________________
१५२४
प्रसूत त्रि. ( प्र + सू+कर्मणि क्त) भरोद्धुं प्रसव रेसुं उत्पन्न थयेसुं, पेछा थयेयुं. (न. प्रसूयते, प्र+सू+क्त) ईल. प्रसूता, प्रसूतिका स्त्री. (प्र+सू+कर्मणि क्त+टाप्/ प्रसूतः सुतोऽस्त्यस्याः ठन्+टाप्) सुवावडी, भेট જણેલ છે તેવી સ્ત્રી.
शब्दरत्नमहोदधिः ।
प्रसूति स्त्री. (प्रसूयते, प्र + सू+क्तिन्) भगवु, पेश,
सुवाव- 'आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः । सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्' -शाकुन्तले । उत्पत्ति, छोरो डे छोडरी, भाता, अं. प्रसूतिज न. ( प्रसूतेरुद्भवमारभ्य जायते, जन्+ड) हु:.. (त्रि. प्रसूतेर्जायते, जन्+ड) प्रसवथी उत्पन्न थनार, સુવાવડથી થનાર.
प्रसून न. (प्र+सू+क्त, ओदित्वात् तस्य नः ) २५लतायां पूर्वनायां प्रसूनस्यागमः कुतः - उत्तर० ५|२०| -अवाकिरन् बाललताः प्रसूनैराचारलाजैरिव पौरकन्याःरघु० २।१० । इस (त्रि प्र+सू+क्त, तस्य नः) उत्पन्न थयेस, पेहा थयेस. प्रसूनक्लृप्ति स्त्री. (प्रसूनानां क्लृप्तिः) इज, सनी संपत्ति प्रसूनबाण, प्रसूनशर, प्रसूनेषु पुं. (प्रसूनं बाणो यस्य / प्रसूनानि शराः यस्य / प्रसूनं पुष्पं इषुर्बाणो यस्य) अमहेव..
प्रसृत न. ( प्र + स् + क्त) जे पल जराजर खेड भापयद्यनुलभेरन् प्रसृतात्रं वाञ्जलिमात्रं वा शतपथब्राह्मणे । पलाभ्यां प्रसृतिज्ञेया प्रसृतं च निगद्यते भावप्र० । खउधी संभवि -वर्धितानि प्रसृत्या वै तस्माज्जलात् स प्रसृतित्रयम् याज्ञ० २ । ११२ । ( त्रि. प्र + सृ+कर्तरि क्त) पसरेलुं, भेनो ईसाव थयेलो छे ते, बांजु रेसुं, सहजवाणु, विनयवाणुं, वेगवानुं, खासत, विडित, योभेसुं.
प्रसृतज पुं. (प्र+सृ+क्त, जन्+ड) परस्त्रीमां वीर्य સિંચન કરી ઉત્પન્ન કરેલ પુત્ર, કુંડ અને ગોળક રૂપ
पुत्र.
प्रसृता स्त्री. ( प्र + सृ + क्त+टाप्) धा-अंध प्रसृति स्त्री. ( प्र + सृ + क्तिन्) संभव, भुट्ठीभर (खा ४ जे पमनुं भाप गाशाय छे.) - परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये भर्तृ० २।४५ । प्रसृत्वर त्रि. (प्र+सृ + क्वरप् तुकागमः) खमतेभ ईसावनार.
Jain Education International
[प्रसूत- प्रस्तर
प्रसृमर त्रि. ( प्र + स् + कमरच्) वहेतुं, यूतुं, टपस्तु. प्रसृष्ट त्रि. (प्र+सृज् + क्त) अत्यन्त साई रेल, सारी राते सर्भेस-पेछा रेल, खेड तरइ नाजेसुं त्यागेसुं. प्रसृष्टा स्त्री. (प्र+सृज् + क्त +टाप्) ईसावेली मांगणी
अङ्गुल्यः प्रसृता यास्तु ताः प्रसृष्टा उदीरिताः । प्रसेक पुं. ( प्र + सिच् + भावे घञ्) साय, छांट, वु,
जरकुं, इन रोग- मत्तद्विरेफपरिपीतमधुप्रसेकश्चित्तं विदारयति कस्य न कोविदारः ऋतु० ३ | ६ | प्रसेकिन् त्रि. (प्र+सिक्-बा. घिनुण्) सायनार, छांटनार, झरनार, जरनार, ईईना रोगवाणुं. (पुं.) ते नामनो એક અસાધ્ય વ્રણનો રોગ. प्रसेदिका (स्त्री.) नानो जगीयो, वाटिका.. प्रसेदिवस् त्रि. (प्र+सद् + कर्त्तरि क्वसु) प्रसन्न, खुश थयेस.
प्रसेदुषी स्त्री. (प्रसेदिवस् + स्त्रियां ङीप् संप्रसारणम्) પ્રસન્ન થયેલી સ્ત્રી.
प्रसेन पुं. ( प्रकृष्टा सेना यस्य) ते नामनो खेड याहव ચંદ્રવંશમાં પેદા થયેલો એક રાજા. प्रसेनजित् (पुं.) ते नाभे खेड राभ. प्रसेव पुं. (सीव्यते स्म, प्र+सिव् + कर्मणि घञ्) वीएuनुं
खेड अंग (पुं. प्र + सिव्+घञ्) सारी रीते सेव. प्रसेवक पुं. (प्र+सिव् + ण्वुल् यद्वा प्रसेव एव स्वार्थे
कन्) वाशाने छेउ जांघेस तुंजडु, सुतरनुं घोडडु, सुतरा श्रेणी -थेसी वगेरे. (त्रि. प्र+सिव् + ण्वुल्) સારી રીતે સેવા કરનાર, સારી રીતે પરોવનાર, સારી રીતે ગૂંથનાર.
प्रस्कण्व पुं. (प्रगतः कण्वं कारणत्वेन नि. ऋषौ सुट् ) તે નામે કણ્વનો પુત્ર ઋષિ. प्रस्कन्दन पुं. (प्र+स्कन्द् + कर्त्तरि ल्यु) महाहेव, शिव,
(न. प्र + स्कन्द् + भावे ल्युट् ) विरेयन, साज, रेय,. प्रस्कन्न त्रि. (प्रकर्षेण स्कन्नः) पडेल.
प्रस्कुन्द पुं. (प्रगतः कुन्दम् चक्रम् सुट् च) खेड જાતની ચક્રાકાર વેદિકા.
प्रस्तर पुं., प्रस्तिर न (प्र+स्तू + अच् / प्र + स्तृ+बा. क ऋत इत्वं रपरत्वं च) पथ्थर, पांडा वगेरेनी जनावेसी शय्या - पल्लवाद्यैर्विरचिते शयनीये तु संस्तरः । प्रस्तरः प्रस्तिर श्चेति पस्तारोऽपि च कुत्रचित्शब्दरत्नावली । भझि, हर्मनी खेड भूही.
For Private & Personal Use Only
www.jainelibrary.org