________________
प्रतीक-प्रतीयमान]
शब्दरत्नमहोदधिः।
१४९१
प्रतीक पुं. (प्रति+कन् नि. दीर्घः) सवयव, समास | प्रतीच्या स्त्री. (प्रतीच्य+टाप्) पुरस्त्यानी भाता. ( सो अथवा वायनो प्रथम १०६.) (त्रि.) | प्रतीच्छक त्रि. (प्रतिगता इच्छा यस्य कप्) , सवणु, सबटु, विरुद्ध
લેનાર, ગ્રહણ કરનાર. प्रतीकार पुं. (प्रति+कृ+घञ् दीर्घः) स.. 641य, वै२. प्रतीति त्रि. (प्रति+इण्+क्त) अध्यात, प्रसिद्ध, तुं.
वगैरेनी बहलो. -अवश्यंभाविभावेषु प्रतीकारो न ..., नाम.3 -सोड्यं वटः श्याम इति प्रतीत:विद्यते-देवीभाग० ३।२५।३। रोगको३नी वित्सिा .
रघु० १३।४३। डर्ष भेस, ६२वाणु, विद्वान, प्रतीकाश पुं. (प्रति+काश्+घञ् वा दीर्घः) 640 - ___पंडित. पुं. ते ना. से. विश्वव. द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम्-महा० | प्रतीति स्त्री. (प्रति+इण+भावे क्तिन) याति, प्रसिद्धि १।१५४।३२।
स्पष्ट प्रत्यक्ष धन - वाच्यवैचित्र्यप्रतिभासादेव चारुताप्रतीकाश्व (पृ.) भानुमान २५% नी. मे. पुत्र..
प्रतीतिः-काव्य० १०। ६२, ४, . प्रतीक्षक. त्रि. (प्रति-ईश्+ण्वुल्) २।४ को ना२, सक्ष्यमा
प्रतीन्धक (पुं.) विड नामनो. हेश.. नार, वियारना२.
प्रतीप त्रि. (प्रतिगता अपोऽत्र अच् समा. नि. प्रतिप+पृषो. प्रतीक्षण न, प्रतीक्षा स्त्री. (प्रति+ईश्+भावे ल्युट।
वा.) विरुद्ध- तत्प्रतीपपवननादिवैकृतम्-रघु० ११।६२ । प्रति+ईक्ष्+भावे अड्+टाप्) रावी . -मित्रप्रतीक्षया
પ્રતિકૂલ, શત્રુ, આડું અવળું, ઉલ્લંઘન કરનાર, અનુકૂળ शल्य ! धृतराष्ट्रस्य चोभयोः- महा ० ८।४०५२।
नहित, विपरीत उभानुसार, ना विरोध - વિચારવું, લક્ષ્યમાં લેવું.
भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रीतपं गमःप्रतीक्षणीय त्रि. (प्रति+ईक्ष+अनीयर) २५ वा योग्य,
शाकुं० ४।१८ । (पुं. प्रतिप+पृषो. दीर्घः) ते. मनो વિચારવા યોગ્ય, લક્ષ્યમાં લેવા લાયક. प्रतीक्षित त्रि. (प्रति+ईश्+क्त) 412 d ये लु, वियारेj,
ચંદ્રવંશી એક રાજા, તે નામે એક અથલિંકાર, જેમાં
તુલનાના સામાન્ય રૂપને બદલીને ઉપમાનની ઉપમેય ધ્યાનમાં લીધેલું. प्रतीक्षिन् त्रि. (प्रति+ईश्+णिनि) २रा ना२, दक्ष्यमा
साथे. तुलना 5२।५ ते. -प्रतीपमुपमानस्याप्युલેનાર, વિચારનાર.
पमेयत्वकल्पनम् । त्वल्लोचनसमं पद्मं त्वद्वक्त्रं सदृशो
विधुः-चन्द्रा ० ५।९। प्रतीक्ष्य अव्य. (प्रति+ईक्ष् + ल्यप्) । छन, सक्ष्यमा दछन, वियारीने. (त्रि. प्रति+ ईक्ष+कर्मणि ण्यत्)
प्रतीपक पुं. (प्रतीप+संज्ञायां कन्) वि. २०% पुत्र વિચારવા યોગ્ય, વાટ જોવા યોગ્ય, લક્ષ્યમાં લેવા
यदुनो पुत्र. (त्रि. प्रतीप+ स्वार्थे क) प्रतीप त्रि. हाय, पूय. श्रद्धय -भक्तिःप्रतीक्ष्येषु कुलोचिता ते
श६ ओ. रघौ० ५।१४।
प्रतीपकिन त्रि. (प्रतीपक+अस्त्यर्थे इनि) विरोधवाणु, प्रतीघात पुं. (प्रति+हन्+भावे घञ् वा दीर्घः) भार,
શત્રુવાળું વગેરે. ઠોકવું, સામેથી પ્રહાર, અથડામણ, નિષેધ, અટકાવવું
| प्रतिपदर्शिन् त्रि. (प्रतीपं वामं पश्यति, दृश्+णिनि)
अवगुंठनार, विरुद्ध नार. प्रतीची स्त्री. (प्रत्यच्+स्त्रियां डीए अल्लोपे दीर्घः) | प्रतीपदशिनी स्त्री. (प्रतीपदशिन्+ङीप्) स्त्री. मात्र.
पश्चिम हित -येनासौ व्यजयद् कृत्स्नां प्रतीची | प्रतीपवचन न. (प्रतीपं वचनम्) विरुद्ध वयन, प्रतिकूल दिशमाहवे-महा० ४।४१।१८।
વચન, આડું બોલવું તે, યોગ્ય ઉત્તર ન આપતાં प्रतीचीन, प्रतीच्य त्रि. (प्रतीचि भवः प्रत्यच्+ख वाटु लोसत. (त्रि. प्रतीपं वचनं यस्य) विरुद्ध
अल्लोपे दीर्घः/प्रतीचि भवः, प्रत्यच्+भावार्थे यत्) બોલનાર, આડું બોલનાર, પ્રતિકૂલ બોલનાર. पश्चिम हिम डोना२-थना२, ५वात्य, ५२वता, | प्रतीपाश्व पुं. (प्रतीपः अश्वो यस्य) ते. नामे में मानवता, ५२ भुम-विश्वं भूतजातं प्रीतीचीनं २५%80. पराङ्मुखं ददृशे- ऋग्वेदभाष्ये सायनः । अन्तर्डित | प्रतीयमान त्रि. (प्रति+इ+यक्+शानच्) ४॥तुं, थयेस-ढे येस, अन्तध्यान पामे.टा.
અનુભવાતું, ભરોંસો મૂકવા યોગ્ય, ખાતરીવાળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org