________________
यूथनाथ-योगचूर्ण]
शब्दरत्नमहोदधिः।
१७५५
यूथनाथ, यूथप, यूथपति, यूथीन (यूथस्य नाथः। | योग पुं. (युज-समाधौ+भावादी यथायथं घञ्) संबंध.
यूथं पाति, पा+क/यूथस्य पतिः/यूथं पाति, यूथ+त्व) -उपरामान्ते शशिनः समुपगता रोहिणी योगम्ॐगली. लाथामीनोपानी नाय थी- गजयूथ- शकुं०७।२२। गुणमहतां महते गुणाय योग:पयूथिकाशबलकेशी- विक्रम० ४।२४।
किरा० १०।२५ । संयोग, 3eी, यो४, यो४, यूथभ्रष्ट त्रि. (यूथात् भ्रष्ट: चलितः) सातीय समुदायथी. भग, भगी. ४- तमङ्कमारोप्य शरीरयोगजैः વિખૂટું પડેલ.
सुखैनिषीदन्तमिवामृतं त्वचि-रघु० ३।२६। 6414यूथिका, यूथी स्त्री. (यूथं पुष्पवृन्दमस्यास्ति, यूथ्+ठन्+ कथायोगेन बुध्यते-हितो० १। परियम- रक्षायोगाटाप/यूथ +अर्श. अच्+ङीष्) 480 वनस्पति, दयमपि तपः प्रत्यहं संचिनोति-शकु० २।१४ । अन्तर सन्तान छ- 'विश्रामः सन् व्रज वननदीतीरजातानि વગેરે ધારણ કરવું, ધ્યાન, યુક્તિ, સર્વ વિષયોથી सिञ्चन् । उद्यानानां नवजलकणैर्वृथिकाजालकानि' सन्त:४२९. रोते- योगश्चित्तवृत्तिनिरोधः-मेघदुते ।
पातञ्जलयोगसूत्रे १। वात्मा मने ५२मात्मानं भैययूप पुं. न. (यौति मिश्रयति, यूयते युज्यतेऽस्मिन् यदा संयोगं योगमित्याहुर्जीवात्म-परमात्मनोः । सदस्य
यु +उणा. पृषो. दीर्घत्वं च) यन ५शुने. Mizatil सनि भेगवानी चिन्ता- सती सती 5ष्ठस्तम- अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य योगविसृष्टदेहाकुमा० १।२१। -योगेनान्ते तनुत्यजाम्न यूपसक्रिया-कुमा० ५१७३। यशनी समाप्ति रघु० ८। डनी यिंता, शाहिनो प्रयोग, हवा, मतlaal माटे मो. असो. स्तम- 'ग्रामेष्वात्मविसृष्टेषु ઔષધ, વિશ્વાસઘાતક, દ્રવ્ય, સમુદાય શબ્દનો यूपचिर्नेषु यज्वनाम्' -रघौ० । (पुं. यु+पक् पृषो. અવયવાર્થ સાથે સંબંધ, યથાસ્થિત વસ્તુનું બીજી दीर्घश्च) वि०४५ मतावा माटे हामी ४२ थाcal. રીતે પ્રતિપાદન કરવું તે, જ્યોતિષપ્રસિદ્ધ વિકુંભ यूपकटक पुं. (यूपस्य कटक इव) यश- समाप्ति । વગેરે યોગ. છળ-દગો, તિથિ-નક્ષત્રો વગેરેનો અમુક
સૂચવનાર થાંભલાને માથે નાખેલું લાકડાનું કર્યું. संबंध, भभ कुशलता, नैयायि, धन, सूत्र, गुप्ततयूपकर्ण पुं. (यूपस्य कर्ण इव) घी यो५३८. शस्तभनी सूस. भेड माया.
योगक्षेम न. (योगश्च क्षेमं च तयोः समाहारः द्वन्द्वः) यूपद्रु, यूपद्रुम पुं. (यूपाय द्रुः/यूपाय द्रुमः) २नु काउ. सन-वस्त्राहिथा व्यवहार यदाववो ते- "तेषां यष (भ्वा. प. सेट-यूषति) वध ४२वी, भारी नामवं. नित्याभियुक्तानां योगक्षेमं वहाम्यहम्'' . यूष, यूषन पुं. न. (यूष+क/यूष्+कनिन्) मा वगैरेनी श्रीमद्भगवद्गीतायाम् । -मुग्धाया मे जनन्या योगक्षेमं 6tuो-मोसमेथ ('यूषन' शहना पडे पाय वहस्व-मालवि० ४। ससमय सामनी यिंता साथे. अयनोमil६ ३५. थतुं नथी. द्वितीया बाई.. यूष न। भेगवेदी वस्तुनु २क्षा ४२ ते- अलभ्यलाभो योगः
સ્થાને શબ્દ યૂષન્ બને છે તે પછીનાં રૂપો થાય છે. स्यात् क्षेमो लब्धस्य पालनम्-याज्ञ० १।१०० । स्या, येन (अव्य.) ('यद्' शन॥ ४२४15॥२४॥ मे.वयनत. શ્રેય, પારકો માલ અમુક ઠેકાણે વેચવાનો છે એ રૂપે ક્રિયા વિશેષણના જેવું પ્રયોજાય છે.) જેના વડે, પ્રમાણે જાણી તેને સહીસલામત પહોંચાડવાનો टेनी द्वारा, ठेने भाटे, १२९४थी, साधनथी- અધિકાર, જે વસ્તુ ઉપર વારસના વિભાગના અધિકાર किं तद् येन मनो हर्तुमलं स्यातां न शृण्वताम्- નથી તે વસ્તુ. रघु० १५ १६४। -दर्शय तं चौरसिंहं येन व्यापादयामि | योगक्षेमकर त्रि. (योगक्षेमं करोति, कृ+अच्) अन-पञ्च० ४।
વસ્ત્ર વગેરેથી પોતાના સંસારનો નિર્વાહ કરનાર, येष् (भ्वा. आ. अ. सेट-येषते) यत्न. ४२व. કલ્યાણ કરનાર, योक्तव्य त्रि. (युज्+कर्मणि तव्यच्) कोकादाय.४, | योगचर पुं. (योगेषु चरति च+ट) हनुमान. - મિશ્ર કરવાયોગ્ય.
योगचूर्ण (न.) तनुं महमुत यमलारी यूए - योक्तृ त्रि. (युज्+कर्तरि तृन्) यो ४॥२, 8.30२. । कल्पितमनेन योगचूर्णमिश्रितमौषधं चन्द्रगुप्ताययोक्त्र न. (युज्यतेऽनेन, युज्+ष्ट्रन्) होत, त२. | मुद्रा० २।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org