SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ १५०३ प्रपत्र-प्रपूरिका] शब्दरत्नमहोदधिः। प्रपन्न त्रि. (प्रपद्यते स्म, प्र+पद्+क्त) २२५. भावेल, | प्रपादिक (पुं.) भार ५६.. ४ पडोंयेस, हान, प्राथा, याय:- शिष्यस्तेऽहं शाधि | प्रपानक न. (प्रकृष्टं पानमस्य कप्) हम करेनु मां त्वां प्रपन्नम्-भग० २।७। म यये , पामेj,, શરબત, સાકર-બદામ-મરી વગેરેના મિશ્રણથી કરેલું વળગેલું. प्रवाडी. द्रव्य-शनात - 'प्रपानकरसन्यायाच्चय॑माणो प्रपन्नाड पुं. (प्रपन्नान् अलति भूषयति, अल्+अण् रसो भवेत्' -सा० द० । लस्य डः) चक्रमई- पुंयानी छोड ४ ६८६२ना प्रपानीय त्रि. (प्रकृष्टं पानीयम्) पावा योग्य, पान. રોગનો નાશ કરે છે. वा साय. प्रपर्ण त्रि. (प्रगतानि पर्णानि यस्य) नi uisi 43ai प्रपापूरणीय त्रि. (प्रपापूरणं प्रयोजनमस्य छ) हेर्नु छ अj वगेरे. (न. प्रगतं पर्णम्) ५डे, पा . પ્રયોજન પ્રપા-પરબ પૂરણ કરવાનું-ભરવાનું હોય તે. प्रपलायन न. (प्र+परा+अय्+ल्युट्) ५८ायन २j, प्रपायिन् त्रि. (प्रपिबति, प्र+पा+णिनि) पान॥२, पान. નાસી જવું, જલદી ભાગી જવું, પ્રત્યાવર્તન. ४२ना२, २क्षा २८२. प्रपलायित त्रि. (प्र+परा+अय्+क्त) नासी. आयेल, प्रपावन न. (प्रपेव कामपूरकं वनम्) 8130 २वानो જલદી પલાયન કરેલ. 11- कामारण्य. प्रपलायिन् त्रि. (प्र+परा+अय्+णिनि) ४९ही. नसी. | प्रपितामह पुं. (प्रगतः पितामहम्) पिता पिता नार, मा. ना२. पिता, हनी. बाप- पिता यस्य तु वृत्तः स्याद् प्रपवण न. (प्र+पू+ल्युट्) शुद्ध ४२ त, निर. ४२ जीवेद् वापि पितामहः । पितुः स नाम संकीर्त्य તે, પવિત્ર કરવું, સારું કરવું. कीर्तयेत् प्रपितामहम् -मनौ ३।२२१। प्रपवणीय, प्रपवनीय त्रि. (प्र+पू+अनीयर्/न णत्वम्) प्रपितामही स्त्री. (प्रपितामहस्य पत्नी, प्रपितामह+स्त्रियां શુદ્ધ કરવા યોગ્ય, પવિત્ર કરવા લાયક, સાફ કરવા ङीष्) हीन भL, Guपना पानी. वडु- स्वेन भर्ना दाय. सह श्राद्धं माता भुङ्क्ते स्वधामयम् । पितामही च प्रपा स्त्री. (प्रपीयतेऽस्याम्, प्र+पा+घञर्थे क+टाप्) स्वेनैव स्वेनैव प्रपितामही-दायभागः । पानीयul-ue0. २जवान, स्थल, पशुमान. ५uel | प्रपित्वे (अव्य.) उत्तराय. पीवाववान स्थण -डवाडी, ५२५- व्याख्या- प्रपित्सत्, प्रपित्सु त्रि. (प्रपतितुमिच्छति, प्र+पत्+सन्+ स्थानान्यमलसलिला यस्य कूपाः प्रपाश्च- शत/प्रपतितुमिच्छुः , प्र+पत्+सन्+उ) 43. ६२७तुं, विक्रमाङ्क० १८१७८। -यस्तु रज्जु घटं कूपाद् धरेद् પતન થવા ચાહતું, પડવાને ઇચ્છનાર. भिन्द्याच्च य प्रपाम्-मनु० ८।३१९। यश प्रपीत न. त्रि. (प्र+पा (प्याय्)+क्त) सूजेो, दूदी प्रपाठक पुं. (प्रकृष्टः पाठोऽत्र कप्) वहन अध्यायन __ गये.. समु मा, श्रौतधनो से श. (पुं. प्रकृष्टः प्रपुनाड, प्रपुन्नाट पुं. (पुमांसं नड्यति, नड् भ्रंशे+अण् पाठकः) श्रेष्ठ भना२. प्रकृष्टः पुनाडः/पुमांसं नाट्यति नट-अवस्यन्दने+अण् प्रपाणि पुं. (प्रकृष्टः पाणिः) &थेदी, डायननायनो | प्रकृष्टः पुत्राटः) पुंउिया नामे ६२नाश औषधि. मा. प्रपूरक त्रि. (प्रकर्षण पूरयति, पूरि+ण्वुल्) अत्यन्त प्रपात पुं. (प्रपतत्यस्मात्, प्र+पत्+कर्तरि घञ्) sist पू. ४२॥२-१२-२, सारी रात. मरना२. वसनु, निराधार, पर्वतन निरा२ टे४२२, २४, | प्रपूरण न. (प्रकर्षेण पूर्यते, प्र+पूर्+ल्युट) ५२५॥ नही बो३नो sial. (पुं. प्र+पत्+कर्तरि घञ्) ५७ [ કરવું, ભરવું, બાણ મારવા માટે ધનુષની દોરી ખેંચવી ते, अवपात- मनोरथानामतटप्रपातः-शाकुं० ६।९। -मधु पश्यति मूढात्मा प्रपातं नैव पश्यति-देवीभाग० | प्रपूरिका स्त्री. (प्रकर्षेण पूर्यते कण्टकैः, पूर+कर्मणि ४७१४९। घञ्+स्वार्थे क+टाप् अत इत्वम्) मोरिं प्रपाथ पुं. (प्र+पथ्+घञ्) , २स्त.. વનસ્પતિ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy