________________
प्रतिनिवर्त्तन-प्रतिपादक शब्दरत्नमहोदधिः।
१४८१ प्रतिनिवर्त्तन न. (प्रति+नि+वृत्+ ल्युट) ५। ३२j, . ફળશૂન્ય કર્મનું એક અંગ, યોજના, પ્રયોગ, કબૂલાત,
छष्ट वस्तुथी. निवृत्ति. (न. प्रति+नि+वृत्+णि+ स्थापन, तृप्ति, निश्चित. धा२४८- व्यवसायः ल्युट) निवा२५, वार त.
प्रतिपत्तिनिष्ठुरः-रघु० ८।५५ । मा२युत व्यवहारप्रतिनिविष्ट त्रि. (पडिणिविट्ठ, जै. प्रा.) द्वेषयुत, सामान्य प्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया ।
७४ी , ४ि६- न तु प्रतिनिविष्टमूर्ख जन- मातरी, स्वीt२. चित्तमाराधयेत्-भर्तृ० २।५।
प्रतिपत्तिपटह पुं., प्रतिपत्तूर्य न. (प्रतिपत्तये पटहः । प्रतिनिवृत्त त्रि. (प्रति+नि+वृत्+क्त) पाछु ३२, वारेस, __ प्रतिपदे संविदे तूर्य्यम्) नोबत, भौटुं नu. निवास.
प्रतिपत्तिपराङ्मुखी स्त्री. (प्रतिपत्या पराङ्मुखी) Sicn.. प्रतिनिवेश पुं. (पडिनिवेस, जै. प्रा.) अत्यन्त द्वष. ___ -प्रतिपत्तिपराङ्मुखी-भट्टि० ८।९५ । दुराBिlud प्रतिनिश अव्य. (निशां निशां प्रति अव्ययी.) रात्रि थाय तेवी, गौरव. २लित. રાત્રિએ, દરેક રાત્રિમાં.
प्रतिपत्तिमत् त्रि. (प्रतिपत्ति+अस्त्यर्थे मतुप्) सत्यवाणु, प्रतिनोद पुं. (प्रति+नुद्+घञ्) पार्छ घaj, &tag. મોટી પદવીવાળું, કીર્તિવાળું, ગૌરવવાળું, प्रतिनिश्रान्त त्रि. (पडिणिसंत, जै. प्रा.) सारी रात प्रतिपत्रफला स्त्री. (प्रतिपत्रं फलं यस्याः) नानi Raiनी. વિશ્રામ પામેલું, સારી રીતે લીન.
वेतो. प्रतिनिष्क्रान्त त्रि. (पडिनिक्खंत, जै. प्रा.) २ प्रतिपद्, प्रतिपदा स्त्री. (प्रतिपद्यते उपक्रम्यते पक्षो नाणेल.
मासो वाऽनया प्रति+पद्+क्विप्/प्रतिपद्+टाप्) ५७वा प्रतिन्याय अव्य. (प्रति+नि+अय् इ वा घञ् अव्ययी.) तिथ. (स्री. प्रति+पद्+क्विप्) नोवतQuन., 64.54,
જેમ જવાયું હોય તેમ ફરી પાછા આવવું તે, યુક્તિને | साम, विशेष.३५ पूठय- प्रतिपच्चन्द्रनिभोऽयमात्मजः ઉલ્લંઘન કર્યા સિવાય.
-रघु० ८६५। प्रतिप पुं. प्रतिपाति-पालयति, प्रति+पा+क) uन्तनु । प्रतिपद अव्य. (पदं पदं प्रति अव्य.) ५४ ५४, ५गतो, રાજાનો પિતા.
५ . प्रतिपक्ष पुं. (प्रतिकूल: पक्षः) विरुद्ध पक्ष, न्यायमत प्रतिपन्न त्रि. (प्रति+पद्+क्त) - प्रमदाः पतिवर्तीगा
प्रभारी विरोधी अनुमान (त्रि. प्रतिकूल: पक्षः यस्य) इति प्रतिपन्नं हि विचेतनैरपि -कुमा० ४।३३। शत्रु, दुश्मन- प्रतिपक्षमशक्तेन प्रतिकर्तुम्-काव्य० १०। स्वीरेj, मूस. ७३९, मेणवेj, विन्त... सदृश व्यवहारमा प्रतिवादी. (अव्य. पक्षं पक्षं प्रति । प्रतिपर्णशिफा स्त्री. (प्रतिपर्णं शिफाऽस्याः) 'द्रवन्ती' अव्ययी.) वालिये. ५वाये, १२७ नामे वृक्ष, ९४२.नी.. પખવાડિયે
प्रतिपथ अव्य. (पन्थानं पन्थानं प्रति अव्य.) २स्ते प्रतिपक्षित पुं. (प्रतिपक्षो जातोऽस्य तारका० इतच्) रस्ते, प्रत्ये भागने विषे- प्रतिपथगतिरासीद्
જેનો પ્રતિપક્ષ ઉત્પન્ન થયેલો હોય એવો હેત્વાભાસ. वेगदीर्घाकृताङ्ग:-कुमा० ३७६। (पुं. पडिपन्थ, प्रतिपण पुं. (प्रतिरूपः पणः) समान मत, सरj जै. प्रा.) Beो भाग, विपरीत. २२तो, प्रतिकूणता. मूल्य.
प्रतिपन्थिन् त्रि. (पडिपंथि, जै. प्रा.) प्रतिज, विरोधी. प्रतिपत्ति स्री. (प्रतिपदनं, प्रति+पद्+क्तिन्) प्रास्य- प्रतिपाण पुं. (प्रति+पण्+घञ्) सामे ॥२ सवो ગૌરવ, કીર્તિ-આબરૂ, સત્કાર, પ્રાપ્તિ-મેળવવું, ચેતના रान- वागर्थप्रतिपत्तये-रघु० ११। - तयोरभेदप्रति- प्रतिपात्र अव्य. (पात्रं पात्रं प्रति अव्य.) प्रत्ये. पात्रे, पत्तिरस्ति मे-भर्तृ० ३।९९। -गुणिनामपि निजरूप- દરેક પાત્રમાં, પાત્રે પાત્રે. प्रतिपत्तिः परत एव संभवति-वास० । प्रवृत्ति- हिया- प्रतिपादक त्रि. (प्रति+पद्+णिच्+ण्वुल) मी1, बोध
म. वगेरे, -वयस्य ! का प्रतिपत्तिरत्र-मालवि० ४। આપનાર, સમજાવનાર, પ્રતિપાદન કરનાર, સહાયતા -विषादलुप्तप्रतिपत्तिसैन्यम्-रघु० ३।४० । भो.टी. ५वी, કરનાર, પ્રમાણિત કરનાર, વિચારશીલ, ઉન્નત કરનાર, મોટો હોદ્દો, કર્તવ્યપણાનું જ્ઞાન, મીમાંસકમત પ્રસિંદ્ધ | પ્રભાવશાળી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org