________________
रसाभास-रसुन]
रसाभास पुं. (रस इव आभासते, आ + भास्+अच्) અલંકારશાસ્ત્રમાં રસનું અનૌચિત્ય-જેમકે પશુ વગેરે अन्य नायडुंगत शृंगाराहि रस- "अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः " - सा०द० । रसाभिनिवेश पुं. (रसे अभिनिवेशः) रसभां आसत. रसाम्ल न. ( रसेन अम्लम्) साम्यवेतस. रसायन न. ( रसस्यायनमिव) छास, डेड, खेड भतनुं ઝેર, વૃદ્ધાવસ્થાને અટકાવનાર તથા બળબુદ્ધિવર્ધક वैद्यऽ प्रसिद्ध औषधो-ठेवा } पारह, गन्ध, हिंगजोड वगेरे- निखिलरसायनमहितो गन्धेनोग्रेण लशुन इवरस० । मनसश्च रसायनानि - उत्तर० १ । ३६ । डीमियोन सूतेन विना कान्तं न कान्तेन विना रसः । सूतकान्तसमायोगात् रसायनमुदीरितम् - राजनिर्घण्टः । रसायनशास्त्र. (पुं.) गरुड पक्षी, वावडिंग. रसायनफला स्त्री. (रसायनेन फलति वा, फल्+अच् टाप्) ३२३.
शब्दरत्नमहोदधिः ।
रसायनी स्त्री. ( रसान् तैलादीन् अयते प्राप्नोति, अय+ल्यु + ङीप् ) गणो, अम्मायी वनस्पति, शंजपुष्पा, मह, घोणुं नसोतर, अनरसवाहिडा नाडी- रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकीच गण्डीरी मञ्जूषा वस्त्ररञ्जिनी- भावप्र० । रसाल पुं. (रसमालाति, आ+ला+क) खांजो, शेवडी,
ईएएस, घ, धोजी शेखडी. (न.) गन्धरस भङ्गारसालकुसुमानि समाश्रयन्ते - भामि० १ । १७ । - प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलम् । पश्चादुदिन्नबकुलरसालमुकुलश्रियः-सा० द०१० परि० । सेवारस रसालसा स्त्री. (रसेन अलसा) नाडी. रसाला स्त्री. ( रसान् आलाति, आ+ला+क+कप्)
शुभ, भसासावाणुं, तेभनावाणु भीमेन प्रियभोजनेन रचिता नाम्ना रसाला स्वयम्, श्रीकृष्णेन पुरा पुनः पुनरियं प्रीत्या समास्वादिता । एषा येन वसन्तवर्जितदिने सेव्या परं नित्यशस्तस्य स्यादतिवीर्यवृद्धिरनिशं सर्वेन्द्रियाणां बलम् शब्दकल्पद्रुमः । ६हीं, घोष, विहारी वनस्पति, द्राक्ष. रसालिका, रसाली स्त्री. (रसाली+स्वार्थे क+टाप् ह्रस्वः / रसमालाति, आ + ला+क + ङीष् ) जि વનસ્પતિ, એક જાતની શેલડી.
रसालिहा स्त्री. ( रसां भूमिं लेढि स्पृशति, लिह् +क+टाप्)
પૃદ્મિપર્ણિ નામે વનસ્પતિ.
Jain Education International
१७७३
रसावेष्ट पुं. (रसेन आवेष्टो यस्य) खेड भतनी धूप. रसाश्वासा स्त्री. (रसां भूमिमाश्वासयति दलैः, आ + श्वस्+
णिच् + अण् + टाप्) खेड भतनी वेसो- पलाशी लता । रसास्वाद पुं. ( रसस्य आस्वादः ) २सनो आस्वाह'संसारविषवृक्षस्य द्वे फले अमृतोपमे । काव्यामृतरसास्वादः सङ्गश्च सुजनैः सह ।। " डाव्यभां रसनुं लान थवं ते काव्यामृतरसास्वादः । आत्मसाक्षात्कारमा खेड જાતનું વિઘ્ન.
रसास्वादिन् पुं. त्रि. (रसं पुष्परसमास्वदते, आ + स्वद् + णिनि / रसं पुष्परसमास्वदते, आ + स्वद् + णिनि) (भमरी, રસનો સ્વાદ લેનાર.
रसास्वादिनी स्त्री. ( रसास्वादिन् + स्त्रियां ङीप् ) रसनो
स्वाह सेनारी स्त्री, लभरी.
रसाह्वा स्त्री. (रसेति आह्वा यस्याः ) रास्ना वनस्पति, શતાવરી વનસ્પતિ.
रसिक त्रि. (रसं वेत्ति अनुभवति वा ठन्) रस भानार, रसनो अनुभव बेनार इयं मालती भगवता सदृशसंयोगरसिकेन वेधसा मन्मथेन मया च तुभ्यं दीयते - मा० ६ । तद् वृत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितम् श्रुत०४०। (पुं.) धोडो, हाथी, सारस पक्षी (त्रि. रसोऽस्त्यस्य, रस +ठन्) रसवार्जु -" अन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्" काव्य० । रसियो- परोपकाररसिकस्य मृच्छ० ६ । १९ । रसिका स्त्री. ( रस +ठन् + स्त्रियां टाप्) शुभ, स्त्रीनी, इटीभेजला, शीखंड, भेना, शेसडीनो रस, प्रोजउ,
द्राक्ष.
रसिकता स्त्री, रसिकत्व न. ( रसिकस्य भावः तल् + टाप्-त्व) रसिऽपशु.
रसिकी स्त्री. ( रसिक + स्त्रियां जातित्वात् ङीष् ) घोडी, सारस पक्षिशी, हाथश्री.
रसित न. ( चु. रस् + भावे क्त) भेध वगेरेनो शब्द,
" गम्भीरमेघरसितत्यथिता कदाऽहम् " - घटकर्परः । (त्रि रस + कर्त्तरि क्त) शब्दवाणु, मेघ गर्भनावाणुं - हेरम्ब ! कण्ठरसितप्रतिमानमेति मा० ९ । ३ । (त्रि रस + कर्मणि क्त) याजेस, स्वाह सीधेस. रसिन् त्रि. ( रस + अस्त्यर्थे इनि) रसिड, रसवाणुं. रसुन, रसुनक, रसोन, रसोनक पुं. (रस् + उनन् / सुन + स्वार्थ कन् / रसेनैकेनोनः / रसोन + स्वार्थे कन् ) ससा - यदामृतं वैनतेयो जहार सुरसत्तमात् ।
www.jainelibrary.org
For Private & Personal Use Only