________________
लघ-लघुहस्त शब्दरत्नमहोदधिः।
१७९९ (भ्वा. स. से. सेट-लङ्घति) : ५मवी. (चु. उभ. | लघुगर्ग पुं. (लघुर्गर्ग इव) मे. सतर्नु भाछ.. अ. सेट-लङ्घयति-ते) AtA.
लघुचन्दन न. (लघुः चन्दनः) tणु सग२. लघ् (चु. उभ. स. सेट-लाघयति+ते) स्वाद सेवा, लघुचिभिंटा स्त्री. (लघुश्चिर्भिटा) . तनी 30530 याम, भ, भेगव.
लघुचेतस त्रि. (लघु चेतो यस्य) क्षुद्र मनवाणुलघट, लघटि पुं. (लङ्घते मध्यस्थानमस्पृष्ट्वोत्तरस्थाने ___ “अयं निजः परो वेति गणना लघुचेतसाम्"-भारते ।
पतति प्लुत इतस्ततो गच्छति वा, लङ्घ+ उणा लघुता स्री. लघुत्व न. (लघोर्भावाः तल्+टाप्-त्व) अटि नलोपश्च धातोः/लघ्- गतौ+अटि इदभावः) 3.515 क्षुद्रता, नाना वायु, ५वन.
लघुदन्ती स्त्री. (लघुः क्षुद्रा दन्ती) क्षुद्रहन्ती. वृक्ष.. लघिमन् पुं. (लघोर्भावः, इमनिच्) सधुप, स.15, लघुदुन्दुभि पुं. (लघुश्चासौ दुन्दुभिश्च) नानु न॥. तनामनी में सिद्धि- लघिमा वशितेशित्वं प्राकाम्यं | लघद्राक्षा स्त्री. (लघ्वी चासौ द्राक्षा च) मे तनी महि माणिमा । यत्र कामावसायित्वं प्राप्तिरैश्वर्यमष्टधा
द्राक्ष. हेमचन्द्रः, घ्रात्वा हविर्गन्धि रजोविमुक्तः समभुते मे लघुनामन् पुं. (लघुवर्णयुक्तं नाम यस्य) सारयन्न.. लघिमानमात्मा"-रघौ० १३ ॥३७।
लघुपञ्चमूल न. (लघु क्षुद्रं पञ्चमूलम्) नानु पंयमूद. लघिष्ठ, लघीयस् त्रि. (अतिशयेन लघुः इष्ठन्/अतिशयेन
नाम.5, पायन यूए[- पञ्चमूलं लघु स्वादु बल्यं लघुः ईयसुन्) मतिशय सधुतावाj. घj ४ सई- पित्तानिलापहम् । नात्युष्णं बृंहणं ग्राहि ज्वरश्वालघिष्ठेदं षष्ठाक्षरपरविलो पात् पठ पुनः
साश्मरीप्रणुत्-भावप्र० । विदग्धमुखमण्डने ।-न वै समृद्धि पालयते लघीयान्
लघुपत्रक पुं. (लघूनि पत्राणि यस्य कप्) |रोयनी यत्त्वां समानेष्यति राजपुत्रि- महा० २।६३।१४।
नामनी सा. लघु न. (लघि+कु निपा. नलोपः) ३, ४सही
लघुपत्री स्त्री. (लघूनि पत्राणि यस्याः ङीप्) पीपणानु, यावदेव तु संसुप्तास्तावदेव वयं लघु । रथमारुह्य
ॐ3. गच्छामः पन्था नमकुतोभयम्-रामा० २।४६।२१।
लघुपुष्प पुं. (लघूनि पुष्पाणि यस्य) में तनु, ४४पर्नु tणु अ॥२, सुगंधीजो -स. (त्रि. लघि+कु, नि.
53. नलोपः) स.ई. "तृणमिव लघु लक्षमी नैव तान्
लघुबदर पुं. (लघुः क्षुद्रो बदरः) यी पोरन 3संरुणद्धि"-भूर्तृ० ।-दर्शनेन लघुना यथा तयोः
कर्कन्धुः क्षुद्रबदरं कथितं पूर्वसूरिभिः । अम्लं स्यात् प्रीतिमापुरुभयोस्तपस्विनः-रघु० ११।१२। साईं,
क्षुद्रबदरं कषायं कथितं मनाक् ।। स्निग्धं गुरु च भनी४२, सुं४२- तृणादपि लघुस्तूलस्तूलादपि च
तिक्तं च वातपित्तापहं स्मृतम् । शुष्कं भेद्यग्निकृत् भिक्षुकः । न नीतो वायुना कस्मादर्थप्रार्थनशङ्कया
सर्वं लघतष्णाक्लम स्रजित-भावप्र० । उद्भटः । नि:सार. (स्त्री.) Y औषधि, सघुतावाणी स्त्री.. (पुं लघि+कु नलोपः) स्व. भक्ष२
लघुबदरी स्री. (लघुबदर+स्त्रियां जाति. ङीष्) मे लघुादशमात्रस्तु द्विगुणः स तु मध्यमः-मार्कण्डेये
___ तनी मो२. ३९।१४। ज्योतिष प्रसिद्ध पुष्य वगैरे नक्षत्र- लघु
लघुबाह्मी स्त्री. (लघुः क्षुद्र ब्राह्मी) 2.5 तनी 60.. हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु बृहत्
लघुमन्थ पुं (लघुः क्षुद्रो मन्थः) क्षुद्र मानिमन्थ वृक्ष. संहितायाम्-९८।१।
लघुलय न. (लघु शीघ्रं लीयते, ली+अच्) सु०-latul लघुकाय पुं. (लघुः कायो यस्य) 4.50. (पुं. न. लघुः
जस. कायः) नानु-स. शरीर.
लघुसदाफला, लघुहेमदुग्धा, लघुदुम्बरिका स्त्री. (सदा लघुकाया स्त्री. (लघुकाया+स्त्रियां योपध० टाप) ४.७३..
फलं यस्याः लघुः सदा फला/लघुहेमदुग्धा /लघुः लघुकाश्मर्य पुं. (लघुः काश्मर्यः) आयर्नु, उ
क्षद्रा उदुम्बरिका) मे तन रानु उ. लघगण पं. (लघर्गणः) अश्विनी-५च्य-उस्तनक्षत्र- उग्रः । लघुहस्त पुं. (लघुः क्षिप्रक री हस्तो यस्य) लाए। वामi
पूर्वमवान्तका ध्रुवगणस्त्रोण्युत्तराणि स्वभूतादित्यहरित्रयं 33५६.२ 1441ो- स राजपुत्रश्छित्वैव रक्षसन्तस्य चरगण: पुष्यादिहस्ता लघुः-दीपिका ।
तच्छिरः । भूयः खड्गप्रहारेण लघुहस्तो द्विधाकरोत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org