________________
प्रवेशनीय-प्रशान् शब्दरत्नमहोदधिः।
१५१९ संयासन. (न. प्रविश्यतेऽनेन, प्र+विश्+करणे ल्युट्) | प्रशंसित, प्रशस्त त्रि. (प्र+शंस्+क्त) quunj, uns प्रधानद्वार, भुण्यद्वार, सिंहद्वार.
४३, प्रशंसा ४२८. -स त्वं प्रशस्ते महिते मदीये प्रवेशनीय, प्रवेष्टव्य, प्रवेश्य त्रि. (प्र+विश्+कर्मणि वसंश्चतुर्थोऽग्निरिवाग्न्यगारे-रघु०५।२५। श्रेष्ठ, उत्तम.
अनीयर्/प्र+विश्+तव्यच्/प्र+ विश्+णिच्+यत्) प्रशंसितव्य, प्रशस्य त्रि. (प्र+शंस्+तव्यच्/प्र+शंस्+ પ્રવેશ કરવા યોગ્ય, પેસવા લાયક, અંદર જવા લાયક. कर्मणि क्यप्) utenal योग्य, परी ७२वा 023, પેસારવા લાયક, પ્રવેશ કરવાનું સાધન, પેસવા યોગ્ય. સ્તુતિ કરવા યોગ્ય. प्रवेशित त्रि. (प्र+विश्+णिच्+क्त) प्रवेश रावेर, | प्रशंसोपमा (स्त्री.) त. ना. . मथासं.२ . પેસારેલ, અન્દર દાખલ કરેલ.
ब्रह्मणोऽप्युद्भवः पद्मश्चन्द्रः शम्भुशिरोधृतः, तौ तुल्यौ प्रवेष्ट, प्रवेष्टक पुं. (प्र+वेष्ट+अच्/प्रवेष्ट+स्वार्थे त्वन्मुखेनेति सा प्रशंसोपमोच्यते-काव्या० २।३१। प्राशस्त्ये क) Hu &थ, लाड-, थनी नीयन.. प्रशत्वन् पुं. (प्र+शद्+क्वनिप् तुट च) समुद्र, हरियो. ભાગ, હાથીના દાંતનું માંસ, હાથીના પીઠનું સ્થાન, प्रशत्वरी स्त्री. (प्रशत्वन्+ङीप् वनो र च) नही. હાથીના કુંભસ્થલ, હાથીની ઝૂલ.
प्रशम पुं. (प्र+शम्+घञ् न वृद्धिः) शांति. -प्रशमस्थितप्रव्यक्त त्रि. (प्रकर्षेण व्यक्तः) स्पष्ट, स्ट, मुलां,
पूर्वपार्थिवम्-रघु० ८।१५। निवृत्ति, सन्तिवन पुत्र. 6घाई, 2.
प्रशमन न. (प्र+शम्+णिच्+ल्युट्/प्र+शम्+भावे ल्युट) प्रव्याध पुं. (प्रकृष्टो व्याधो यत्र) २थी. ३४j, susu वध, भारी नijd, यन्त पाउj, शमा, ति, જ્યાં પડ્યું હોય તે સ્થાન.
हिवासो मापी id २jd. -आपन्नार्तिप्रशमनफलाः प्रव्रजन न., प्रव्रज्या स्त्री. (प्र+व्रज्+ल्युट्/प्रव्रज्य पुत्रादीन्
संपदो ह्युत्तमानाम्-मेघ० ५३। ०४ २वो, स्वस्थ व्रज्या, व्रज्+भावे क्यप्+टाप्) संन्यास, Elu -
७२j ते- 'व्याधिप्रशमनम्' ठेवi 6lsipuwi. त२स. प्रव्रज्यां कल्पवृक्षा इवाश्रिताः- कुमा० ६।६। -वृथा
છીપાવવી, આગ બુઝાવવી, યોગ્ય રીતે સત્પાત્રને सङ्करजातानां प्रव्रज्यासु च तिष्ठताम्- मनु० ५।८९ ।
छान ४२j -सत्यापात्रे प्रतिपादनम्-कुल्लू० । २६८ સંન્યાસાશ્રમ.
१२वी, सुरक्षित. २ ते. -लब्धप्रशमनस्वस्थमथैनं प्रवजित त्रि. (प्र+व+क्त) स्त्रीपुत्रवाणो स्थाश्रम,
समुपस्थिता-रघु० ४।१४।। છોડી દઈ સંન્યાસ લેનાર, સંન્યાસી, ત્યાગી ગયેલ,
प्रशमित त्रि. (प्रशम+इतच्) शान्त थयेद. જૈન અગર બૌદ્ધ ભિક્ષુક- શિષ્ય.
प्रशमी स्त्री. (प्र+शम्+अच्+ डीप) ते. नामानी. मे प्रवजिता स्त्री. (प्र+व्रज्+क्त+टाप) मांसी, मुंश
सप्स. वनस्पति, सी, ते. ना. . बौद्ध भिक्षुडी.
| प्रशम्यमान त्रि. (प्र+शम्+णिच्+शानच्) शांत. रातुं, प्रव्रज्यावसित पुं. (प्रव्रज्यातोऽवसितः) संन्यासी नष्ट
मावातुं, नु शमन ययेj छ . थयेट. -तवाहमित्युपगतः प्रव्रज्यावसिनः कृतः
प्रशस्ताद्रि पुं. (प्रशस्त: अद्रिः) ते. नामे मध्यशिमi कर्मसंग्रहे । संन्यासना थी. यू.डे. साधु..
આવેલો એક પર્વત. प्रव्राज पुं. (प्र+व्रज्+आधारे घञ्) अत्यन्त नluguni
प्रशस्ति स्त्री., प्रशस्य न. (प्र+शंस्+भावे क्तिन्/प्र+ प्रदेश. (पुं. प्र+व+भावे घञ्) संन्यास...
शंस+भावे क्यप्) प्रशंसा, स्तुति, Mul
अदीर्घकालोऽभीष्टश्च प्रशस्यो मन्त्र इष्यतेप्रवाजन न. (प्र+व्रज्+णिच+ल्युट) शि. ५॥२. ४२५ो.
कामन्दकीयनीतिशास्त्रे ११५५ । त, संन्यास. भावो.
प्रशस्यता (सी.) वन उपगुट पै... मे गुए. प्रशंसन न., प्रशंसना, प्रशंसा स्री. (प्र+शंस्+भावे
प्रशाखा स्त्री. (प्रगता शाखा) मा. ल्युट/प्र+शंस्+युच्+टाप्/प्रशंस्+भावे अ+टाप्)
प्रशाखिक पुं. (प्रशाखा+ठक्) नानी uuu, वृक्षनी स्तुति, que, प्रशंसा 3२वी. -न चात्मानं प्रशंसेद्
નાની ડાળખી. वा परनिन्दां च वर्जयेत् । -कौमें उपविभागे १५. अ० ।
प्रशान् अव्य. (प्र+शो+बा० अनि) सामथ्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org