________________
प्रबोध-प्रभाकर]
भांशुकम्-रघु० १०।९। पंडित, ज्ञानी, जीसेढुं डूस वगेरे. (पुं. प्र+बुध् + क्त) ते नामना ऋषलहेवना पुत्र.
शब्दरत्नमहोदधिः ।
प्रबोध पुं., प्रबोधन न. ( प्र + बुध् + भावाऽधारादौ घञ्/ प्र + बुध् + भावे ल्युट्) भगवु, यथार्थ ज्ञान- तावत् सत्यं जगद् भाति प्रबोधे सत्यसद् भवेत्अध्यात्मबोधग्रन्थे । -सूतात्मजाः सवयसः प्रथितप्रबोधं प्राबोधयदुषसि वाग्भिरुदारवाचः - रघु० ५ /६५ । मोहादभूत् कष्टतरः प्रबोध: - रघु० १४ । ५६ । विकास, जीसते.
प्रबोधन न. ( प्र + बुध् + णिच् + भावे ल्युट् ) सारी रीते
गाउ- सुगन्धिनिः श्वासविकम्पितोत्पलं मनोहरं कामरतिप्रबोधनम् ऋतुसंहारे ५ ।१० । द्विपाव, प्रथमनी સુગંધી ઓછી થતાં ફરી સુગંધ લાવવા માટે કોઈ उद्यम दुरवो ते, भगता रहेवु, शिक्षण सायकं, उपदेश हेवो, ज्ञान, बुद्धिमत्ता. प्रबोधनी, प्रबोधिनी स्त्री. (प्रबोध्यते हरिरत्र, प्र+बुध् + णिच् + आधारे ल्युट् + ङीप् / प्रबोधयति हरिम्, प्र + बुध् + णिच् + णिनि + ङीप् ) आर्ति सुद्धि अगियारस..
प्रबोधित त्रि. (प्रबोधः संजातोऽस्य इतच् जोध पमारेल, ४गाडेल, ज्ञान थयेल, उपदेश रेल, जीसवेस, समभवेल..
प्रबोधिता स्त्री. (प्र+बुध् + णिच् + क्त+टाप्) अतिभतिनो खेड लेह.
प्रभ त्रि. ( प्रभाऽस्त्यस्य अच्) अन्तिवाणु, ते४स्वी. प्रभङ्ग पुं. (प्र+भञ्ज्+घञ्) भंग, नाश, विनाश, भांगी पडते.
प्रभञ्जन पुं. (प्रभञ्जति तृणादीन् प्र+भञ्ज्+युच्) वायु, भारे पवन- रुरोध द्रोणिमायान्तं प्रभञ्जन - मिवाद्रिराट् - महा० ७ । १५४।७८ । प्रभद्र पुं. ( प्रकृष्टं भद्रमस्मात्) बींजानुं जाउ. प्रभद्रक पुं. ( प्रभद्रः संज्ञायां कन् ) ते नामनो खेड છન્દ-પંદર અક્ષરના ચરણવાળો છન્દ.
प्रभद्रा स्त्री. (प्रकृष्टं भद्रं यस्मात् टाप्) खेड भतनी
वेस..
प्रभर्मन् पुं. (भृ-भावे कर्त्तरि वा मनिन् प्रकृष्टं भर्म भरणं यस्मिन्) यश. (न. प्र+भृ + भावे मनिन्) અત્યન્ત સંપાદન કરવું.
Jain Education International
१५०५
प्रभव पुं. ( प्रभवत्यस्मात् प्र+भू+अपादानार्थे अप्) પ્રથમનું પ્રકાશસ્થાન, પહલાંનું ઉત્પત્તિ સ્થાનअनन्तरत्नप्रभवस्य यस्य कुमा० १ । ३ । अकिञ्चनः सन् प्रभवः सः संपदाम् कुमा० ५। ७७ । भ પ્રકારે અથવા બીજેથી સિદ્ધ થયેલી વસ્તુનું પ્રથમ પ્રાપ્તિસ્થાન, નદીનું મૂળ, મુનિવિશેષ, સાઠ સંવત્સર पैडी खेड संवत्सर, विष्णु - ४न्मनुं अ२५. (पुं. प्र+भू+भावे करणे वा अप) ४न्म-उत्पत्तितस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः मेघ० ५२। -त्त्वमस्याः प्रभवमगच्छः - शाकुं० ९ । व्युत्पन्न - क्व सूर्यप्रभवो वंश: रघु० ११२ | पराभ प्रभवन न. (प्र+भू+ ल्युट्) होवु, थवु, पेहा थवु, ४न्म, समर्थ थj.
प्रभवनीय, प्रभवितव्य, प्रभव्य त्रि. (प्र+भू+ अनीयर् / प्र+भू+तव्यच् / प्र+भू+यत्) होवा साय, थवा साय, ઉત્પન્ન થવા યોગ્ય, જન્મવા યોગ્ય. प्रभवादि पुं. (प्रभवः आदिर्येषाम् ) प्रभव नी श३आतमां છે તેવા સાઠ સંવત્સર.
प्रभवितृ, प्रभविष्णु त्रि. (प्र+भू + तृच् / प्र + भू+ शीलार्थे
इष्णुच् ) होनार, थनार, उत्पन्न धनार, पराभवाणुं - यत् प्रभविष्णवे रोचते शाकुं० २। आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः दायभागः । प्रभावशील समर्थ.
प्रभविष्णु पुं. (प्र+भू+ इष्णुच् ) विष्णु. प्रभविष्णुता स्त्री, प्रभविष्णुत्व न. ( प्रभविष्णोर्भावः
तल्+टाप्-त्व) प्रभावशील होनारपशु, उत्पन्न थनारपशु- यद्यसाध्यानि दुःखानि छेत्तुं न प्रभविष्णुता
राजत० २।४७ ।
प्रभा स्त्री. (प्र+भा+ अङ्+टाप्) हीप्ति, ते४, जहजार -न प्रभातरलं ज्योतिरुदेति वसुधातलात् शाकुं० १।२६ । अन्ति- प्रभाऽस्मि शशि- सूर्ययोः भाग० ७।८ । प्रभा पतङ्गस्य- रघु० २।१५। (स्त्री. प्र+भा+क+टाप्) डुजेरनी नगरी, दुर्गादेवी, सूर्यनी खेड पत्नी, સ્વર્ભાનુની કન્યા, નહુષ રાજાની મા, તે નામની એક અપ્સરા, તે નામે એક ગોપી.
प्रभाकर पुं. (प्रभां करोति, कृ+ट) सूर्य, अग्नि, चंद्र, સમુદ્ર, આકડાનું ઝાડ, તે નામે એક મીમાંસક, અત્રિ વંશનો એક મુનિ, કુશદ્વીપમાં આવેલો એક ખંડ, આઠમા મન્વન્તરનો એક દેવગણ, ચિત્રાનું ઝાડ, ड्यूर
For Private & Personal Use Only
www.jainelibrary.org