________________
रोमकेसर - रोहिण]
शब्दरत्नमहोदधिः ।
१७९५
रोमकेसर, रामगुच्छ न., रोमगुच्छक पुं. (रोमभिः | रोरुदावत्, रोरुद्यमान त्रि. (रोरुदा + अस्त्यर्थे मतुप् केसरः सिंहसदेव / रोमभिर्गुच्छ स्तबकमिव / रोमगुच्छ मस्य वः/रुद्+यङ् वर्तमाने शानच् ) अत्यन्त २उनार + स्वार्थे क) याभर, यमरी-भंधिरमां वपरातुं पवन વારંવાર રહેતું. ઉડાડવાનું એક ઉપકરણ,
रोमन् न. ( रु+मनिन्) वायुं. रोमन्थ पुं. ( रोगं मध्नाति, मन्थ्+अण् पृषो. गलोपः ) पशुखोनुं वागोज - छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु" - शाकुं० ।- मृगैर्वर्तिरोमन्थमुटजाङ्गनभूमिषु - रघु० २।५२/ रोमभूमि स्त्री. (रोम्णां भूमिः) यामडी, याम. रोमराजि, रोमलता रोमाली, रोमावली स्त्री. (रोम्णां
रोल पुं. (रु+लच्) पाशी सांज, सूंड लम्ब पुं. ( रौति, रु+विच् रौः कुजन् सन् लम्बते, गच्छति, लम्ब्+अच् कर्म. रोड् + अम्बच् डस्य लो वा) भभरो - गण्डे दानवनाशिनो गणपतेः कुर्वन्ति कोलाहलम् रोलम्बा दनुसूनुनाशनविधौ सक्ताः स्युरेवे कथम् - वक्रोक्तिपञ्चा० ४० ।
राजिः/रोमाणि लतेव/रोम्णां आली/रोम्णामावली) रुवानी पंडित तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलो (रो) मराजी कुमा० । छूटी सुधी ती स्वांटांनी पंडित, दुवानी, यौवन. रोमवत्, रोमालु त्रि. (रोमन् + अस्त्यर्थे मतुप् मस्य वः / रोम + अस्त्यर्थे आलुच्) रुवावा. रोमाविकार, रोमहर्ष, रोमहर्षण, रोमाञ्च, रोमोद्गम, रोमोद्भेद रोमाञ्चित पुं., रोमविक्रिया स्त्री. (रोम्णां विकार / रोम्णः हर्ष इव तद्व्यञ्जकत्वात् / रोम्णः हर्षण इव / रोम्णः अञ्जः उद्गमः, अञ्च् + अच्/ रोम्णामुद्भेद:, उद् + भिद्+घञ् / रोमाञ्चः जातोऽस्य तार. इतच् / रोम्णां विक्रिया) रुवांटां जहां यह भय छेते -रोमोद्गमो प्रादुरभूदुमायाः खिन्नाङ्गुलिः पुङ्गवकेतुरासीत् कुमा०७।७७ । संवादमिदमश्रौषमद्भुतं लो (रो) महर्षणम् - गीतायाम्-१८ । ७४ । लोभयति तव तनूदरि ! जघनतटादुपरि रोमाली - आर्यास० ३३८ । रोमश पुं. (रोमन्+श) डुर, मेंढी, पिंडालु. ( .
रोमाणि सन्त्यस्य श) घएां वांटवाणुं - हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् - मनु० ३।७। रोमशी स्त्री. (रोमश + स्त्रियां जाति ङीष् ) जडुरी, घेटी,
लूंडली.
रोमहर्षण पुं. (रोमाणि हर्षयति, हृष् + णिच् + ल्यु) महेानुं झाड, ते नामनो खेड मुनि,
रोमलु पुं. (रोमयुक्तः आलुः शाक.) पिंडालु. रोमलुविटपिन् स्त्री. ( रोमालुः रोमयुक्तः विटपी) कुम्भी शब्द रखो.
रोरुदा स्त्री. ( रुद् + यङ् + भावे अ +टाप्) अतिशय शेदुं
ते.
Jain Education International
लम्बी स्त्री. (रोलम्ब+ स्त्रियां ङीष्) लभरी, सूडी भीन रोष पुं. (रुष्+भावे घञ्) ङोध-प्रस्नेहभवः पयसाग्निः
सान्त्वेन च रोष उन्मिषति - आर्यास० ४४९ । रोषण पुं. (रुष् +युच्) पारो, उसोटीनो पथ्थर, जारनी
भीन. (त्रि.) डोधी स्वभावनुं न धर्मः क्रोधशीलस्यनार्थं चाप्नोति रोषणः- मार्कण्डेये ११२ ।६५ । रोषणता स्त्री. ( रोषणस्य भावः तल्+टाप्-त्व) श्रेधी स्वभावपशुं- “भर्तुर्विप्रकृताऽपि रोषणतया मा स्म रोषवाह रोट्ट त्रि. (रुष् + तृच्) प्रतीपं गमः " - शांकुं० ।
अधवाणी, गुस्सो
થનાર
रोह पुं., रोहक त्रि. (रुह् + अच् / त्रि. रुह् + ण्वुल) अंडुर, अगवु, यढवु - अग्निः स्तोको वर्धतेऽप्याज्यसिक्तो बीजं चैकं रोहसाहसमेति महा० १२।१२० १३८ । (त्रि. रुह् + कर्त्तरि अच्) उगनार, यढनार - योक्त्राणि चकुर्वाहानांरोहकांस्तत्र कण्टकान् महा० ८ । ३४ । ३२ । रोहण पुं. (रुह्यतेऽसौ रुह् + ल्युट) ते नामनो खेड
पर्वत- अपारपुलीनस्थलीभुवि हिमालये मालये निकामविकटोन्नते दुरधिरोहणे रोहणे - राजेन्द्रकर्णपूरे । अगर धनुं, यढवु, अगवुं. (न. रुह + करणे ल्युट् ) पारो, वीर्य.
रोहणद्रुम पुं. ( रोहणस्य द्रुमः) अंधन वृक्ष. रोहन्त पुं. (रुह् झच्) खेड वृक्ष, खेड ता. रोहन्ती स्त्री. (रुह् + झच् षित्वात् ङीष् ) वे.. रोहि पुं. (रुह् +इन्) जी, वृक्ष (त्रि.) धार्मिक. रोहिण न. ( रुह् +इनन् ) हिवसना पंधर विभागमांथी नवभो भाग. (न. रोहिणी देवताऽस्य अण्) रोहिशी भेनी हेव होय ते. (पुं. रुह् +इनन् ) व रोहित वृक्ष, भूतृा.
For Private & Personal Use Only
www.jainelibrary.org