________________
फल्गुदा-फिरङ्ग
शब्दरत्नमहोदधिः।
१५५९
फल्गुदा स्त्री. (फल्गुरिति नाम ददाति धारयति, | फाण्ट न. (फण्+क्त निपातनात् साधुः) वैध प्रसिद्ध
दा+क+टाप्) गया तीर्थ पासेनी नही- तत्र देशे मे तनो 6tuो -फाण्ट मनायाससाध्यं गया नाम पुण्यदेशोऽतिविश्रुतः । नदी च फल्गुदा कषायविशेषः -सिद्धा० । -फाण्टचित्रास्त्रपाणयः-भट्टि०
नाम पितृणां स्वर्गदायिनी-बृहद्धर्मपुराणे ५६ अ० । ९।१७। -क्षिप्तोष्णतोये मृदितः फाण्ट इत्यभिधीयते. फल्गुन पुं. (फल्गुश्चूर्णभेदो नीयतेऽस्मिन्, नी+ड) अपि च- क्षुण्णद्रव्यपले सम्यक् जलमुष्णं विनिःक्षिपेत् ।
मास., मध्यम पांडव, मन. (त्रि. फल्गुन्यां पात्रे चतुःपलमिति ततस्तु स्रावयेज्जलम् । सोऽयं जातः, फल+उनन् गुगागमः) इगुनी नक्षत्रमा प.६. चूर्णद्रवः फाण्टो भिषग्भिरित्यभिधीयते-वैद्यकपरिभाषा । थये.
(त्रि.) अनायासे. ४२८.. फल्गुनाल पुं. (फल्गुनेन अलति, अल+अच्) फाण्ड (न.) 6४२, पेट, ह. भास.
फाल न. (फलाय शस्याय हितं अण फल्यते विदार्य्यते फल्गुनी स्त्री. (फल+ उनन् गुक् च ङीष्) पूवानी . भूमिरनेन घञ्, फलस्य विकारः वा अण्) डना
તથા ઉત્તરા ફાલ્યુની નક્ષત્ર, કાળા ઉમ્બરાનું ઝાડ. सभामा २3. सी.-- आयसं द्वादशपलघटितं फल्गुमित्र, फल्गुरक्षित पुं. (जै. प्रा. फग्गुमित्त/जै. फालमुच्यते-बृहस्पतिः । ४५सर्नु वस्त्र, तावेjsj __प्रा. फग्गुरक्खिय) मे. नामना छैन. भुनि.मी. ७२वानी में परीक्षu. (पुं. फालमस्त्यस्य अच् फलेषु फल्गुलुका (स्त्री.) त नामसदृश.
भवः अण् वा) माहेक, महेव, बारानुंजी४. फल्गुवाटिका, फल्गुवाटी स्त्री. (फल्गूनां वाटीव इवाथे फालकृष्ट त्रि. (फालेन कृष्टम्) suथी. मे 3८. कन्+टाप्/फल्गुनां वाटीव) मे. 'तनुं 6रान त.२. 3. 'काकोदुम्बरिका ।'
फाल्गुन पुं. (फलति निष्पादयतीति, फल+उनन् ततो फल्गुवृन्त, फल्गुवृन्तक पुं. (फल्गुवृन्त+स्वार्थे क) गुगागमः प्रज्ञा. अण्) शगुन महिनी, व. वर्ष, તે નામે એક ઔષધ.
५is. अर्जुन -उत्तराभ्यां फाल्गुनीभ्यां नक्षत्राभ्यामहं फल्गुवृन्ताक पुं. (फल्गुना रम्येण वृन्तेन आकायति, दिवा । जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः
आ+के+क) श्योन। वृक्ष-१२ऽसान 33. महा० । साहार्नु मा. फल्गूत्सव पुं. (फल्गूनामुत्सवः) 19. मलिनानी पूनमने. फाल्गुनप्रिय पुं. (फाल्गुनस्य प्रियः) , [. हिवसे. ४२वानी में उत्सव. -फल्गूत्सवं प्रकुर्वीत फाल्गुनानुज पुं. (फाल्गुनादनुजायते, अनु+जन् ड) पञ्चहानि व्यहाणि वा-दोलायात्रपद्धतिः । डोमि- वसन्त आण, यैत्र मलिनो, (पुं. द्वि. व.) ५५७३, डोदी.
नदि अने. सव. फल्य न. (फलाय हितम्, फल+यत्) पुष्य. फाल्गुनिक पुं. (फाल्गुनीनक्षत्रयुक्ता पौर्णमासी अस्मिन् फल्लकिन् पुं. (फल्लक: फलकः तदाकारोऽस्त्यस्य मासे ठक्) शरारा मलिनो. ___ इनि) मे तनुं मा.
फाल्गुनी स्त्री. (फल्गुनीभिर्युक्ता पौर्णमासी अण् ङीप्) फल्लफल (पुं.) सूपउना. पवन.
ફાગણ મહિનાની પૂનમ. फा त्रि. (फल+डा) वधारना२, वृद्धि ७२४२. (पं.) | फि (पं.) नि. वाय. पा५. 04-04- फिः कोपे निष्ण भाषा, संताप, वृद्धि, वाही, यढती. . फाश्च सन्तापे तथा निष्फलभाषणे-शब्दरत्नावली । फिः कोपे फाश्च सन्तापे तथा निष्फलभाषणे- | फिङ्गक पुं. (फिङ्ग इति शब्देन कायति शब्दायते, शब्दरत्नावली ।
कै+क) मे तनुं ५६, लिंग, धूभ्यार, भामरी फाटकी स्त्री. (स्फुट्+ण्वुल ङीष् पृषो. साधुः) 1250.
वगेरे. फाणि स्त्री..फाणित न. (फाणयतीति, फण गती+णिच | फिरङ पं. (फो पापे क्रोधे वा रङ्गः अनरागो यस्य)
इन्/फण गतौ+णिच्+क्त) ३५०, गोगनवि.२, A. न. २00- फिरङ्गसंज्ञके देशे बाहुल्येनैव ढीली गोण, शबीनो तो २स. - भक्ष्यान् यद् भवेत् । तस्मात् फिरङ्ग इत्युक्तो व्याधिया॑धिफाणितसंयुक्तान् दत्त्वा सौभाग्यमच्छति-महा० विशारदैः- मेरुतन्त्रे २३ प्रकाशे । ते नामे में. १३।६४।२३। ६६४थी. मिश्रित सायवो.
પ્લેચ્છ દેશ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org