________________
१७९२ शब्दरत्नमहोदधिः।
[रेचना-रेवतमनुस् रेचना स्त्री. (रिच्+युच्+टाप्) घोणु नसोत२. रेप् (भ्वा. आ. सेट-रेपते) २०६ ४२वी, सवा ४२व., रेचनी स्त्री. (रिच्यतेऽनया, रिच्+ल्युट्+वा ङीप्) siपिट्य अ. । ४ -स. ।। वृक्ष, नेपो clic४-..
रेप, रेफस् त्रि. (रेप्यते निन्द्यते रेप्+घञ्/रेप्+असुन् रेचित त्रि. (रिच+कर्मणि क्त) २२. मा.दु. (न.) पस्य फः) निहित, २, ३५.९. એક જાતની અશ્વગતિ.
रेफ पुं. (रिफ्यते, रिफ्+घञ् यद्वा र+इफन्) २७।२रात्म रेची स्त्री. (रेचयति, रेच्+अच् गौरा. ङीष्) siपिल्य ag[ -परैर्गतो यःशिरसापि धार्यते, समागते सद्मनि वृक्ष, मंडीर वृक्ष.
याति नम्रताम् । गुणैः परेषां द्विगुणत्वमहीते रेफेण रेज् (भ्वा. आ. अ. सेट-रेजते) ही५j, tuj.
तुल्या प्रकृतिर्महात्मनाम्-उद्भटः । २२ २६ रेज (रेज्+क्विप्) अग्नि, यित्रानु उ.
- "कण्ठेन सामानि. समस्त रेफान्''. रेजते स्री. (रेज्+अते) उत्तम. Eu.
श्रीमद्भागवते ८।२०।२५। (त्रि. रिफ्+उणा. अप्रत्ययः रेट (भ्वा. उभ. द्विक. सेट-रेटति-ते) मोल, याय.
निपा.) निहित, निन्ध. रेणु पुं. स्त्री. (रिणाति, री-गतिरेषणयोः+नु) धूम -
| रेभ (भ्वा. आ. अ. सेट-रेभते) सवा १२वी, ना६
२व.. मानुषीकरणरेणुरस्ति ते पादयोरिति कथा प्रथीयसीकश्चित् । ५, २४ -"दिनकराभिमुखा रणरेणवो
रेभण न. (रेभ्+भावे ल्युट) uयर्नु न.२. रुरुधिरे रुधिरेण सुरद्विषान् ।" (पुं. री+नु)
रेरिहाण (पुं.) भाव, असुर, यो२.
रेव (भ्वा. आ. स. सेट-रेवते) ४, ६g. पात५५, वावडिं. (स्त्री.) २४६७४, 42u.
| रेवेट पुं. (रेवते, रेव्+बाहु० अटच्) मूंड, वे, विधवैध. रेणुक पुं. (रेणुना कायति, कै+क) 42.
वाय. न.) (रेव-अटच्) क्षित. . रेणुका स्त्री (रेणुना कायति, कै+क+टाप्) २४ाली४
रेवत पुं. (रेव्+अतच्) बीतेशन, जाड, २ -रेणुका कफवातघ्नी दीपनी पित्तला लघुः
____ 3, ७०२८मनो सस, (त्रि.) पैसाहार, धनवान. राजवल्लभः । महाननी पत्नी, ५२शुराम.नी. माता
रेवतक पुं. (रेवत इव कायति, कै+क) भूत२. भार्यार्थे प्रति जग्राह रेणुकां लक्षणान्विताम्
रेवति (स्त्री) भवानी पत्नी.. कालिकापु० । 42tu.
रेवती स्त्री. (रेवतस्यापत्यं स्त्री. रेवत+अण्+ ङीप्) ३वत. रेणुकातनय, रेणुकात्मज, रेणुकापुत्र, रेणुकासुत,
२। उन्या-समानी पत्नी (स्री. रेव+ रेणुकासूनु पुं. (रेणुकायाः तनयः/रेणुकायाः आत्मजः
अतच्+ङीप्) सत्यावीसभु नक्षत्र, सत्यावीसनी । रेणुकायाः पुत्रः/रेणुकायः सुतः/रेणुकायाः सूनुः)
संध्या, मे. भातृl, ouय, . नही, हुहिवा, ५२शुराम -आर्चीकनन्दनो रामो भार्गवो रेणुकासुतः
રેવતીપદ યુક્ત ઋચા, પાંચમા મનુની પત્ની. महा० ३।९९।४३।
रेवतीजानि, रेवतीपति, रेवतीरमण, रेवतीवल्लभ, रेणुरूषित पुं. (रेणुभिः रूषितः) गधे, धूमथा ॥२७॥येस. रेवतीश पुं. (रेवत्याः जानिः-पतिः/रेवत्याः पतिः। रेणुरूषिती स्त्री. (रेणुरूषित+स्त्रियां ङीष्) 51. रेवती रमयति, रम्+णिच्+ल्यु/रेवत्याः वल्लभः । रेणुवास पुं. (रेणौ वासोऽस्य) मभरो..
रेवत्याः ईशः) जराम. रेणुसार, रेणुसारक पुं. (रेणुरिव सारोऽस्य/रेणुरिव | रेवतीभव पुं. (रेवत्यां भवति, भू+अच्) शनैश्व२ ग्रह, सारोऽस्य कप्) अपूर.
रेवतमनु. रेतजा स्त्री. (रेत इव जायते, जन+ड पृषो.) ३ती.. रेवत्यादि (पुं.) पाणिनीय. व्या5२९प्रसिद्ध में. ०६५. रेतन, रेतस् न. (री+असुन् तुट च) ५।२६-५२, रेवन्त पुं. (रेव+झच्) गुप.5-. पति, सूर्यन
वीय- स्रीणां रजोमयं रेतो बीजाढ्यमिन्द्रियं नरे- | पुत्र-मनु.... हारीते ।
रेवन्तमनु (पुं.) में मुशिविशेष. रेत्य न. (रीति+यत्) पुष्पां४, पित्तम.
रेवतमनुस् स्त्री. (रेवन्तं मनुं सूते+क्विप्) सूचना पत्नीरेत्र न. (री+त्र) वाय, पारो, अमृत, 42वास., सूत२. सं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org