________________
राजताल-राजपील]
शब्दरत्नमहोदधिः।
१७७७
राजताल पुं., राजताली स्त्री. (राज्ञस्ताल इव प्रियः। | राजनग (पुं.) २.४२ौ.
राजताल+स्त्रियां डीप्) सोपारीनु, आ3, गुवा: वृक्ष- | राजनय पुं. (राजयुक्तः नयः) २०४नीति, २०यर्नु "राजतालीवनध्वनिः"-रघु० ।
प्रशासन राजतेजस् न. (राज्ञः तेजः) २रान ते४. | राजनिम्बूक पुं. (निम्बूकानां राजा राजद. पूर्वनि.) राजदन्त पुं. (दन्तानां राजा, राजद. पूर्व.) 6५८ गही सी. हतनी २i क्या बेहत- राजदन्तौ तु राजनीति स्त्री. (राज्ञां नीतिः) २.मीनी. नीति, २५० मे. मध्यस्थावुपरिश्रेणिको क्वचित्-हेमचन्द्रः ।
જાણવાના સામ વગેરે ઉપાય, રાજનીતિનું વર્ણન राजदेशीय, राजदेश्य त्रि. (ईषदूनो राजा, राजन्+
કરનાર કામદકિ વગેરે નીતિશાસ્ત્ર. देशीयर/ईषदसमाप्तो राजा, राजन्+देश्य) २८%1.
| राजनील (पुं.) . तनु रत्न, पा, भ२४त. महिए. તુલ્ય જાગીરદાર વગેરે.
राजन्य पुं. (राज्ञोऽयं, राजन्+ यत् जातौ लोपो न) राजद्वार न. (राज्ञः द्वारम्) २- बा२५, २८४६२, ।
क्षत्रिय, २०४पुत्र- राजन्यान् स्वपुरनिवृत्तयेऽनुमेनेરાજમહેલ.
रघु० ४।८७। अग्नि, क्षी२वृक्ष. राजद्रोह पुं. (राज्ञः द्रोहः) २.नी. दोड, २८% -0. विरुद्ध,
राजन्यक न. (राजन्यानां समूहः कन्) क्षत्रियो - વિશ્વાસઘાત, રાજવિદ્રોહ-આંદોલન.
યોદ્ધાઓનું ટોળું. राजद्रोहिन् पुं. (राज्ञे द्रुह्यति द्रुह्+णिनि) २%ी. साधे
राजन्वत् त्रि. (प्रशस्तो राजाऽस्त्यस्य प्राशस्त्ये मतुप, રાજાનો દ્રોહ કરનાર.
मस्य वः न नलोपः) सुं१२-श्रेष्ठ २०%वणो देश राजधस्तूर, राजधस्तूरक, राजधुस्तूर, राजस्वर्ण पुं.
१३- सुराज्ञि देशे राजन्वान् स्यात् ततोऽन्यत्र (धस्तूराणां राजा, राजद. पूर्वनी./राजधस्तूर+ स्वार्थे
राजवान्-अमर० । -राजन्वतीमाहुरनेन भूमिम्क/धुस्तूराणां राजा, पूर्वनि/स्वर्णानां राजा, राजद०
रघु०६।२२। -रराज सा राजवती समृद्धा ग्रहैरिव परनि.) पीसो घंतू२..
द्यौर्विमलैरुपेता-महा० ५।१७। राजधर्म पुं. (राज्ञः धर्मः) नो धर्म-३२४ २0% કાયદા-નિયમ-વિધિ.
राजपलोट पुं. (राजप्रियः पटोलः) पंडोj, मधुर पंजी. राजधर्मज्ञ, राजधर्मविद् त्रि. (राजधर्मं जानाति, ज्ञा+क/
राजपट्ट पुं. (राज्ञः पट्ट इव) मे तन म..
राजपट्टिका (स्त्री.) यातपक्षी हारावली । राजधर्म वेत्ति, विद्+क्विप्) २८नो धर्म 1910२. राजधानक न. (धीयतेऽत्रेति, धा+ल्युट, ततः कन्)
राजपत्नी स्त्री. (राज्ञः पत्नी) २२९, पित्तम.
राजपथ, राजमार्ग, राजवर्मन पं. (पथां राजा राजરાજાનું નગર. राजधानी स्त्री. (राजा धीयतेऽस्याम्, धा+आधारे
गमनयोग्यो वा पन्थाः अच् समा./राजयोग्यो मार्गः। ल्युट +ङीप) २०%नु निवासस्थान- 'तौ दंपती स्वां
राजयोग्यं वर्त्म पन्थाः) २।४मा सरियामा २स्तोप्रति राजधानी प्रस्थापयामास वशी वसिष्ठः
"धनूंषि दशविस्तीर्णः श्रीमान् राजपथः स्मृतः । रघौ० २।२०। २२.
नृवाजिरथनागानामसंबाधः सुसंचरः"-देवीपु० । - राजधान्य न. (धान्येषु राजा, राज. परनि.) श्यामा सामो
तावत् पताकाकुलमिन्द्रमौलिरुत्तोरणं राजपथं प्रपदेधान्य- गणितपटुतन्तुवायाः शालाक्या राजधान्या-नि कुमा० ७।६३ । राजमार्ग सौधयुक्तं यः करोति - बृहत्संहिता १५।१२।
पतिव्रते । वर्षाणामयुतं सोऽपि शक्रलोके महीयतेराजन् पुं. (राज्+कनिन् रञ्ज्यति र+कनिन् निपा. ब्रह्मवैवतें ।
वा) २८%- "पित्रा न रञ्जितास्तस्य प्रजास्तेना- | | राजपणी स्त्री. (राजपर्ण+अच्+ङीप्) . तनो नुरञ्जिताः । अनुरागात् ततस्तस्य नाम राजेत्य- देतो. भाषत''-पुराणे । -तथैव सोऽभूदन्वर्थो राजा | राजपलाण्डु, राजप्रिय पुं. (पलाण्डूनां राजा राजद. प्रकृतिरञ्जनात्-रघु० ४।१२। यन्द्र, प्रभु, स्वामी, | पूर्वनि. राज्ञ. प्रियः) राती उंगी. क्षत्रिय, यश, कुबेर, ईन्द्र, पृथु२।%81.. | राजपीलु पुं. (राजप्रियः पिलुः) भो2 पासुनु, जाउ.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org