________________
१६१८
भावक पुं. ( भाव + स्वार्थे क) भाव २७६ दुखो मनोविद्वार (त्रि. भू- भावि वा ण्वुल) सत्ताश्रय, ઉત્પાદક, ઉત્પન્ન કરનાર. भावत त्रि. (भू+शतृ भवन् तस्येदं भवत् + अण्) ઉત્પન્ન થનાર સંબંધી, ઉત્પન્ન થના૨નું. भावत्क त्रि. ( भवतामयं भवत् + ठक् ) खापनु, सा संबंधी, तभा, तमारा संबंधी..
भावन न. ( भू+ णिच् + ल्युट् ) श्रे भतनुं इज, वासित द्रुवु, यिन्ता, भनन, ध्यान, विचार, धारणा - मधुरिपुरहमिति भावनशीला-गीत० ६ । पर्यासोयना, वैद्य प्रसिद्ध खेड औषधनो संस्कार. (पुं. भू+ णिच्+ल्यु) વિષ્ણુ, પેદા કરનારો પુરુષ.
भावना स्त्री. (भू+णिच् +युच्+टाप्) अनुभवथी थनार स्मृतिनुं द्वारा से संस्कार. (स्त्री. भू. चिन्तायाम्, युच्+टाप्) चिन्ता, मनन, ध्यान, वासित दु. (स्त्री. भू-मिश्रणे + भावे युच्+टाप्) निर्यास वगैरे साथै यूएद्रव्यने मिश्र ४२ द्रवेण यावन्मानेन चूर्णं सर्वं प्लुतं भवेत् । भावनायाः प्रमाणस्तु चूर्णे प्रोक्तं भिषग्वरैः ' भा० प्र० | डल्पना. भावबोधक पुं. ( भावस्य रत्यादेर्बोधकः अनुमापकः ) હૃદયના ભાવને જણાવનાર ચેષ્ટા (કટાક્ષ ઇશારો). भावयत् त्रि. (भू+ णिच् + शतृ) पना र यिन्तामनन વગેરે કરતું.
शब्दरत्नमहोदधिः ।
भावयू त्रि. (भावमिच्छति, भाव+क्यच् उन् वेदे नि.) ભાવની ઇચ્છા ક૨ના૨.
भाववत् त्रि. ( भाव + रसा. मतुप् मस्य वः) लाववाणुं. भावविकार पुं. (भावस्य विकारः ) या सायायें ऐसा
ઉત્પત્તિવાળા પદાર્થના જન્માદિ છ ધર્મ.
भाववृत्त पुं. (भावे वृत्तः प्रवृत्तः यद्वा भावो वृत्तो जातो यस्मात्) सृष्टि ४२नार ब्रह्मा.
भावशबलत्व न. (भावानां शबलत्वं मिश्रितत्वम्) भावोनुं સેળભેળપણું.
भावशान्ति स्त्री. ( भावस्य शान्तिः) मनोविझरनी शान्ति. भावाट पुं. (भावं भावेन वा अटति, अट्+अण् अच्
वा) भाव, साधु, अभी, नट. (पुं. अट्+घञ्, भावस्य आट) लावप्राप्ति.
भावानुग त्रि. (भावं पदार्थमाशयं वानुगच्छति, गम् +ड) અભિપ્રાયને અનુસરનાર, ભાવને અનુસરનાર. भावानुगा स्त्री. (भावं मूर्त्तपदार्थमनुगच्छति, अनु + गम् + इ + टाप्) छाया, छांयडी.
Jain Education International
[भावक - भाष्
भावाभास पुं. (भावस्य आभासः) हृध्यमां भावनो आलास.
भावार्थ पुं. (भावस्य अर्थः) तात्पर्यार्थ नियोउ. भावालीना स्त्री. (भावे पदार्थे आलीना) छाया, छांयो. भावाव (त्रि.) स्नेडवाणुं, घ्यावा. भाविक त्रि. ( भावेन निर्वृत्तम् ठक्) भावसाध्य पदार्थ, रसिङ, स्वाभावि, श्रद्धावाणु, (त्रि भाव + टक्) ते नामे खेड अथवा२- प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः, तद् भाविकम् - काव्य० १० । भावित त्रि. (चु. भू-शुद्धौ चिन्तायां मिश्रणे वा कर्मणि क्त) वासित, प्राप्त, शुद्ध, यिन्तवेव- भावितविषवेगविक्रिय:- दश० । मिश्र उरेस, वैद्य मांडलेस निर्यास વગેરેથી મિશ્ર કરેલ ચૂર્ણ વગેરે, બીજગણિતમાં કહેલ અવ્યક્ત અનેક વર્ગના સમીકરણથી વ્યક્તિકરણ. (न. भू+क्त) शुद्ध, चिन्ता, मनन, मिश्र ४२. भावितवत् त्रि. (भावित + अस्त्यर्थे मतुप् मस्य वः)
शुद्ध यिन्ता-मनन ४२नार, मिश्र ४२नार. भावित्र न (भू+ सत्तायां + णि + त्रन्) स्वर्ग, मृत्यु खने પાતાળ એ ત્રણ લોક.
भाविन् त्रि. (भू-गम्या. भविष्यति णिनि) भविष्य
पछार्थ, डोनार-थनार- लोकेन भावी पितुरेव तुल्यःरघु० १८ । ३८ । - ' भाविनि भूतवदुपचारः ' -न्यायः । भाविनी स्त्री. ( भावो रत्यादिभावः सात्त्विकभावो
वाऽस्त्यस्य बाहुल्यार्थे इनि + ङीप् ) जडुभाववाणी स्त्री, हरडोई स्त्री, ते नामे खेड गन्धर्व न्या. भावुक न. (भू+ उकञ् ) मंगल, उल्याए (त्रि. भू+कर्त्तरि जुक्) भांगलि स एतु वो दुश्व्यवनो भावुकानां परम्पराम् काव्य० ७ । इत्याशवाणुं, भावनावाणुं. (पुं. भू+उकञ्) समृद्ध, प्रसन्न, मंगलमय, गुणग्राही. नाटडनी भाषाभां-अनेवी, प्रेम, प्रायमरी भाषा. भावोदय पुं. ( भावस्य उदयः) मनोविहारनो अध्य. भाव्य त्रि. (भू+आवश्यके भावे ण्यत् / भव्य+स्वार्थे
अण्) अवश्य होवा सायड - किं तैर्भाव्यं मम सुदिवसैः - भर्तृ. ३।४ । अवश्य थनार भाष (भ्वा. आत्म. द्विक. सेट् भाषते, परि + भाष् परिभाषते) जोस, हेवुं त्वयैकमीशं प्रति साधु भाषितम्- कुमा० ५।८१। शास्त्रहारनो संकेत, बहुधा द्विर्भ- भीतां प्रियामेत्य बचो बभाषे रघु० ७६६ । आखण्डल: काममिदं बभाषे - कुमा० ३ | ११ | - क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतैव- रघु० २। ५१ । अनु + भाष् - जोसवु,
For Private & Personal Use Only
www.jainelibrary.org