________________
१५२८
शब्दरत्नमहोदधिः।
[प्रहिता-प्राकरणिक
प्रहिता स्त्री. (प्रहित+टाप) मे तनी वल. । प्रह्लनि, प्रह्लत्ति स्त्री., प्रह्लन, प्रह्लादित त्रि. (प्र+ह्लाद्+ प्रहीण त्रि. (प्रकर्षण” हीनः, प्र+हा+क्त) अत्यन्त क्तिन् ह्रस्वः) साह, ई. (त्रि. प्र+ह्लाद्+क्त
हीन, घj सोछु, त्यस, छोउस, नाश पामेस.. हस्वः/प्र+हलाद्+ इतच) मानहाभहा पाभां. (न.) प्रहाण श६ मो.
प्रह्लादन त्रि. (प्र+लाद्+कर्तरि ल्यु) ४.७८२४, प्रहीणजीवित त्रि. (प्रहीणं जीवितं यस्य) न पामेल भान..12.8.8भ- प्रहलादनाच्चन्द्रः । જિંદગીવાળું, મૃત્યુ પામેલ.
प्रह्व त्रि. (प्र+हा त्यागे वन् नि. आलोपः) नम्र- विनीत प्रहुत न. (प्र+हु+भावे क्त) भूतय, अत्यन्त-घu होम.
एष प्रह्वोऽस्मि भगवन् ! एषा विज्ञापना च नःप्रहत त्रि. (प्र+ह+कर्मणि क्त) प्रडा२ ७२८, मारे८..
महावीर० ११४७। भासत, हीन, विनीत, सुशील, (न. प्र+ह+भावे क्त) भा२, प्रा२. (पु.) ते. नामे
विनयी - प्रह्वेष्वनिर्बन्धरूपो हि सन्तः-रघु० १६८०। એક ઋષિ.
प्रतीभवन न. (प्रह्व+वि+भू+ल्युट) नम्र यां, भासत. प्रहष्ट त्रि. (प्र+हष्+क्त) ४६ पामेला, मान पामेला,
थ. ४२०, रामयित ४२. (न. प्र+ हृष्+क्त) ४र्ष,
प्रह्वीभाव पुं. (प्रब+च्चि+भू+घञ्) uम, नम त. मानं.
प्रतीभूत त्रि. (प्र+ह+च्चि+भू+कर्मणि क्त) नम थयेट, प्रहृष्टक पुं. (प्रहृष्ट+संज्ञायां कन्) गो.
भासत. थये. प्रहेणक (न.) में तनुं ५४ान, मिष्टान..
प्रबलीका, प्रह्वलिका स्री. (प्रवलिका पृषो.) प्रहेलिप्रहेलि, प्रहेलिका स्त्री. (प्र+हेल्+इन् संज्ञायां कन्+टाप्)
प्रहेलिका श०६ हुमो. ठेनो साथ नए0.शाय तेवो में प्रश्र- व्यक्तीकृत्य
प्रह्वाञ्जलि त्रि. (प्रह्वः अञ्जलिर्यत्र) नम्र सिवाणु, कमप्यर्थं स्वरूपार्थस्य गोपनम् । यत्र बाह्यन्तरावर्थो
નમ્રતાથી હાથ જેણે જોડેલા હોય તે. कथ्यते सा प्रहेलिका-विदग्धमुखमण्डनम् । मा
प्रह्वाय पुं. (प्र+वे+अच्) पोदाव, माड्वान. प्र.मि. आर्थी अने. शाब्दी मेम. प्र. छ. आर्थी
प्रा (अदा. पर. सक. अनिट् प्राति) भ.२, ५७८ ४२ k, 6८४२५!- तरुण्यालिङ्गितः कण्ठे नितम्बस्थल
पूर.
प्रांशु त्रि. (प्रकृष्टा अंशवोऽस्य) युं, उन्नत- 'प्रांशुलभ्ये माश्रितः । गुरूणां संनिधानेऽपि कः कूजति मुहुर्मुहुः
फले लोभादुबाहुरिव वामनः' -रघु० १३। (पुं.) मा आर्थी प्रडेलान वाक्छ- इषदूनजलपूर्णकुम्भः । शाब्दी नु, 61&२५।- सदारिमध्यापि न वैरियुक्ता
વૈવસ્વત મનુનો તે નામનો એક પુત્ર, વત્સપ્રી રાજાનો
તે નામનો એક પુત્ર. नितान्तरक्ताप्यसितैव नित्यम् । यथोक्तवादिन्यपि नैव
प्राक् अव्य. (पूर्व दिशामi-) ग्रामात् प्राक् पर्वतः । दूती का नाम कान्तेति निवेदयाशु -40 प्रदान. ४.
सुधी- प्राक् कडारात् । भ6- इति प्रागेव निर्दिष्टम्छ- सारिका । वि.सो प्रनि सो मार
मनु० १७१। पूर्व (प्राचि सप्तम्यर्थे असिः तस्य बताव्याछ- काव्यादर्श ३।९६-१२४।
लुक्) ५i (अपहनना साथे-) सकलानि निमित्तानि प्रहोषिन् त्रि. (प्र+हु+बा० इनि सुगागमश्च) अतिशय
प्राक् प्रभातात् ततो मम-भट्टि०८।१०। -प्राक् सृष्टे: હવન કરનાર, સારી રીતે હોમ કરનાર.
केवलात्मने -कमा० २।४। प्रथम -प्रमन्यवः प्रागपि प्रहा(ह्रा)द पुं. (प्रहा(ला)दते. प्र+हा(ला)द्-शब्दे
कौशलेन्द्रे-रघु० ७।३४। अच्/रलयोरैक्यम्) डि२५यशिपुनो मे पुत्र, ते
प्राक्चरणा स्त्री. (प्राक् चरणं यस्याम्) मे तनो नामे में. ना. (पुं. लाद्+भावे घञ्, हृद्+घञ् योनिरोग वा, प्रकृष्टः हादः रलयोरैक्यम्) अत्यन्त स-नह, प्राकट्य न. (प्रकटस्य भावः ष्यञ्) 4524j, प्रसिद्ध, मोटो सवा, अस्पष्ट श६.
विमla, usulशत २, पुण्यात. प्रह्लादन त्रि. (प्र+ह्लाद्+कर्तरि ल्यु) मा ६॥२४, प्राकर (पुं.) धुतिमत. २०%नो पुत्र. मुशा२४.
प्राकरणिक त्रि. (प्रकरणेन प्राप्तं ठक) ५७२४थी. प्रह्लादित त्रि. (प्र+ह्लाद्+कर्मणि क्त रलयोरैक्यम्)
વિચારણીય વિષયથી પ્રાપ્ત થયેલ, પ્રસ્તુત વિષય આનંદ પામેલ, હર્ષ પામેલ.
(આલંકારિકોએ પ્રાયઃ “ઉપમેય'ના અર્થમાં આ શબ્દનો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org