________________
भोलि-भ्रकुंश शब्दरत्नमहोदधिः।
१६४१ भोलि पुं. (भा+उलि) 2.
भौरिक्यादि (पु.) पाणिनिय व्या.२४ प्रसिद्ध मे. भोस् अव्य. (भाति, भा+बाहु. डोसि) संबोधनना श०६ गए. स च-भौरिकि, भौलिकि, चीपयत, चैटयत, પ્રશ્નના અર્થમાં વપરાતો અવ્યય.
__काणेय, वाणिजक, बालिकाज्य, सैकयत, वैकयत । भौजीय त्रि. (भोजदेशे भवः छ) मो०४ देशमा थना२. भौलिक पुं. (भौरिकि+वा रस्य ल:) भूमि षिनी पुत्र. भौट्ट पुं. (भोट+अण् पृषो.) तिand-
तितनो. | भौलिक्या स्री. (भूरिकर्षरपत्यं ष्यङ्+टाप् रस्य ल:) રહેવાસી.
ભૂલિક ઋષિની પુત્રી. भौत पुं. (भूतानि प्राणिनोऽधिकृत्य प्रवृत्तः अण्) हेवनी | भौलिङ्ग पुं. (भूलिङ्गस्य खगभेदस्यापत्यं अण्) भूसिंग पूरी लामा (पुं. भूतानी प्रणिनो देवताऽस्य अण) पक्षीनु अय्यु-२. स्थे ४२वान पांय यमनी में At. (त्रि.
भौलिङ्गी स्त्री. (भौलिङ्ग+स्त्रियां ङीष्) भूदि पक्षान भूतस्येदं, भूत+अण्) भूत. संoil, ugly, usa अय्यु-भाहा. संबंधी.
भौवादिक पुं. (भ्वादौ गणे पठितः ठक् वात्पूर्व ऐच्) भौतक (पुं. (भूत+ठक्) मावि, भोती.
ગ્વાદિગણનો ધાતુ. भौतिक त्रि. (भूतानि पृथिव्यादीनि पिशाचान् वा अधिकृत्य
भ्यस् (भ्वा. आ. अ. सेट-भ्यसत) मय पामयी, जी. जातानि ठक्) भूतना अधिरे थयेर भौति: -
भ्यसने (अव्य.) उत्तर ६२. पिण्डेष्वनास्था खलु भौतिकेषु -रघु० २१५७। पिशाय
भ्रंश (दिवा. आ. अ. सेट-भ्रंश्यते/दिवा पर. अ. सेट વગેરેથી પેદા થયેલ ઉપદ્રવ-વ્યાધિ વગેરે.
भ्रश्यति) नीये. ५3j. प्र+भ्रंश-भ्रंशते, भ्रंश्यति=24.3j, भौत्य पुं. (भूतेरपत्यं बा० यक्) यौहमा भनु.
सपस -प्रभ्रश्यमानाभरणप्रसूनाम्-रघु० १४।५४ । भौम पुं. (भूमेरपत्यं भूमि+अण्) न२.७१सु.२, मं AS.
-हस्ताद् भ्रष्टमिदं बिसाभरणम्-शकुं.० ३।२६ । यूथाद् (त्रि. भूमेरिदं, भूमि+अण) पृथ्वीनु, पृथ्वी संबन्धी,
भ्रष्टः हितो ०४। वयित. थ, मोहे - दौ3 -भोमो मुनेः स्थानपरिग्रहोऽयम्-रघु० १३।३६ ।
बभ्रंशेऽसौधृतस्ततः-भट्टि० १४।७१ । जी. ४, नसी. (त्रि. भूम्यामिति, भूमि+ अण) पृथ्वीमा व्या५.5.
४ -सङ्ग्रामाद् बभ्रंशुः केचित्-भट्टि० १४ ११०५। (पुं. भूमि+अण) ति Auzो वनस्पति, में तनो
भ्रंश पुं. (भ्रंश+भावे घञ्) नीये ५७, व्यसन, ક્ષાર, અમ્બર નામે સુગંધી દ્રવ્ય.
6याभाथी नाये सावं, अधोपात- सेहेऽस्य न भौमन पं. (भूम्नोऽपत्यं अण, मन्नन्तत्वात न टिलोपः) દેવોનો શિલ્પી વિશ્વકર્મા દેવ.
भ्रंशमतो न लोभात्-रघु० १६१७४। - कनकवलय
भ्रंशरिक्तप्रकोष्ठ: -मेघ० २। स्मृतिभ्रंशाद् बुद्धिनाशःभौमरत्न न. (भोमं च तत् रत्नं च) ५२वाणु.
भग० २६३। भौमवार, भौमवासर पुं. (भोमस्वामिको वारः/भोमपतिको
भ्रंशकला (स्त्री.) डिंसा. वासरः) भंगणवार. भौमिक, भौम्य त्रि. (भूमौ तिष्ठति अधिकरोति वा
| भ्रंशथु पुं. (भ्रंश्+अथुच्) पानस, busनो -हुमो
___-प्रभ्रंशथु श६. ठक्/यत् वा) पृथ्व. 6५२ २उन॥२, भूमिनो भबि.50. भौमी स्त्री. (भूम्यां जाता, भूमि+अण्+त्रियां ङीष्)
भ्रंश(स)न त्रि. (भ्रंश्+ल्युट) नीये. ३४२, ५७j, सीता हेवी.
वयित २३, पोहे. भौरिक त्रि. (भूरि स्वर्णमधिकरोति, ठक्) २४ीय
भ्रंशित त्रि. (भ्रंश्+णिनि) नये. ५.उन॥२, ७५ थाना२,
(25नार, नष्ट थनार. કોશ અધિકારી સુવાધ્યક્ષ, કોષાધ્યક્ષ. भौरिकि पुं. (भूरिकस्यरपत्यमिञ्) (भू२ि४ ऋषिनी
भ्रंशकलाकृत्य अव्य. (भ्रंशकला+कृ+ ल्यप् तुक्) हिंसा पुत्र.
शन. भौरिक्या स्त्री. (भूरिकस्यर्षेरपत्यं स्त्रियां ष्यङ्+टाप्)
भ्रकुंश पुं. (ध्रुवा कुंशा इङ्गितज्ञापनं यस्य उकारस्यात्वम्) ભૂરિક ઋષિની પુત્રી.
નાટકમાં સ્ત્રીવેશધારી નાટકિયો.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org