________________
जलवाह-जलाञ्चल
शब्दरत्नमहोदधिः।
८९७
हुवा.
जलवाह पुं., जलवाहक त्रि. (जलं वहति वह् + अण्/ | जलस्तम्भन न. (जलं स्तभ्यतेऽनेन स्तम्भ+करणे ल्युट) जल+ण्वुल) अपूर, ना।२मोथ. (त्रि.) 40. ई __णने, थंभावी हेवानी मंत्र वगेरे मन्त्रो यथा-'ॐ' ना२.
नमो भगवते जलं स्तम्भय स्तम्भय संसमंसके कके जलवाहन न. (जलस्य वाहनम्) ५. वडे ते, ५.. कचर ।' . जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते स ४ ते.
शिव ! । -गारुडे १७९ अ० । जलवाहनी स्त्री. (जलं उद्यतेऽस्याम्) ५५.नी. नजी, जलस्तम्भन न, जलस्तम्भनविद्या स्त्री. (जलस्य नस, टी. वगेरे.
स्तम्भनम्) मंत्र द्वारा ४ी गतिने थंभावना जलविषुव, जलविषुवत् न. (जलप्रधानं विषुवम्/
जलप्रधानं विषुवत् जलविषुवत्) २८शियमiनु तुला जलस्थ त्रि. (जले तिष्ठति स्था+क) एम. २२८२. २।३५. स्थान..
जलस्था स्री. मे तनी oistan प्रोप3, 3 जलवृश्चिक पुं. (जले वृश्चिक इव) . तनु भाछ.. जलवेतस पुं. (जलजातो वेतसः) ५५म यतुं नेत२.
| जलह न. (जलेन हन्यते हन्+ड) अल्प. muj जलवैकृत न. (विकृतस्य भावः अण् जलस्य वैकृतम्)
यंत्रड. નદી વગેરેના પાણીમાં દુષ્ટ નિમિત્તે સૂચક થયેલ
जलहरण न. (जलस्य हरणम्) एन. मे ४थी . કોઈ વિકારવિશેષ.
બીજે ઠેકાણે લઈ જવું તે, તે નામનો એક છંદ. जलव्याध पुं. (जलं विध्यति) 3 1.5२र्नु भाछ{..
जलहस्तिन् पुं. (जले हस्तीव) ५५i थना२ पाथी. जलव्याल पुं. (जलस्य व्याल:) ५५नस., ५४ान
४. मे. प्रा. २3भवाणु तु. जलव्याली स्त्री. (जलव्याल+स्त्रियां ङीष्) ५७0-
जलहार, जलहारिन् त्रि. (जलं हरति ह + अण् । जलं
हरति ह+णिनि) 40 45 °४२, ५ वडी साप.. जलशय, जलशयन, जलशायिन् पुं. (जले शेते
४२, ४॥स्ती.. शी+अच्/जले शयनमस्य/जले शेते, शी+णिनि)
जलहास पुं. (जलानां हास इव) समुद्री५५. विष्ण, नाराय- जलमध्ये वराहं च पावके
जलहोम पुं. (जले क्षिप्तः होमः) ५४i आपका जलशायिनम्-पुराणे । (न. जले शयनम्) ५gli.
યોગ્ય વૈશ્વદેવદિનો હોમ. કે પાણી ઉપર સૂવું.
जलहद पु. (जलप्रचुरो हृदः) मई ५uslaunो २] जलशुक्ति पुं. (जलस्य शुक्तिरिव) शम्बूक २०६
द्रड .
जलाकर पं. (जलस्य आकरः) समुद्र जलशूक न. पुं. (जलस्य शूकमग्रमिव) सेवाण - जलाका, जलात्मिका स्त्री. (जले आकायति प्रकाशते
जलशकः स्वयं गप्ता रजन्यौ बहतीद्वयम -वाभटे ।। आ+के+क जलमेवात्माऽस्याः कप) ४ो. जलशूकर पुं. (जलस्य शूकर इव) दुभी२ मगरभ२७.
जलाकाश पुं. (जलप्रतिबिम्बितः जलावच्छिन्नो वा जलसन्ध पुं. धृतराष्ट्रनो पुत्र..
आकाशः) mwi प्रतिलिंजवाणु माश, आयुडत जलसमुद्र पुं. (जलमयः समुद्रः) सवा समुद्र वगेरे २. श. वो में समुद्र
जलाक्षी स्त्री. (जलमक्ष्णोति व्याप्नोति कारणतया जलसरस न. त. नामर्नु, . सरीव२.
अक्ष+अण्+गौरा. ङीष्) ४६५५२-२तलियो नामनी जलसर्पिणी स्त्री. (जले सर्पति सृप्+णिनि) ४.. । वनस्पति. जलसूचि पुं. 02, ४013.
जलाखु पुं. (जले आखुरिव) सन.स नामनु: ४i जलसूची स्त्री. (जलस्था सूचिरिव) तनु भा७j, यतुं प्राए.
જળો, કાગડી, જલકાગડી, શીંગોડું, શિશુમાર નામે जलाञ्चल न. (जलमञ्चति अञ्च+अलच्, जले अञ्चल ४९तु.
इव वा) शेवाण, पोताना. मेणे. पान नी5mg.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org