________________
जनश्रुति-जनेष्ट शब्दरत्नमहोदधिः।
.८८५ जनश्रुति स्री. (जनेभ्यः श्रूयते श्रु+क्तिन्) सत्य 3 | जनि त्री. (जननमिति जन्+भावे इन्) उत्पत्ति -
असत्य को andl us उक्त, वहती- जायाजित बालभावाय वसुधां पक्षे पक्षेः जनिस्तव-हरिवंशेइति रूढा जनश्रुतिमें यशो भवतु-आर्यास० ३६५ । २०८१४०। प्राहुभव. (जायते गर्भोऽस्याम् जन्+इ जनस् स्त्री. द्वि. व. (जनयतः जन्+णिच्+असुन्) वा) स्त्री, पत्नी, वड, भात, Aur, ते. नामनी मेड
धावाभूमि-24031-पृथ्वी. (न.) मृत्युदो, सात. ઔષધિ, પદ્માવતી નામે એક સુગંધી દ્રવ્ય. લોકમાંનો એક લોક.
जनिक त्रि. (जन्+णिच्+ण्वुल्) ५६८ ४२२, उत्पन जनस्थान न. १७२५५ -तेन तत्रैव वसता २नार.
जनस्थाननिवासिनी । विरूपिता शूर्पणखा राक्षसी | जनिका स्त्री. (जनिक+टाप्) ६८ ४२नार, स्त्री, भाता. कामरूपिणी ।। -रामा० ११।४६। १७७८२५यनी जनित त्रि. (जन्+णिच्+क्त) हा ४३८, सत्यन रेख पासेनु नाश क्षेत्र. (न. जनानां स्थानम्) भाएसोनू -सेनाचरी भवदिभाननवारिवासेन यस्य जनिता सुरभी स्थान.
रणश्रीः-नैषधे । जना स्त्री. (जननमिति जन्+अङ्) 6त्पत्ति, म. | जनितव्य त्रि. (जन्+तव्यच्) 64न थवा योग्य. जनातिग त्रि. (जनमतीत्य गच्छति अति+गम्+ड) जनितृ पुं. (जन्+तृच्) पिता, ॥५. (त्रि.) उत्पन - alsतात, सौ.
२॥२ -जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतःजनाधिनाथ, जनाधिप पुं. (जनानामधिनाथः । जनाना- पञ्च० १।९।
मधिपः) elsनो पि५-२%, विष्ण. जनित्री स्त्री. (जनितृ + ङीष्) भाता, - धात्री स्थात्री जनान्त पुं. (जनस्य प्रदेशस्यान्तः) नसभा५, ४नमयाहा, __ जनित्री प्रकृतिमविकृति विश्वशक्ति विधात्रीम्हेश.
___ शङ्करकृतविष्णुस्तोत्रे । जनान्तिक न. (जनस्य अन्तिकम्) प्र.52 53, । जनित्व पुं. (जायतेऽस्मात् जन्+इत्वन्) पिता, मा५.
L६, (न125wi) अधानसभणे. तेभ जनित्वन न. (जन्+भावे इत्वन) 8न्म, उत्पन्न थ. ते. समश्य 5थन, भासनी. पासे -अन्योन्यामन्त्रणं | जनित्वा स्त्री. (जायतेऽस्याः जन्+इत्वन्+टाप्) माता
यत् स्यात् जनान्ते तज्जनान्तिकम्-सा० द० ४२५ । मा. जनार्दन पं. (जनरर्यते याच्यते पुरुषार्थलाभाय अर्द+ | जनिनीलिका स्त्री. (जन्या नीलिका) भडानाला नमन
ल्युट) परमेश्वर -आरोग्यं भास्करादिच्छेद् वृक्ष. धनमिच्छेद्धुताशनात् । ज्ञानं च शङ्करादिच्छेन्मुक्ति- । जनिमत् त्रि. (जनिर्जन्माऽस्त्यस्य मतुप) ४न्मवाणु. मिच्छेज्जनार्दनात् ।। - कर्णलोचने । वि, u40. (पुं.) स्त्री , पत्नीauni, पुरुष. नामे शिविशेष. - आसत्तिमासाद्य जनार्दनस्य . जनिमन् पुं. (जन्+भावे मनिन्) ४न्म, लत्पत्ति. शिशु० । (त्रि. जनानर्दति हिनस्ति) भासने पीउनार.. जनिष्य, जनिष्यमाण त्रि. (जन्+भविष्यति स्य) उत्पन्न जनार्दनकर पुं. (जनार्दनश्चासौ करः) यावरो, मे. थनार, भविष्यमा पहा थनार. २ न. २१४ीय. ४२.
जनी स्त्री. (जायते सन्ततिर्यस्यामिति) जनि २०६ तुझी. जनार्दनभट्ट पुं. 'Qu२शत: नामनाथन २ययिता जनीन त्रि. (जन्+ख) योग्य, वाय, अनुग. से दि.
जनु, जनू स्त्री. (जन्यते इति जन्+3/जन्+ऊङ् जनाशन पुं. (जनानश्राति अश्+ल्युट) 4. (त्रि.) न्म, लत्पत्ति -धिग् वारिधीनां जनुः-भामि० ११६
मनुष्यने पान॥२. (न. जनानामशनम्) मनुष्यतुं भक्ष:- ___ -जनुः सर्वश्लाघ्यं जयति ललितोत्तंसभावतः . पो03.
भामि० २।५५ । (न. जन्यते इति जन्+उसि) जनुस् जनाश्रय पुं. (जनानां लोकानामाश्रयः) भ७५, भांडवो. ___-जनुषान्धः पुं. ४न्मथी. winो. जनासाह त्रि. (जनान् सहते सह+ण्वि पूर्वदीर्घः) | जनेष्ट त्रि. (जनानामिष्टः) योप्रिय, भासामे या સહન કરનારા.
. (पुं. जनानामिष्टः) मु॥२ वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org