________________
१५७३
गगा.
बहुगुण-बहुपत्रिका
शब्दरत्नमहोदधिः। बहुगुण त्रि. (बहवः गुणा यस्मिन्) ॥ वाणु, | बहुदक्षिण त्रि. (बहवः दक्षिणाः यस्य) घ0. Eaudij, भनेवारनु, तात .
અતિશય દક્ષિણાવાળું. बहुग्रन्थि पु. (बहवो ग्रन्थयो यस्मिन्) diस, शेवट. | बहुदण्डिक, बहुदण्डिन् त्रि. (बहवो दण्डाः सन्त्यस्य बहुच्छिन्न त्रि. (बहु यथास्यात्तथा च्छिद्यते स्म, छिद्+क्त बहुदण्ड+ठन्/बहुदण्ड+ अस्त्यर्थे इनि) घl _तस्य दस्य च नः) भने 540२ प.j, प. प.ल. દંડધારીઓવાળું. बहुच्छिन्ना स्त्री. (बहुच्छिन्न+स्रियां टाप्) मे तनी. बहुदल पुं. (बहूनि दलान्यस्य) मे. तर्नु अना४.
(त्रि. बहुनि दलानि यस्य) घi vibsiall. बहुतन्त्रि त्रि. (बहवस्तन्त्रयो यस्य) घ0.
नमोवाणु. बहुदला स्त्री. (बहूनि दलानि यस्याम्) मे तनु पए तरवाणु- 'विभज्य नक्तं दिवमस्ततन्त्रिणा'- __ ५४वान. इति किराते हुस्वेकारान्ततन्त्रिशब्दस्य प्रयोगदर्शनात् ।
बहुदुग्ध पुं. (बहूनि दुग्धानीव चूर्णानि शुभ्रवर्णत्वात् बहुतन्त्री, बहुतन्त्रीक त्रि. (बहवः तन्त्रयो यस्मिन्/ | यस्य) घ6. बहुतन्त्री+स्वार्थे कन्) घu u२वाणु मे वाहित्र
बहुदुग्धा स्री. (बहु दुग्धं यस्याम्) पुष्ठ दूधवाणी वाध.
गाय. बहुतम, बहुतर त्रि. (बहु+अतिशये तमप्/बहु+अतिशये
बहुदुग्धिका स्त्री. (बहुदुग्धा+स्वार्थे क+टाप् अत इत्वम्) तरप्) अतिशय-घ,अपेक्षा बहु.
થોરનું ઝાડ. बहुतरकणिश पुं. (बहुतराणि कणिशानि धान्यशीर्षाणि
बहुदृष्ट त्रि. (बहु दृष्टं येन) ugl .येस. होय. त, यस्य) .5 तर्नु धान्य.
અતિશય જોયેલ, ઘણીવાર જોયેલ. बहुतस् अव्य. (बहुभ्य इत्यथे, बहु+तसिल्) ५९.
बहुदेश्य त्रि. (बहुदेसिय, जै. प्रा.) थोई वधारे. पामेथी, महुथी.
बहुदोष त्रि. (बहवो दोषाः यस्मिन्) घोषवाणु. बहुता स्त्री.,
बहुधन त्रि. (बहु धनं यस्य) ५॥ धनवाणु, धनाढय.. बहुत्व न. (बहूनां भावः तल्+टाप्-त्व) बहुप,
बहुधा अव्य. (बहु+प्रकारे धाच्) बहु प्र.रेઘણાપણું.
बहुधाप्यागमैभिन्नाः-रघु० १०।२६। ५५u ., घj बहुतिक्त त्रि. (बहुश्चासौ तिक्तश्च) अत्यंत. j, पशु
शन- 'एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्' -
भग० ९।१५। ४ 53. बहुतिक्ता स्त्री. (बहु तिक्तो रसो यस्याः) भायी.
बहुधार न. त्रि. (बढ्यः धाराः यस्य) 4%8. (त्रि.)
ઘણી ધારવાળું. વનસ્પતિ, કાગડિયું. बहुतिथ त्रि. (बहूनां पूरणः, बहु+डठ् तिथुक् च)
बहुनट पुं. (बहुनड, जै. प्रा.) 12-1 मई सने वेश
धार ४२।२. भनेनी संध्यावाणु, पुष्ठ, घj -काले गते बहुतिथे
बहुनाडीक पुं. (बह्वयः नाड्यः यस्मिन् बहुनाडी+कप्) शकुं० ५।३। -तस्य भुवि बहुतिथास्तिथयः-किरा०
हवस, थांभतो. १२।२।
बहुनाद पुं. (बहुर्महान् नादः शब्दो यस्य) शं. बहुतृण न. (बहु तृणमिव) पहाटे प्राय: घासनी.
बहुपटु त्रि. (ईषदूनः पटुः) Au२ भोछु डोशियार જેવો હોય, મહત્ત્વ રહિત, તિરસ્કરણીય હોય .
(त्रि. बहु यथास्यात्तथा पटुः) 4. ४ छोशियार, निदर्शनमसाराणां लघुर्बहुतृणं नरः-शिशु० २।५०।
नई आयुं. बहुत्र अव्य. (बहु+सप्तम्यर्थे वल्) मने. Pl
बहुपत्र पुं. (बहूनि पत्राणि दलान्यस्य) हु.. (त्रि., हेश.twi, घuwi..
न. बहूनि पत्राणि यस्य) घi issiवाणु. (न.) बहुत्वक, बहुत्वच पुं. (बहुत्वगेव, बहुत्वच्+स्वार्थे मम धातु.
कन्/बहवः त्वचो यस्य) मो°५त्रनु साउ. बहुपत्रा स्रो. (बहुपत्र+ स्त्रियां टाप्) ५२५. पुष्प. बहुद त्रि. (बहून् ददाति, दा+क) मई मापनार, घj बहुपत्रिका स्त्री. (बहुपत्री+स्वार्थे क+टाप् ह्रस्वः) मोयहना२.
wil, मेथी, महाशतावरी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org