________________
जलपक्षिन्-जलमधूक शब्दरत्नमहोदधिः।
८९५ जलपक्षिन् पुं. (जलस्थित: पक्षी) ४२२ पक्षी.. । जलप्लव पुं. (जले प्लवते प्लु+अच्) मे तन जलपटल न. (जलस्य पटलमस्मिन्) मेघ, वाniनो. सन्तु. समूड.
जलप्लावन न. (जलस्य प्लावनम्) ५usly. ५२, ५uslil जलपति पु. (जलस्य पतिः) ५२३५, समुद्र, (जलं ३८. पतिरस्य) पूर्वाषाढा नक्षत्र..
जलफल न. (जले फलमस्य) पुं. जलपथ पुं. (जलस्य पन्थाः) ने हार नी.जवानी । जलबन्ध, जलबन्धक पुं. (जलं बघ्नाति बन्ध + अच्/
भा, ५४ीनो भाग, नीनडे २, ४॥३५. भा. | _पुं. जल+बन्ध्+ण्वुल्) ५uel. 212514ql Hut cipal जलपात्र न. (जलस्य पात्रम्) पाएन वास, पात्र...
पुस ४ ५७. जलपान न. (जलस्य पानम्) पापी त. . जलबन्धु पुं. (जलं बन्धुरस्य) मत्स्य, भाडं.. जलपारावत पु. (जले पारावत इव) नु, प्रसूत२.. जलबालक पुं. (जलं बाल इव यस्य कप्) विध्यायत. जलपारावती स्त्री. (जले पारावत इव स्रियां ङीष्)
पर्वत. પાણીનું કબૂતર-માદા.
जलबालिका स्त्री. (जलस्य बालिकेव) पी.जी. जलपित्त न. (जलस्य पितमिव) अग्नि.
जलबिडाल पुं. (जलस्य बिडाल:) ५४ीन लिया. जलपिप्पली स्त्री. (जलजाता पिप्पली) ४८५५२
जलबिडाली स्त्री. (जलस्य बिडाली) पीनी विदा રતવેલિયો નામની ઔષધિ.
जलबिन्दुज त्रि. (जलबिन्दु+जन्+ड) नi liमाथी. जलपष्प न. (जलजातं पष्पम) भगव३.
थना२. जलपूर पुं. (जलस्य पूरः) एन. समूह, पार्नु
जलबिन्दुजा स्रो. (जल बिन्दुज+टाप्) . तनी
साउ२. जलपृष्ठजा स्त्री. (जलस्य पृष्ठे उपरि जायते जन्+ड)
जलबिम्ब पुं., जलबुद्बुद न. (जलस्य बिम्ब इव/ शेवाण.
जलस्य बुबुदम्) नो ५२५ोटो -यः करोति स जलप्रदान न. (जलस्य प्रदानम्) ५. मा५j, प्रेत
वै मूढो जलबुबुदसंनिभे- शुद्धितत्त्वम् । વગેરેને ઉદ્દેશીને જળ આપવું તે.
जलबिल्व पुं. (जलप्रधानो बिल्वः, बिल्व इव वा) जलप्रदानिक न. 'भाभारत'न स्त्रीयान्तात. मे.
२यो, नान ४ाशय. 21 पर्व - जलप्रदानिकं पवे स्त्रीविलापस्ततः परम् ।
-जलब्राह्मी स्त्री. (जले ब्राह्मीव) तन ,
હિલમોચિકા નામે વનસ્પતિ. जलप्रपा स्त्री. (जलस्य जलप्रदानार्थे प्रपा) पानी
जलभू पुं. (जल+भू+क्विप्) मेघ, भे. तर्नु पूर, - ५.२.. जलप्रभ पुं. (जे. प्रा. को.) उत्त२. त२३धिमार
सपिप्पली-२तवेलियो, नागरमोथ. (स्त्री. जलधारा
भूः) ४सना ॥धा२ ३५. भीन, (त्रि. जले भवतीति) જાતિના ભવનપતિ દેવતાનો ઈંદ્ર, જલકાન્ત તથા
પાણીમાં ઉત્પન્ન થનાર. જલપ્રભ ઈદ્રના ચોથા લોકપાળનું નામ. '
जलभृत् पुं. (जलं बिभर्ति भृ+क्विप्) भेध, मेड जलप्रवेश, जलप्रस्कन्द, जलप्रस्कन्दन न. (जै. प्रा.
तन, अपूर. (त्रि.) ने घा२५॥ 30 रामनार को.) मी . भरी ४ ते, अशानम२ नो
घt. 5 4.5t२.
जलमक्षिका स्त्री. (जलजाता मक्षिका) 10. भी .. जलप्रान्त पुं. (जलस्य प्रान्तः) 4.0-1. सभीपर्नु स्थान. |
जलमण्डुक न. (जले मण्डुकमिव) जलददुर श६ जलप्राय न. (जलस्य प्रायो बाहुल्यं यत्र) पुष्ठ ।
मा. सवाणा प्रदेश, मनू५ प्रशि- जलप्रायमनूपं स्यात्- जलमद्गु पुं. (जले मद्गुरिव निरन्तरमज्जनोन्मज्जनअमर० ।
कारित्वात्) ५७नु मे तनुं पक्षी, ४॥४ी. जलप्रिय पुं. (जलं प्रियं यस्य) यात ५क्षी, भ७j, | जलमधूक पुं. (जलसनिकृष्टजातो मधूकः) मछुडी(त्रि.) ने पाए प्रिय डोय ते.
५.४010. सभी५. थयेटर मी - मधूकपुष्पं मधुरं शोतलं जलप्रिया स्त्रो. यात ५क्षिी .
गुरुर्ब्रहणम्-भावप्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org