________________
बालहस्त-बालेयशाक शब्दरत्नमहोदधिः।
१५८१ बालहस्त पुं. (बालाः केशा हस्त इव यत्र) पशुमोनु । वा अधमे धर्ममानिनः-भाग० ४।१४।२३। (न. बालाः पूं. (पुं. बालानां हस्तः समूहः संघाथे नि.) सन्त्यस्य, इनि बाली मूर्द्धा शेतेऽत्र शी+बा. आधारे शसमूह.
ड) मोशी.. बाला स्त्री. (बालाः केशाकाराः पदार्थाः सन्त्यस्य अच्) | बालिशता स्री., बालिशत्व न. (बालिशस्य भावः
नाणिये२, ४५६२, घोगी दूध, ई. मेध्य, Suययी, तल्+टाप्-त्व) भूv५j, Insuj. सुगन्धा , धीर, वनस्पति. लष्ठ, stu | बालिहन्, बालिहन्तृ पुं. (बालिं बालिनं हन्ति हन्+टक्/ जीजीटी (स्री. बाल+ स्त्रियां टाप) सोज. वर्षनी बालिं हन्ति, हन्+ तृच्) श्रीरामयंद्र. युवती स्त्री -जाने तपसो वीर्य सा बाला परवतीति । बालीश (पुं.) भूत्रकृच्छ्नो रो मे विदितम्-शकु० ३१। -इयं बाला मां | बालु, बालुक पुं. (बल+उण् / बालु+स्वार्थे कप्रत्ययः) प्रत्यनवरतमिन्दीवरदलप्रभाचोरं चक्षुः क्षिपति-भर्तृ० में तनु, सुगंधी द्रव्य. (न. बाल+उक) ५il, ३।६७। -गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु
मलj बालाम्-मेघ० ८३ । नाम., उन्या, में वर्ष नी. य,
बालुका स्त्री. (बालु+संज्ञायां क+स्त्रियां टाप्) ३८, દેવીની એક મૂર્તિ.
___51531, 3पूर, भे तर्नु यन्त्र.. बालाकि पुं. (बलाकायाः अपत्य बा. इञ्) ते ना.
बालुकागड पुं. बालुकायाः गडति क्षरति गड्+अच्) એક ઋષિ.
એક જાતનું માછલું बालाक्षी स्त्री. (बालाः केशा इवाक्षितुल्यं पुष्पमस्याः
बालुकात्मिका स्री. (बालुकावदात्मा स्वरूपो यस्याः षच् समा. स्त्रियां ङीष्) शपुष्पानु जाउ.
___ कन्+टाप् इत्वम्) सा5२. बालातप पुं. (बालश्चासौ आतपश्च) जगता सूर्यना
बालुकाप्रभा स्त्री. (बालुकानां प्रभा बाहुल्यं यस्याम्) ताप-त33.
જેનમત પ્રમાણે ત્રીજી નરકવિશેષ. बालापत्य न. (बालं च तत् अपत्यं च) नानु, छो. बालायनि पु. (बालाया अपत्यं तिका. फिञ्) uml
बालुकायन्त्र न. (बालुकाया यन्त्रम्) औषयन us
भाटेर्नु .5 यन्त्र- भाण्डे वितस्तिगम्भीरे मध्ये સોળ વર્ષની સ્ત્રીનો પુત્ર. बालार्क पुं. (बालश्चासौ अर्कश्च) नको. लागतो. सूर्य -
निहितकुपके । कूपिकाकण्ठपर्यन्तं बालुकाभिश्च रक्तवस्त्रपरिधानां बालार्कसदृशीं तनूम्-विश्वसारे ।
पूरिते ।। भेषजं कूपिकासंस्थं वह्निना यत्र पच्यते । बालि, बालिन् पुं. (बाले केशे जातः इञ्/बाल:
बालुकायन्त्रमेतद्धि यन्त्रतन्त्रबुधैः स्मृतम्-भावप्र० । उत्पत्तिस्थानत्वेन विद्यतेऽस्य+इनि) ते. नामे
बालुकास्वेद पुं. (बालुकाभिर्विहितः स्वेदः) dudel વાનર-વાલી, આ વાલીને શ્રી રામચંદ્ર હણ્યો હતો.
રેતીથી પરસેવો લાવવો તે. बालिका स्त्री. (बाला एव, स्वार्थे कन्+टाप् अत
बालकी, बालुङ्की, बालुङ्गिका स्त्री. (बलति बालयति ___ इत्वम्) बाला श६ मी., वेणु, रेती..
वा, बल+उक+ङीष्/बल-प्राणने+उक +गौरा ङीष बालिखिल्य (पुं. ब.) तुनी संतति नामस्वीथी.
। मुम्) मे तन 35-31. ઉત્પન્ન થયેલ ૬૦ હજાર મુનિઓ.
बालूक पं. (बल्+णिच्+ऊक) मे तन, २. बालिनी (स्त्री.) अश्विनी नक्षत्र..
बालेय पुं. (बलेरपत्यं बलये हितं वा ढक्) गधेडीबालिमन् पुं., बाल्य न. (बाल+अस्त्यर्थे इमनिच/ एकच्छागं द्विबालेयं त्रिगवं पञ्चमाहिषम् । षडश्वं बालस्य भावः कर्म वा ष्यञ्) ५९l, 48५j.
सप्तमातङ्गं गृहं यक्षाशु शोषय-मार्कण्डेये ५०।८५ । -बाल्यात् परामिव दशां मदनऽध्युवास-रघु० ५।६३। તે નામે એક દૈત્ય, એક જાતનો મૂળો, અંગારવલ્લી पार्नु राम, सीपवर्ष सुधीनी. सवस्था -आषोडशाद्
नामे. वनस्पति. (त्रि. बालाय हितं ढक्) .5 भवेद् बाल:-नारदः ।
ફાયદાનું, બાલકને ઉપયોગી. बालिश त्रि. (बाड्-इन् बाडिं वृद्धि श्यति, शो+क | बालेयशाक पुं. (बालेयश्चासौ शाकश्च) मे तनु
डस्य ल:) भू, माण, जय्युं -बालिशा बत यूयं शा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org