्पनल्पमतिः रमयात् पुं. (वक्र पुच्छं यस्य/वक्रंबालाधिर्यस्य/वक्रं लाङ्लनं
पटुबटुभ्रूमङ्गवक्रोक्तिभिः- ब्रह्मपु० । यस्य/वक्रं लागलं यस्य, वक्र+लागल+स्त्रियां | वक्रोष्ठि, वक्रोष्ठिका स्त्री. (वक्रोष्ठोऽस्त्यस्याम् ङीष्) दूत, ai.ई पूंछ.
ठप्+टाप्) हांत न माय तेम. सj, मो. मला. For Private & Personal Use Only
Jain Education International
www.jainelibrary.org