________________
१६०६
કે
भद्रपीठ पुं. न. ( भद्रार्थ पीठ: पीठम् वा) राम हेव વગેરેના અભિષેક માટેનો પાટલો-આસન.
शब्दरत्नमहोदधिः ।
भद्रबलन पुं. (भद्रं बलनं बलमस्य) जणराम. भद्रबला स्त्री. (भद्राय बर्लात चलति, बल्+अच्+टाप्) गंधिका वनस्पति, माधवी सता, जसा वनस्पति. भद्रभीमा (स्त्री.) ४श्यपनी पत्नी - खेड छक्षनी न्या. भद्रमल्लिका स्त्री. भद्रवर्मन् पुं. (भद्रा चासौ मल्लिका च/ भद्रं वृणाति, वृ+मनिन्) નવમલ્લિકા લતાजटभोगरी..
भद्रमुख त्रि. (भद्रं मुखं तद्व्यापारोऽस्य ) सारं जोसनार, भांगलिक जोसनार, सारा भुजवानी. भद्रमुञ्ज पुं. (भद्रो मुञ्ज इति) खेड भतनुं भुंभ घास. भद्रमुस्तक पुं., भद्रमुस्ता स्त्री. (भद्रश्चासौ मुस्तकश्च / भद्रा चासौ मुस्ता च) नागरमोथ भद्ररथ पुं. (भद्रो रथो यस्य) क्षेयुवंशमां पेछा थयेलो હર્લંગ રાજાનો પુત્ર.
भद्ररेणु पुं. (भद्राः रेणवोऽस्य) इन्द्रनी भैरावत हाथी. भद्ररोहिणी स्त्री. (भद्रार्थं रोहति, रुह् + णिनि + ङीप् ) उडु.
भद्रलता स्त्री. ( भद्रा चासौ लता च) हजहर, खेड જાતનો મોગરો.
भद्रवती स्त्री. (भद्राणि पर्णानि सन्त्यस्याः मतुप् मस्य वः
ङीप् ) गांभारी वनस्पति, भरतनी खेड अन्या -श्री कृष्णस्य नाग्नजितीगर्भजाता कन्या महा० ४।२४ । १८ । भद्रवल्लिका, भद्रवल्ली स्त्री. (भद्रा चासौ बल्लिका/
भद्रा चासौ वल्लीच) अनन्त भूजनो वेलो- गोपवल्ली. भद्रविराज् (पुं.) ते नाभे खेड अर्धसमवृत्त छन्- 'ओजे
तपरी जरी गुरुश्चैन् म्सौ जगौ भद्रविराट्' - वृत्तरत्नाकरे । भद्रशर्मन् त्रि. (भद्रं शर्म सुखं यस्य) पुत्र वगेरेना
खानंध्वाणु, सुजी.
भद्रशाख पुं. (भद्राः शाखाः सहायाः यस्य) अर्ति स्वाभी. भद्रशिफा स्त्री. ( भद्रा शिफा यस्याः ) उज६२. भद्रश्रय न., भद्रश्री, भद्राश्रय पुं. (भद्राय श्रीयते, श्रि+कर्मणि अच् / भद्रा श्रीर्यस्य / भद्रस्य आश्रयः) यंहन वृक्ष, घोणुं यंधन.
भद्रश्रवस् (पुं.) धर्मनी खेड पुत्र. भद्रश्रेण्य (पुं.) द्विवोद्दासनी जगाउ थयेलो ते नामनो झाशीनो रा.
भद्रसरस् न. (भद्रं च तत् सरश्च ) सुपार्श्व पर्वत उपर આવેલું એક સરોવર.
Jain Education International
[ भद्रपीठ-भद्रोदनी
भद्रसालवन न. (भद्रसालस्य वनम् ) भेरु पर्वतनी તળેટીમાં આવેલું એક વન.
भद्रसेन पुं. (भद्रा सेना यस्य) हेवडीभां थयेस वसुद्देवनो એક પુત્ર, કુન્તિદેશના રાજાનો એક પુત્ર. भद्रसोमा स्त्री. (भद्रः सोम इव द्रवोऽस्याः) गंगा नाभे खेड नही.
भद्रहंस (पुं.) नागरमोथ
भद्रा स्त्री. (भद्र + अजादि टाप्) ते नामनी खेड नही, ભદ્રાતિથિ-બીજ-સાતમ-બારસ, જ્યોતિષ પ્રસિદ્ધ સાતમું ४२श, वैश्ववनी पत्नी, यन्द्रनी पुत्री - उतथ्यनी पत्नी, રૌદ્રાશ્વની એક કન્યા, કાયફળ, જૈન દેવી, વેખંડ वनस्पति, धोणी घो, जसा वनस्पति, नागरवेस, કાળો ઉંબરો, કાળી ઉપલસરી, ચાંદવેલ, શ્રીકૃષ્ણની जहेन.
भद्रकरण न. ( भद्र+डाच् + कृ + ल्युट् ) मुंडन. भद्राङ्ग पुं. (भद्रमङ्गमस्य ) जणराम. भद्रात्मज पुं. (भद्रः हितकर आत्मज इव रक्षाकरत्वात्)
तरवार
भद्रारक (पुं.) ते नामे खेड देशविशेष. भद्रालपत्रिका, भद्राली स्त्री. (भद्राय अलति पर्याप्नोति,
अल् + अच्, भद्रालं पत्रं यस्याः, कप्+टाप् इत्वम् / भद्रायाति पर्य्याप्नोति अच् गौरा. ङीष्) गंधाली वनस्पति.
भद्राली स्त्री. (भद्रायाः अलिः) मंगलनी श्रेणी, इत्याशनी परंपरा..
भद्रावती स्त्री. (भद्र + अस्त्यर्थे मतुप् मस्य वः ङीप् पूर्वदीर्घः) डायइजनुं आउ.
भद्राश्व पुं. (भद्राः अश्वाः यस्य) ते नाभे खेड राम, भद्राश्व खंडनी रहेवासी (न. भद्राः अश्वाः अत्र ) તે નામે એક દેશિવશેષ.
भद्रासन न. ( भद्राय लोकक्षेमायास्यतेऽत्र, आस् + आधारे
ल्युट्राभनुं खासन, हेवनुं खास. भद्रिका स्त्री. (भद्रा + स्वार्थे क ह्रस्वः टाप् अत इत्वम्) બીજ-સાતમ-બારસ એ તિથિ, જ્યોતિષ પ્રસિદ્ધ તે નામે એક દશા, નવ અક્ષરના ચરણવાળો એક છન્દ, અગિયાર અક્ષરના ચરણવાળો એક છન્દ. भद्रेश्वर पुं. (भद्रश्चासौ ईश्वरश्च) ते नामे खेड महादेव. भद्रेला स्त्री. (भद्रा चासौ एला च) मोटी खेसथी. भद्रोदनी स्त्री. (भद्रमुदनित्यनया, उद् + अन्+वा. घञर्थे क गौरा. ङीष्) जसा नाभे वनस्पति.
For Private & Personal Use Only
www.jainelibrary.org