________________
१७६८
शब्दरत्नमहोदधिः।
[रथचरण-रन्तु
रथचरण, रथपाद, रथाङ्ग, रथाङ्गाह्वा, रथाङ्गाह्वान | रथिक, रथिन्, रथिन, रथिर पुं. (रथो युद्धसाधनत्वे
पुं. (रथस्य चरणः इव गतिहेतुत्वात्/रथस्य पादः/ | नास्त्यस्य ठन्/रथ+अस्त्यर्थे युद्धसाधनत्वेन वा इनि/ रथाङ्गशब्दः वाचकत्वेनास्त्यस्य अच्/ रथाङ्ग इति रथस्य इनः प्रभुः शक० अलोपः/रथोऽस्त्यस्य युद्धआह्वा यस्य/ रथाङ्ग इति आहवानं यस्य, रथचरणं साधनत्वेन, रथ+इरच्) २थम सीन. 4.315 ४२नार चक्रं तदेव नामास्य) २थन पैडु, य3413 पक्षी -इह
योद्ध, निशवक्ष, २थवागो - "आत्मानं रथिनं सहचरी नामग्राहं रथाङ्गविहङ्गमाः नैष० । रथाङ्गनामन्
विद्धि शरीरं रथमेव तु । बुद्धि तु सारथिं विद्धि वियतो रथाङ्गश्रोणिम्बया, अयं त्वां पृच्छति रथी मनः प्रग्रह एव च-कठोपनिषद् । (रथेन चरति, मनोरथशतैर्वृतः- विक्रम० ४।१८।
चर्+ष्ठन्) २थवडे ३२ना२, २थम सी मुसारी रथचरणी रथाङ्गीह्वी, रथाङ्गाह्वानी, रथाङ्गा स्री.
१२ना२. (रथचरण+स्त्रियां जाति. ङीष्/रथाङ्गाह्वः स्त्रियां जाति.
रथोपस्थ पुं. (रथस्य उपस्थ इव) २थनी मध्यमा, ङीष्/रथाङ्गाह्वाया+स्त्रियां ङीष्/रथाङ्ग स्त्रियां ङीष्)
या सथि. . छे -धावन्त्यमी मृगजवाक्षमयेव ચક્રવાક પક્ષિણી.
रथ्याः -शकुं० १।८। -"रथोपस्थ उपाविशत्"- भग० । रथचर्या स्त्री. (रथस्य चर्या) २थर्नु भामतेम. ३२, २५
रथ्य पुं. (रथं वहति यत्) २थनो घो31. (त्रि. रथस्येदम्, ७५२ सवारी ४२वी. - अनभ्यस्तरथचर्याः -उत्तर० ५।
- वहति यत्) २थर्नु, २२ संबंधा-28 वगेरे. रथद्रु, रथद्रुम पुं. (रनिर्मार्णाय द्रुः रथनामको वा
रथ्या स्री. (रथानां समूहः, यत्+टाप्) २थोनो समुहाय. द्रुः/ रथनिर्माणाय द्रुमः) तिनिश वृक्ष.
(स्री. रथ+यत्+स्त्रियां टाप्) नानी रस्तो, सभ्यत.२
भाग - भूयो भूयः सविधनगरीरथ्यया पर्यटन्तम्रथन्तर त्रि. (रथेन तरति, तृ+खच् मुम् च) २५, १.६
मा० १।१३। २स्ती, २थ, uी 4.मेरे यार. तटसो ना२. (न.) सामवेहनो अमु मा रथयात्रा स्त्री. (रथेन भगवतो यात्रा) भाषा सहलीले
भास, यो, यत्वर, ५डोजो २स्तो.
रद् (भ्वा. पर. सक. सेट-रदति) 63j, lej, જગન્નાથની રથવડે યાત્રા, રથથી કરવાનો એક ઉત્સવ.
दु ८४७८ ४२.. रथवाहक पुं. (रथे वहति, वहू+ण्वुल्) २थ it२
रद, पुं., रदन न. (रदति उत्खनति, रद्+अच्/ सारथि.
रद्यतेऽनेन, रद्+करणे+ ल्यु/न. रद्यते, रद् + भावे रथाङ्ग न. (अङ्गयते गम्यतेऽनेन, अगि+करणे घञ्
ल्युट्) ६id, मत्री संध्यानी. संत -विदुषां रथस्य अङ्गम्) पैडु "रथाङ्गयाणे: पटलेन रोचिषा"
वदनाद्वाचः सहसा यान्ति नो बहिः । याताश्चेन्न शिशु० । रथो रथाङ्गध्वनिना विजज्ञे-रघु० ७।४१।
पराञ्चन्ति द्विरदानां रदा इव" -भामिनी० १६५। य-चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु
(पुं. रद्+भावे वा. अप्) ५j, मोह, 3g. रूढये-शिशु० १५।२६। ।
रदखण्डन न. (रदैः खण्डनम्) तथा ५j -जनय रथाङ्गपाणि, रथाङ्गिन् पुं. (रथाङ्गं चक्रं सुदर्शनं पाणी रदखण्डनम्-गीत० १०।।
यस्य/रथाङ्ग+अस्त्यर्थे+णिनि) वि.. रदच्छद पुं. द्वि. व. (रदान् छादयति, छद्+णिच्+घ रथाभ्र, रथाभ्रपुष्प पुं. (रथ इवाभ्रियतेऽसौ, आ+भृ+मूल. ह्रस्वः) डोह. क/अभ्रमिव पुष्पमस्य, रणनामकोऽभ्रपुष्पः) नेतर्नु, रदायुध पुं. (रदः आयुधं यस्य) शनी २. उ.
रदायुधी स्त्री. (रदायुध+स्त्रियां जाति. ङीप्) २.. रथारूढ त्रि. (रथमारूढः) २५ 8५२. यदी-बहतो... रध् (दिवा. प. सक. सेट-ध्यति) गंधयु, ५.54j, रथारोहण न. (रथस्य आरोहणम्) २थम यढत, ____ ४२वो -अक्षं रधितुमारेभे-भट्टि० ९।२९। રથમાં બેસવું તે.
रन्तिदेव पुं. (रम्+संज्ञायां तिक्, रन्तिश्चासौ देवश्च) रथारोहिन् पुं. (रथमारोहति, आ+रुह+णिनि) २थम यन्द्रवंशी २० तरी. वि. ચઢનાર-બેસનાર.
रन्तिदेवी स्त्री. (रन्तिदेव+स्त्रियां जाति. ङीष्) दूतरी. रथावरोहण न. (रथादवरोहणम्) २थमाथा. त२ ते. | रन्तु पुं. (रमतेऽत्र, रम्+तुन्) २२तो, नही..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org